ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Page 1-2.

                            Sumaṅgalavilāsinī
                           dīghanikāyaṭṭhakathā
                         sīlakkhandhavaggavaṇṇanā
                       ------------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ganthārambhakathā
                karuṇāsītalahadayaṃ          paññāpajjotavihatamohatamaṃ
                sanarāmaralokagaruṃ         vande sugataṃ gativimuttaṃ.
                Buddhopi buddhabhāvaṃ        bhāvetvā ceva sacchikatvā ca
                yaṃ upagato  gatamalaṃ 1-    vande tamanuttaraṃ dhammaṃ.
                Sugatassa orasānaṃ        puttānaṃ mārasenamathanānaṃ
                aṭṭhannampi ca samūhaṃ       sirasā vande ariyasaṃghaṃ.
                Iti me pasannamatino      ratanattayavandanāmayaṃ puññaṃ
                yaṃ suvihatantarāyo        hutvā tassānubhāvena
                dīghassa dīghasuttaṅ-        kitassa nipuṇassa āgamavarassa
                buddhānubuddhasaṃvaṇ-        ṇitassa saddhāvahaguṇassa
                atthappakāsanatthaṃ         aṭṭhakathā ādito vasīsatehi 2-
                pañcahi yā saṅgītā       anusaṅgītā ca pacchāpi
                sīhaḷadīpampana ā-        bhatātha vasinā mahāmahindena
                ṭhapitā sīhaḷabhāsāya       dīpavāsīnamatthāya
                apanetvāna tatohaṃ       sīhaḷabhāsaṃ manoramaṃ bhāsaṃ
                tantinayānucchavikaṃ         āropento vigatadosaṃ
                samayaṃ avilomento       therānaṃ theravaṃsapadipānaṃ 3-
@Footnote: 1 ka. vigatamalaṃ  2 cha.ma,i. vasisatehi  3 ka. theravaṃsappadīpānaṃ, Sī. theravaṃsapadīpānaṃ
                Sunipuṇavinicchayānaṃ         mahāvihāre nivāsīnaṃ
                hitvā punappunāgata-      matthaṃ atthaṃ pakāsayissāmi
                sujanassa ca tuṭṭhatthaṃ       ciraṭṭhitatthañca dhammassa
                sīlakathā dhutadhammā        kammaṭṭhānāni ceva sabbāni
                cariyāvidhānasahito        jhānasamāpattivitthāro
                sabbā ca abhiññāyo      paññāsaṅkalavinicchayo 1- ceva
                khandha 2- dhātāyatanin-    driyāni ariyāni ceva cattāri
                saccāni paccayākā-      radesanā suparisuddhanipuṇanayā
                avimuttatantimaggā        vipassanābhāvanā ceva
                iti pana sabbaṃ yasmā      visuddhimagge mayā suparisuddhaṃ
                vuttaṃ tasmā bhiyyo       na taṃ 3- idha vicārayissāmi.
                Majjhe visuddhimaggo       esa catunnaṃpi āgamānañhi
                ṭhatvā pakāsayissati       tattha yathābhāsitaṃ atthaṃ
                icceva kato tasmā      tampi gahetvāna saddhimetāya
                aṭṭhakathāya vijānatha       dīghāgamanissitaṃ atthanti.
                     -----------------------
                             Nidānakathā
      tattha dīghāgamo nāma sīlakkhandhavaggo mahāvaggo pāṭikavaggoti 4- vaggato
tivaggo hoti, suttato catuttiṃsasuttasaṅgaho. Tassa 5- vaggesu sīlakkhandho 6-
ādi, suttesu brahmajālaṃ. Brahmajālassāpi "evamme sutan"ti ādikaṃ āyasmatā
ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi.
                          Paṭhamamahāsaṅgītikathā
      paṭhamamahāsaṅgīti nāma cesā kiñcāpi vinayapiṭake tantimārūḷhā,
nidānakosallatthaṃ pana idhāpi evaṃ veditabbā:-
@Footnote: 1 ka. paññāsakalanicchayo, Sī. paññāsaṅkhalananicchayo, Ma. paññāsaṅgahanicchayo
@2 cha.Ma. khandhā dhātāyatanin         3 ka. netaṃ
@4 ka. pātiyavaggoti,  cha.Ma. pāthikavaggoti  5 ka. tesu  6 cha.Ma. sīlakkhandhavaggo



The Pali Atthakatha in Roman Character Volume 4 Page 1-2. http://84000.org/tipitaka/read/attha_page.php?book=4&page=1&pages=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=1&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=4&A=1&pagebreak=1#p1


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]