ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [365]  Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā   bhikkhusaṃghena  saddhiṃ  pañcamattehi  bhikkhusatehi  yena  manasākatannāma
kosalānaṃ  brāhmaṇagāmo  tadavasari  .  tatra  sudaṃ bhagavā manasākate viharati
uttarena manasākatassa aciravatiyā nadiyā tīre ambavane.
     [366]   Tena  kho  pana  samayena  sambahulā abhiññātā abhiññātā
brāhmaṇamahāsālā   manasākate   paṭivasanti   seyyathīdaṃ  vaṅkī  brāhmaṇo
tārukkho  brāhmaṇo  pokkharasāti  brāhmaṇo  jāṇussoni  *- brāhmaṇo
todeyyabrāhmaṇo      aññe      ca      abhiññātā     abhiññātā
brāhmaṇamahāsālā    .    athakho    vāseṭṭhabhāradvājānaṃ    māṇavānaṃ
jaṅghavihāraṃ   anucaṅkamantānaṃ   anuvicarantānaṃ   maggāmagge  kathā  udapādi
vāseṭṭho    māṇavo   evamāha   ayameva   ujumaggo   ayamañjasāyano
niyyāniko    niyyāti   takkarassa   brahmasahabyatāya   yvāyaṃ   akkhāto
brāhmaṇena   pokkharasātināti   .   bhāradvājopi   māṇavo   evamāha
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāya    yvāyaṃ   akkhāto   brāhmaṇena   tārukkhenāti  .
Neva  kho  asakkhi  vāseṭṭho  māṇavo  bhāradvājaṃ  māṇavaṃ  saññāpetuṃ na
pana asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ.
@Footnote:* mīkār—kṛ´์ khagœ jāṇusoni peḌna jāṇussoni
     [367]  Athakho  vāseṭṭho  māṇavo  bhāradvājaṃ  māṇavaṃ āmantesi
ayaṃ   kho   pana   bhāradvāja   samaṇo   gotamo   sakyaputto  sakyakulā
pabbajito    manasākate    viharati   uttarena   manasākatassa   aciravatiyā
nadiyā   tīre   ambavane   taṃ   kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo
kittisaddo   abbhuggato  itipi  so  bhagavā  arahaṃ  sammāsambuddho  .pe.
Bhagavāti   āyāma   bhāradvāja  yena  samaṇo  gotamo  tenupasaṅkamissāma
upasaṅkamitvā   etamatthaṃ   samaṇaṃ   gotamaṃ  pucchissāma  yathā  no  samaṇo
gotamo   byākarissati   tathā   naṃ  dhāressāmāti  .  evaṃ  bhoti  kho
bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
     [368]   Athakho   vāseṭṭhabhāradvājā   māṇavā   yena   bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinno
kho  vāseṭṭho  māṇavo  bhagavantaṃ  etadavoca  idha  bho  gotama  amhākaṃ
jaṅghavihāraṃ     anucaṅkamantānaṃ     anuvicarantānaṃ    maggāmagge    kathā
udapādi    ahaṃ    evaṃ   vadāmi   ayameva   ujumaggo   ayamañjasāyano
niyyāniko    niyyāti   takkarassa   brahmasahabyatāya   yvāyaṃ   akkhāto
brāhmaṇena     pokkharasātināti    bhāradvājo    māṇavo    evamāha
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāya   yvāyaṃ   akkhāto   brāhmaṇena  tārukkhenāti  ettha
bho  gotama  attheva  viggaho  atthi  vivādo  atthi  nānāvādoti. Iti
Kira   vāseṭṭha   tvaṃ   evaṃ  vadesi  ayameva  ujumaggo  ayamañjasāyano
niyyāniko    niyyāti   takkarassa   brahmasahabyatāya   yvāyaṃ   akkhāto
brāhmaṇena     pokkharasātināti    bhāradvājo    māṇavo    evamāha
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāya   yvāyaṃ  akkhāto  akkhāto  brāhmaṇena  tārukkhenāti
atha kismiṃ pana vo vāseṭṭha viggaho kismiṃ vivādo kismiṃ nānāvādoti.
     {368.1}  Maggāmagge  bho  gotama  kiñcāpi bho gotama brāhmaṇā
nānāmagge   paññapenti   addhariyā   brāhmaṇā   tittiriyā  brāhmaṇā
chandokā   brāhmaṇā   bavharidhā   brāhmaṇā   athakho   sabbāni  tāni
niyyānikāni    niyyanti   takkarassa   brahmasahabyatāya   seyyathāpi   bho
gotama  gāmassa  vā  nigamassa  vā avidūre bahūni cepi nānāmaggāni bhavanti
athakho  sabbāni  tāni  gāmasamosaraṇāni  bhavanti  evameva  kho bho gotama
kiñcāpi   brāhmaṇā   nānāmagge   paññapenti   addhariyā   brāhmaṇā
tittiriyā  brāhmaṇā  chandokā  brāhmaṇā  bavharidhā  brāhmaṇā  athakho
sabbāni   tāni   niyyānikāni  niyyanti  takkarassa  brahmasahabyatāyāti .
Niyyantīti vāseṭṭha vadesi.
     {368.2}  Niyyantīti  bho  gotama  vadāmi  .  niyyantīti  vāseṭṭha
vadesi  .  niyyantīti  bho  gotama  vadāmi . Niyyantīti vāseṭṭha vadesi.
Niyyantīti bho gotama vadāmīti.
     [369]   Kiṃ  pana  vāseṭṭha  atthi  koci  tevijjānaṃ  brāhmaṇānaṃ
ekabrāhmaṇopi   yena   brahmā   sakkhi   diṭṭhoti   .  no  hidaṃ  bho
Gotama   .   kiṃ   pana   vāseṭṭha  atthi  koci  tevijjānaṃ  brāhmaṇānaṃ
ekācariyopi   yena   brahmā   sakkhi   diṭṭhoti   .   no   hidaṃ  bho
gotama   .   kiṃ   pana   vāseṭṭha  atthi  koci  tevijjānaṃ  brāhmaṇānaṃ
ācariyapācariyopi   yena   brahmā   sakkhi   diṭṭhoti  .  no  hidaṃ  bho
gotama   .   kiṃ   pana   vāseṭṭha  atthi  koci  tevijjānaṃ  brāhmaṇānaṃ
yāva   sattamācariyamahayugā   yena   brahmā   sakkhi   diṭṭhoti   .  no
hidaṃ   bho   gotama   .  kiṃ  pana  vāseṭṭha  atthi  ye  te  tevijjānaṃ
brāhmaṇānaṃ   pubbakā   isayo   mantānaṃ  kattāro  mantānaṃ  pavattāro
yesamidaṃ   etarahi   tevijjā   brāhmaṇā  purāṇaṃ  mantapadaṃ  gītaṃ  pavuttaṃ
samīhitaṃ   tadanugāyanti   tadanubhāsanti   bhāsitamanubhāsanti   vācitamanuvācenti
seyyathīdaṃ    aṭṭhako    vāmako    vāmadevo   vessāmitto   yamataggī
aṅgiraso   bhāradvājo   vāseṭṭho  kassapo  bhagu  tepi  naṃ  evamāhaṃsu
mayametaṃ   jānāma   mayametaṃ   passāma   yattha  vā  brahmā  yena  vā
brahmā yahiṃ vā brahmāti. No hidaṃ bho gotama.
     [370]  Iti  kira  vāseṭṭha  natthi  koci  tevijjānaṃ  brāhmaṇānaṃ
ekabrāhmaṇopi   yena   brahmā   sakkhi   diṭṭhoti   .  no  hidaṃ  bho
gotama   .   kiṃ   pana   vāseṭṭha  natthi  koci  tevijjānaṃ  brāhmaṇānaṃ
ekācariyopi  yena  brahmā  sakkhi  diṭṭhoti  .  no  hidaṃ  bho gotama.
Kiṃ  pana  vāseṭṭha  natthi  koci  tevijjānaṃ  brāhmaṇānaṃ ācariyapācariyopi
yena   brahmā   sakkhi   diṭṭhoti   .   no   hidaṃ   bho   gotama  .
Kiṃ    pana   vāseṭṭha   natthi   koci   tevijjānaṃ   brāhmaṇānaṃ   yāva
sattamācariyamahayugā   yena   brahmā   sakkhi  diṭṭhoti  .  no  hidaṃ  bho
gotama   .  kiṃ  pana  vāseṭṭha  yepi  te  kira  tevijjānaṃ  brāhmaṇānaṃ
pubbakā   isayo   mantānaṃ   kattāro   mantānaṃ   pavattāro   yesamidaṃ
etarahi   tevijjā   brāhmaṇā   porāṇaṃ  mantapadaṃ  gītaṃ  pavuttaṃ  samīhitaṃ
tadanugāyanti      tadanubhāsanti     bhāsitamanubhāsanti     vācitamanuvācenti
seyyathīdaṃ  aṭṭhako  vāmako  vāmadevo  vessāmitto  yamataggī  aṅgiraso
bhāradvājo   vāseṭṭho   kassapo   bhagu  tepi  naṃ  evamāhaṃsu  mayametaṃ
jānāma   mayametaṃ   passāma   yattha   vā  brahmā  yena  vā  brahmā
yahiṃ   vā   brahmāti   .   te   va  tevijjā  brāhmaṇā  evamāhaṃsu
mayaṃ   na   jānāma   mayaṃ  na  passāma  tassa  sahabyatāya  maggaṃ  desema
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāyāti.
     [371]   Taṃ  kiṃ  maññasi  vāseṭṭha  nanu  evaṃ  sante  tevijjānaṃ
brāhmaṇānaṃ    appāṭihirikataṃ    bhāsitaṃ   sampajjatīti   .   addhā   kho
bho   gotama   evaṃ   sante   tevijjānaṃ   brāhmaṇānaṃ   appāṭihirikataṃ
bhāsitaṃ   sampajjatīti   .   sādhu  vāseṭṭha  tevijjā  brāhmaṇā  yaṃ  na
jānanti    yaṃ    na   passanti   tassa   sahabyatāya   maggaṃ   desissanti
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāyāti   netaṃ   ṭhānaṃ   vijjati   .   seyyathāpi   vāseṭṭha
Andhaveṇīparaṃparasaṃsattā    purimopi   na   passati   majjhimopi   na   passati
pacchimopi   na   passati   evameva   kho  vāseṭṭha  andhaveṇūpamaṃ  maññe
tevijjānaṃ   brāhmaṇānaṃ   bhāsitaṃ   purimopi   na   passati  majjhimopi  na
passati    pacchimopi    na   passati   tesamidaṃ   tevijjānaṃ   brāhmaṇānaṃ
bhāsitaṃ    hassakaṃyeva    sampajjati    nāmakaṃyeva   sampajjati   rittakaṃyeva
sampajjati   tucchakaṃyeva   sampajjati  .  taṃ  kiṃ  maññasi  vāseṭṭha  passanti
tevijjā   brāhmaṇā   candimasuriye  aññe  vāpi  bahū  janā  yato  ca
candimasuriyā   uggacchanti   yattha   ca   ogacchanti  āyācanti  thomayanti
pañjalikā   namassamānā   anuparivattantīti  .  evaṃ  bho  gotama  passanti
tevijjā   brāhmaṇā   candimasuriye  aññe  vāpi  bahū  janā  yato  ca
candimasuriyā   uggacchanti   yattha   ca   ogacchanti  āyācanti  thomayanti
pañjalikā namassamānā anuparivattantīti.
     [372]  Taṃ  kiṃ  maññasi  vāseṭṭha  yaṃ  passanti tevijjā brāhmaṇā
candimasuriye  aññe  vāpi  bahū  janā  yato  ca  candimasuriyā  uggacchanti
yattha   ca   ogacchanti   āyācanti   thomayanti   pañjalikā  namassamānā
anuparivattantīti   tesampi   pahonti   tevijjā  brāhmaṇā  candimasuriyānaṃ
sahabyatāya  maggaṃ  desetuṃ  ayameva  ujumaggo  ayamañjasāyano  niyyāniko
niyyāti  takkarassa  candimasuriyānaṃ  sahabyatāyāti  .  no hidaṃ bho gotama.
Iti   kira   vāseṭṭha   yaṃ   passanti  tevijjā  brāhmaṇā  candimasuriye
aññe    vāpi    bahū    janā   yato   ca   candimasuriyā   uggacchanti
Yattha   ca   ogacchanti   āyācanti   thomayanti   pañjalikā  namassamānā
anuparivattanti   tesaṃpi   na   pahonti   candimasuriyānaṃ   sahabyatāya  maggaṃ
desetuṃ    ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti
takkarassa   candimasuriyānaṃ   sahabyatāyāti   kiṃ   pana  na  kira  tevijjehi
brāhmaṇehi   brahmā   sakkhi  diṭṭho  napi  kira  tevijjānaṃ  brāhmaṇānaṃ
ācariyehi   brahmā   sakkhi   diṭṭho  napi  kira  tevijjānaṃ  brāhmaṇānaṃ
ācariyapācariyehi  brahmā  sakkhi  diṭṭho  napi  kira tevijjānaṃ brāhmaṇānaṃ
yāva   sattamācariyamahayugā  brahmā  sakkhi  diṭṭho  yepi  kira  tevijjānaṃ
brāhmaṇānaṃ   pubbakā   isayo   mantānaṃ  kattāro  mantānaṃ  pavattāro
yesamidaṃ   etarahi   tevijjā  brāhmaṇā  porāṇaṃ  mantapadaṃ  gītaṃ  pavuttaṃ
samīhitaṃ   tadanugāyanti   tadanubhāsanti   bhāsitamanubhāsanti   vācitamanuvācenti
seyyathīdaṃ  aṭṭhako  vāmako  vāmadevo  vessāmitto  yamataggī  aṅgiraso
bhāradvājo   vāseṭṭho   kassapo   bhagu  tepi  naṃ  evamāhaṃsu  mayametaṃ
jānāma   mayametaṃ   passāma   yattha   vā  brahmā  yena  vā  brahmā
yahiṃ   vā   brahmāti   .   te   va  tevijjā  brāhmaṇā  evamāhaṃsu
yaṃ   na   jānāma   yaṃ   na   passāma  tassa  sahabyatāya  maggaṃ  desema
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāyāti.
     [373]   Taṃ  kiṃ  maññasi  vāseṭṭha  nanu  evaṃ  sante  tevijjānaṃ
brāhmaṇānaṃ   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti   .  addhā  kho  bho
Gotama   evaṃ   sante   tevijjānaṃ   brāhmaṇānaṃ  appāṭihirikataṃ  bhāsitaṃ
sampajjatīti  .  sādhu  vāseṭṭha  te  ca  vāseṭṭha  tevijjā  brāhmaṇā
yaṃ   na   jānanti  yaṃ  na  passanti  tassa  sahabyatāya  maggaṃ  desessanti
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati.
     [374]   Seyyathāpi   vāseṭṭha  puriso  evaṃ  vadeyya  ahaṃ  yā
imasmiṃ   janapade   janapadakalyāṇī   taṃ  icchāmi  taṃ  kāmemīti  .  tamenaṃ
evaṃ   vadeyyuṃ   ambho   purisa  yaṃ  tvaṃ  janapadakalyāṇiṃ  icchasi  kāmesi
jānāsi   taṃ   janapadakalyāṇiṃ   khattiyiṃ   vā  brāhmaṇiṃ  vā  vessiṃ  vā
suddiṃ   vāti  .  iti  puṭṭho  noti  vadeyya  .  tamenaṃ  evaṃ  vadeyyuṃ
ambho   purisa   yaṃ   tvaṃ   janapadakalyāṇiṃ   icchasi  kāmesi  jānāsi  taṃ
janapadakalyāṇiṃ   evaṃnāmā   vā   evaṃgottā   vā  dīghā  vā  rassā
vā  majjhimā  vā  kāḷikā  vā  sāmā  vā  maṅguracchavi  vāti  amukasmiṃ
gāme  vā  nigame  vā  nagare  vāti  .  iti  puṭṭho  noti vadeyya.
Tamenaṃ   evaṃ   vadeyyuṃ  ambho  purisa  yaṃ  tvaṃ  na  jānāsi  na  passasi
taṃ tvaṃ icchasi kāmesīti. Iti puṭṭho āmāti vadeyya.
     {374.1}  Taṃ  kiṃ  maññasi  vāseṭṭha  nanu evaṃ sante tassa purisassa
appāṭihirikataṃ  bhāsitaṃ  sampajjatīti  .  addhā  kho  bho gotama evaṃ sante
tassa   purisassa   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti  .  evameva  kho
vāseṭṭha na kira tevijjehi brāhmaṇehi brahmā sakkhi diṭṭho .pe.
     [375]   Seyyathāpi   vāseṭṭha   puriso  cātummahāpathe  nisseṇiṃ
kareyya  pāsādassa  ārohanāya  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho purisa
yaṃ   tvaṃ  pāsādassa  ārohanāya  nisseṇiṃ  karosi  jānāsi  taṃ  pāsādaṃ
puratthimāya   vā   disāya  dakkhiṇāya  vā  disāya  pacchimāya  vā  disāya
uttarāya   vā   disāya  ucco  vā  nīco  vā  majjho  vāti  .  iti
puṭṭho  noti  vadeyya  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa  yaṃ  tvaṃ
na   jānāsi   na   passasi  tassa  tvaṃ  pāsādassa  ārohanāya  nisseṇiṃ
karosīti  .  iti  puṭṭho  āmāti  vadeyya  .  taṃ  kiṃ  maññasi  vāseṭṭha
nanu   evaṃ  sante  tassa  purisassa  appāṭihirikataṃ  bhāsitaṃ  sampajjatīti .
Addhā   bho  gotama  evaṃ  sante  tassa  purisassa  appāṭihirikataṃ  bhāsitaṃ
sampajjatīti.
     {375.1}  Evameva  kho  vāseṭṭha  na kira tevijjehi brāhmaṇehi
brahmā   sakkhi   diṭṭho   napi  kira  tevijjānaṃ  brāhmaṇānaṃ  ācariyehi
brahmā  sakkhi  diṭṭho  napi  kira  tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi
brahmā   sakkhi   diṭṭho   napi   kira   tevijjānaṃ   brāhmaṇānaṃ   yāva
sattamācariyamahayugā   brahmā   sakkhi   diṭṭho   yepi   kira   tevijjānaṃ
brāhmaṇānaṃ   pubbakā   isayo   mantānaṃ  kattāro  mantānaṃ  pavattāro
yesamidaṃ   etarahi   tevijjā  brāhmaṇā  porāṇaṃ  mantapadaṃ  gītaṃ  pavuttaṃ
samīhitaṃ   tadanugāyanti   tamanubhāsanti   bhāsitamanubhāsanti   vācitamanuvācenti
seyyathīdaṃ  aṭṭhako  vāmako  vāmadevo  vessāmitto  yamataggī  aṅgiraso
bhāradvājo   vāseṭṭho   kassapo   bhagu  tepi  na  evamāhaṃsu  mayametaṃ
Jānāma   mayametaṃ   passāma   yattha   vā  brahmā  yena  vā  brahmā
yahiṃ  vā  brahmāti  .  te  va  tevijjā  brāhmaṇā  evamāhaṃsu  yaṃ na
jānāma   yaṃ   na   passāma   tassa  sahabyatāya  maggaṃ  desema  ayameva
ujumaggo      ayamañjasāyano     niyyāniko     niyyāti     takkarassa
brahmasahabyatāyāti.
     {375.2}  Taṃ  kiṃ  maññasi  vāseṭṭha  nanu  evaṃ  sante tevijjānaṃ
brāhmaṇānaṃ   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti   .  addhā  kho  bho
gotama   evaṃ   sante   tevijjānaṃ   brāhmaṇānaṃ  appāṭihirikataṃ  bhāsitaṃ
sampajjatīti  .  sādhu  vāseṭṭha  te  ca  vāseṭṭha  tevijjā  brāhmaṇā
yaṃ   na   jānanti  yaṃ  na  passanti  tassa  sahabyatāya  maggaṃ  desessanti
ayameva    ujumaggo   ayamañjasāyano   niyyāniko   niyyāti   takkarassa
brahmasahabyatāyāti netaṃ ṭhānaṃ vijjati.
     [376]   Seyyathāpi  vāseṭṭha  ayaṃ  aciravatī  nadī  pūrā  udakassa
samatittikā    kākapeyyā    athakho   puriso   āgaccheyya   pāratthiko
pāragavesī   pāragāmī   pāraṃ   taritukāmo   so   orime  tīre  ṭhito
pārimantīraṃ  avheyya  ehi  pārā  pāraṃ  ehi  pārā  pāranti  .  taṃ
kiṃ   maññasi   vāseṭṭha   api   nu   tassa   purisassa  avhāyanahetu  vā
āyācanahetu   vā   patthanahetu   vā   abhinandanahetu   vā  aciravatiyā
nadiyā  pārimantīraṃ  orimantīraṃ  āgaccheyyāti  .  no  hidaṃ bho gotama.
Evameva  kho  vāseṭṭha  tevijjā  brāhmaṇā  ye dhammā brāhmaṇakaraṇā
te    dhamme    pahāya    vattamānā   ye   dhammā   abrāhmaṇakaraṇā
Te   dhamme   samādāya   vattamānā  evamāhaṃsu  indaṃ  avhayāma  somaṃ
avhayāma    varuṇaṃ   avhayāma   isānaṃ   avhayāma   pajāpatiṃ   avhayāma
brahmānaṃ   avhayāma   mahindaṃ   avhayāmāti   .   te   ca   vāseṭṭha
tevijjā   brāhmaṇā   ye  dhammā  brāhmaṇakaraṇā  te  dhamme  pahāya
pavattamānā   ye   dhammā   abrāhmaṇakaraṇā   te   dhamme   samādāya
vattamānā   avhāyanahetu   vā   āyācanahetu   vā   patthanahetu  vā
abhinandanahetu   vā   kāyassa   bhedā  parammaraṇā  brahmānaṃ  sahabyūpagā
bhavissantīti netaṃ ṭhānaṃ vijjati.
     [377]   Seyyathāpi  vāseṭṭha  ayaṃ  aciravatī  nadī  pūrā  udakassa
samatittikā  kākapeyyā  atha  puriso  āgaccheyya  pāratthiko  pāragavesī
pāragāmī   pāraṃ   taritukāmo   so   orime   tīre  daḷhāya  rajjuyā
pacchābāhaṃ   gāḷhabandhanaṃ   bandho   taṃ   kiṃ  maññasi  vāseṭṭha  nanu  so
puriso   aciravatiyā   nadiyā  orimā  tīrā  pārimantīraṃ  gaccheyyāti .
No hidaṃ bho gotama.
     {377.1}   Evameva  kho  vāseṭṭha  pañcime  kāmaguṇā  ariyassa
vinaye    adduntipi    vuccanti    bandhanantipi   vuccanti   katame   pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   sotaviññeyyā   saddā   .pe.   ghānaviññeyyā   gandhā .
Jivhāviññeyyā    rasā    .    kāyaviññeyyā    phoṭṭhabbā   iṭṭhā
kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyāti   .   ime  kho
vāseṭṭha     pañca     kāmaguṇā     ariyassa     vinaye     adduntipi
Vuccanti   bandhanantipi   vuccanti   ime   kho  vāseṭṭha  pañca  kāmaguṇe
tevijjā   brāhmaṇā   gadhitā  mucchitā  ajjhosannā  anādīnavadassāvino
anissaraṇapaññā   paribhuñjanti  .  te  ca  vāseṭṭha  tevijjā  brāhmaṇā
ye  dhammā  brāhmaṇakaraṇā  te  dhamme  pahāya  vattamānā  ye  dhammā
abrāhmaṇakaraṇā   te   dhamme   samādāya   vattamānā  pañca  kāmaguṇe
gadhitā    mucchitā    ajjhosannā    anādīnavadassāvino   anissaraṇapaññā
paribhuñjanti    kāmachandabandhā   kāyassa   bhedā   parammaraṇā   brahmānaṃ
sahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati.
     [378]   Seyyathāpi  vāseṭṭha  ayaṃ  aciravatī  nadī  pūrā  udakassa
samatittikā    kākapeyyā    athakho   puriso   āgaccheyya   pāratthiko
pāragavesī   pāragāmī   pāraṃ   taritukāmo   so   orime  tīre  sasīsaṃ
pārupitvā   nipajjeyya  .  taṃ  kiṃ  maññasi  vāseṭṭha  api  nu  kho  so
puriso  aciravatiyā  nadiyā  orimā  tīrā  pārimantīraṃ  gaccheyyāti. No
hidaṃ  bho  gotama  .  evameva  kho  vāseṭṭha  pañcime  nīvaraṇā ariyassa
vinaye    āvaraṇātipi    vuccanti   nīvaraṇātipi   vuccanti   onāhanātipi
vuccanti    pariyohanātipi    vuccanti    katame    pañca   kāmachandanīvaraṇaṃ
byāpādanīvaraṇaṃ           thīnamiddhanīvaraṇaṃ           uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ   ime   kho   vāseṭṭha  pañca  nīvaraṇā  ariyassa  vinaye
āvaraṇātipi    vuccanti   nīvaraṇātipi   vuccanti   onāhanātipi   vuccanti
pariyohanātipi vuccanti.
     [379]  Imehi  kho  vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā
āvuṭā   nivuṭā  ophutā  pariyonaddhā  .  te  ca  vāseṭṭha  tevijjā
brāhmaṇā   ye  dhammā  brāhmaṇakaraṇā  te  dhamme  pahāya  vattamānā
ye   dhammā  abrāhmaṇakaraṇā  te  dhamme  samādāya  vattamānā  pañcahi
nīvaraṇehi   āvuṭā   nivuṭā  ophutā  pariyonaddhā  te  kāyassa  bhedā
parammaraṇā brahmasahabyūpagā bhavissantīti netaṃ ṭhānaṃ vijjati.
     [380]   Taṃ   kiṃ  maññasi  vāseṭṭha  kinti  te  sutaṃ  brāhmaṇānaṃ
vuḍḍhānaṃ   mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ   sapariggaho  vā
brahmā  apariggaho  vāti  .  apariggaho  bho  gotama. Saveracitto vā
averacitto   vāti   .   averacitto  bho  gotama  .  sabyāpajjhacitto
vā   abyāpajjhacitto   vāti   .   abyāpajjhacitto   bho   gotama .
Saṃkiliṭṭhacitto   vā   asaṃkiliṭṭhacitto   vāti   .   asaṃkiliṭṭhacitto   bho
gotama. Vasavatti vā avasavatti vāti. Vasavatti bho gotama.
     {380.1}  Taṃ kiṃ maññasi vāseṭṭha sapariggahā vā tevijjā brāhmaṇā
apariggahā  vāti  .  sapariggahā bho gotama. Saveracittā vā averacittā
vāti  .  saveracittā  bho  gotama. Sabyāpajjhacittā vā abyāpajjhacittā
vāti  .  sabyāpajjhacittā  bho  gotama. Saṃkiliṭṭhacittā vā asaṃkiliṭṭhacittā
vāti  .  saṃkiliṭṭhacittā  bho  gotama  .  vasavattī  vā  avasavattī vāti.
Avasavattī bho gotama.
     [381]  Iti  kira  te  vāseṭṭha  sapariggahā  tevijjā brāhmaṇā
apariggaho   brahmā  api  nu  kho  sapariggahānaṃ  tevijjānaṃ  brāhmaṇānaṃ
apariggahena  brahmunā  saddhiṃ  saṃsandati  sametīti . No hetaṃ bho gotama.
Sādhu   vāseṭṭha   te   ca  vāseṭṭha  sapariggahā  tevijjā  brāhmaṇā
kāyassa    bhedā    parammaraṇā    apariggahassa   brahmuno   sahabyūpagā
bhavissantīti netaṃ ṭhānaṃ vijjati.
     {381.1}  Iti  kira  te vāseṭṭha saveracittā tevijjā brāhmaṇā
averacitto  brahmā  api  nu  kho  saveracittānaṃ  tevijjānaṃ brāhmaṇānaṃ
averacittena  brahmunā  saddhiṃ  saṃsandati  sametīti. No hetaṃ bho gotama.
Iti    kira   te   vāseṭṭha   sabyāpajjhacittā   tevijjā   brāhmaṇā
abyāpajjhacitto     brahmā    saṃkiliṭṭhacittā    tevijjā    brāhmaṇā
asaṃkiliṭṭhacitto    brahmā   avasavattī   tevijjā   brāhmaṇā   vasavatti
brahmā   api   nu  kho  avasavattīnaṃ  tevijjānaṃ  brāhmaṇānaṃ  vasavattinā
brahmunā  saddhiṃ  saṃsandati  sametīti  .  no  hetaṃ  bho  gotama  .  sādhu
vāseṭṭha   te   ca  vāseṭṭha  avasavattī  tevijjā  brāhmaṇā  kāyassa
bhedā    parammaraṇā    vasavattissa   brahmuno   sahabyūpagā   bhavissantīti
netaṃ  ṭhānaṃ  vijjati  .  idha  kho  pana  te vāseṭṭha tevijjā brāhmaṇā
āsīditvā    saṃsīdanti   saṃsīditvā   visattaṃ   pāpuṇanti   sukhataraṃ   maññe
taranti    tasmā    idaṃ    tevijjānaṃ   brāhmaṇānaṃ   tevijjāiriṇantipi
vuccati tevijjāvivanantipi vuccati tevijjābyasanantipi vuccatīti.
     [382]   Evaṃ   vutte  vāseṭṭho  māṇavo  bhagavantaṃ  etadavoca
sutaṃ   metaṃ   bho   gotama  samaṇo  gotamo  brahmānaṃ  sahabyatāya  maggaṃ
jānātīti   .   taṃ   kiṃ   maññasi   vāseṭṭha  āsanne  ito  manasākataṃ
na   ito   dūre   manasākatanti  .  evaṃ  bho  gotama  āsanne  ito
manasākataṃ  na  ito  dūre  manasākatanti  .  taṃ  kiṃ  maññasi  vāseṭṭha idha
puriso   manasākate   jātasaṃvaḍḍho   tamenaṃ  manasākatā  tāvadeva  avasataṃ
manasākatassa   maggaṃ   puccheyyaṃ  siyā  nu  kho  vāseṭṭha  tassa  purisassa
manasākate   jātasaṃvaḍḍhassa   manasākatassa   maggaṃ   puṭṭhassa   dandhāyitattaṃ
vā  vitthāyitattaṃ  vāti  .  no  hidaṃ bho gotama. Taṃ kissa hetu. Asuko
hi   bho   gotama   puriso   manasākate   jātasaṃvaḍḍho  tassa  sabbāneva
manasākatassa  maggāni  suviditānīti  .  siyā  kho  vāseṭṭha  tassa purisassa
manasākate   jātasaṃvaḍḍhassa   manasākatassa   maggaṃ   puṭṭhassa   dandhāyitattaṃ
vā vitthāyitattaṃ vā na tveva tathāgatassa brahmaloke vā brahmalokagāminiyā
vā  paṭipadāya  puṭṭhassa  dandhāyitattaṃ  vā  vitthāyitattaṃ vā brahmānañcāhaṃ
vāseṭṭha     pajānāmi    brahmalokañca    brahmalokagāminiñca    paṭipadaṃ
yathāpaṭipanno ca brahmā brahmalokaṃ upapanno tañca pajānāmīti.
     [383]  Evaṃ  vutte  vāseṭṭho  māṇavo  bhagavantaṃ etadavoca sutaṃ
metaṃ   bho   gotama   samaṇo   gotamo   brahmānaṃ   sahabyatāya   maggaṃ
desetīti   sādhu   no   bhavaṃ  bho  gotamo  brahmānaṃ  sahabyatāya  maggaṃ
Desetu   ullumpatu   bhavaṃ   bho   gotamo  brāhmaṇiṃ  pajanti  .  tenahi
vāseṭṭha   suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhoti  kho
vāseṭṭho māṇavo bhagavato paccassosi.
     {383.1}  Bhagavā etadavoca idha vāseṭṭha tathāgato loke uppajjati
arahaṃ  sammāsambuddho  .pe.  (yathā sāmaññaphalaṃ evaṃ vitthāretabbaṃ) .pe.
Evaṃ  kho  vāseṭṭha  bhikkhu  sīlasampanno hoti .pe. Tassime pañca nīvaraṇe
pahīne   attani   samanupassato   pāmujjaṃ   jāyati  pamuditassa  pīti  jāyati
pītimanassa   kāyo   passambhati  passaddhakāyo  sukhaṃ  vedeti  sukhino  cittaṃ
samādhiyati  .  so  mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena   appamāṇena   averena   abyāpajjhena  pharitvā  viharati .
Seyyathāpi    vāseṭṭha    balavā   saṃkhadhamo   appakasireneva   catuddisā
viññāpeyya   evameva   kho   vāseṭṭha   evaṃ   bhāvitāya   mettāya
cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ   na   taṃ   tatrāvasissati  na  taṃ
tatrāvatiṭṭhati. Ayaṃpi kho vāseṭṭha brahmānaṃ sahabyatāya maggo.
     [384]  Puna  caparaṃ  vāseṭṭha  bhikkhu  karuṇāsahagatena cetasā .pe.
Muditāsahagatena   cetasā   .pe.  upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi      sabbattatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena
Cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā    viharati    .    seyyathāpi    vāseṭṭha    balavā   saṃkhadhamo
appakasireneva   catuddisā   viññāpeyya  evameva  kho  vāseṭṭha  evaṃ
bhāvitāya   upekkhāya   cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ   na  taṃ
tatrāvasissati   na   taṃ  tatrāvatiṭṭhati  .  ayaṃ  kho  vāseṭṭha  brahmānaṃ
sahabyatāya maggo.
     {384.1}  Taṃ  kiṃ  maññasi  vāseṭṭha  evaṃvihārī  bhikkhu  sapariggaho
vā  apariggaho  vāti  .  apariggaho  bho  gotama  .  saveracitto  vā
averacitto  vāti  .  averacitto  bho  gotama  .  sabyāpajjhacitto vā
abyāpajjhacitto  vāti  .  abyāpajjhacitto  bho  gotama . Saṃkiliṭṭhacitto
vā  asaṃkiliṭṭhacitto  vāti  .  asaṃkiliṭṭhacitto  bho gotama. Vasavatti  vā
avasavatti  vāti  .  vasavatti  bho  gotama . Iti kira vāseṭṭha apariggaho
bhikkhu    apariggaho   brahmā   api   nu   kho   apariggahassa   bhikkhuno
apariggahena  brahmunā  saddhiṃ  saṃsandati  sametīti  .  evaṃ  bho  gotama.
Sādhu   vāseṭṭha   so  ca  vāseṭṭha  apariggaho  bhikkhu  kāyassa  bhedā
parammaraṇā   apariggahassa   brahmuno   sahabyūpago   bhavissatīti   ṭhānametaṃ
vijjati  .  iti  kira vāseṭṭha averacitto bhikkhu averacitto brahmā .pe.
Abyāpajjhacitto   bhikkhu   abyāpajjhacitto   brahmā   .  asaṃkiliṭṭhacitto
bhikkhu   asaṃkiliṭṭhacitto   brahmā   .   vasavatti  bhikkhu  vasavatti  brahmā
api   nu  kho  vasavattissa  bhikkhuno  vasavattinā  brahmunā  saddhiṃ  saṃsandati
Sametīti  .  evaṃ  bho  gotama . Sādhu vāseṭṭha so ca vāseṭṭha vasavatti
bhikkhu   kāyassa   bhedā   parammaraṇā   vasavattissa  brahmuno  sahabyūpago
bhavissatīti. Ṭhānametaṃ vijjatīti.
     [385]  Evaṃ vutte vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ  vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā maggaṃ
ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti  evameva  kho  bhotā gotamena anekapariyāyena dhammo pakāsito
ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāma  dhammañca  bhikkhusaṃghañca upāsake
no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgateti.
                             Tevijjasuttaṃ terasamaṃ niṭṭhitaṃ.
                                          --------------
                                          Tassuddānaṃ
        brahmā sāmañña ambaṭṭha          soṇakūṭa mahāli jālinī
        sīhapoṭṭhapādasubho kevaṭṭo          lohicca tevijjā terasāti.
                  Sīlakkhandhavaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 9 page 295-312. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=365&items=21&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=365&items=21              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=365&items=21&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=365&items=21&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=365              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8660              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8660              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :