ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
TIPITAKA
 Page
 Display
page(s)
chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

Page 108-109.

Bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā   nirujjhanti   .   evametassa  kevalassa
dukkhakkhandhassa    nirodho    hoti   .   ayaṃ   kho   bhikkhave   dukkhassa
atthaṅgamoti. Tatiyaṃ.
     [156]   Lokassa   bhikkhave   samudayañca   atthaṅgamañca  desissāmi
taṃ   suṇātha   .   katamo   ca   bhikkhave  lokassa  samudayo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā    sambhavanti    .    ayaṃ
lokassa    samudayo   .pe.   jivhañca   paṭicca   rase   ca   uppajjati
.pe.    manañca    paṭicca    dhamme    ca    uppajjati    manoviññāṇaṃ
tiṇṇaṃ     saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
     [157]   Katamo   ca   bhikkhave  lokassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā      vedanā     vedanāpaccayā     taṇhā     tassāyeva
taṇhāya  asesavirāganirodhā  upādānanirodho  upādānanirodhā  bhavanirodho
Bhavanirodhā     jātinirodho    jātinirodhā    jarāmaraṇaṃ    sokaparideva-
dukkhadomanassupāyāsā     nirujjhanti     .    evametassa    kevalassa
dukkhakkhandhassa   nirodho   hoti   .   ayaṃ   lokassa  atthaṅgamo  .pe.
Jivhañca    paṭicca    rase    ca   uppajjati   .pe.   manañca   paṭicca
dhamme     ca    uppajjati    manoviññāṇaṃ    tiṇṇaṃ    saṅgati    phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā    upādānanirodho   .pe.   evametassa   kevalassa
dukkhakkhandhassa    nirodho    hoti   .   ayaṃ   kho   bhikkhave   lokassa
atthaṅgamoti. Catutthaṃ.
     [158]  Kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya  kiṃ  abhinivissa
seyyohamasmīti   vā   hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti
vā   hotīti   .   bhagavaṃmūlakā   no   bhante  dhammā  .  cakkhusmiṃ  kho
bhikkhave   sati   cakkhuṃ   upādāya   cakkhuṃ  abhinivissa  seyyohamasmīti  vā
hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti   vā   hoti   .pe.
Jivhāya   sati   .pe.   manasmiṃ   sati   manaṃ   upādāya  manaṃ  abhinivissa
seyyohamasmīti   vā   hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti
vā   hoti   .   taṃ   kiṃ   maññatha   bhikkhave  cakkhuṃ  niccaṃ  vā  aniccaṃ
vāti.
     {158.1}  Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ 1- sukhaṃ vāti.
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ  api  nu  taṃ
anupādāya    seyyohamasmīti   vā   assa   sadisohamasmīti   vā   assa
@Footnote: 1 Yu. ayaṃ pāṭho natthi.



The Pali Tipitaka in Roman Character Volume 18 Page 108-109. http://84000.org/tipitaka/pitaka_item/read_page.php?book=18&page=108&pages=2&edition=roman Read this seperated by Index :- https://84000.org/tipitaka/pitaka_item/roman_read.php?B=18&A=2173&pagebreak=1 https://84000.org/tipitaka/roman/roman_line.php?B=18&A=2173&pagebreak=1#p108 Contents of The Tipitaka Volume 18 :- https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18



บันทึก ๑๖ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]