ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [312]  Evameva  kho  citta  yasmiṃ samaye oḷāriko attapaṭilābho
hoti   neva   tasmiṃ  samaye  manomayo  attapaṭilābhoti  saṃkhyaṃ  gacchati  na
arūpo   attapaṭilābhoti   saṃkhyaṃ   gacchati   oḷāriko  attapaṭilābhotveva
tasmiṃ   samaye   saṃkhyaṃ   gacchati   .   yasmiṃ   citta   samaye   manomayo
Attapaṭilābho   hoti   .pe.  yasmiṃ  citta  samaye  arūpo  attapaṭilābho
hoti   neva  tasmiṃ  samaye  oḷāriko  attapaṭilābhoti  saṃkhyaṃ  gacchati  na
manomayo   attapaṭilābhoti   saṃkhyaṃ   gacchati   arūpo   attapaṭilābhotveva
tasmiṃ samaye saṃkhyaṃ gacchati.
     {312.1}   Seyyathāpi   citta  gavā  khīraṃ  khīramhā  dadhi  dadhimhā
navanītaṃ   navanītamhā   sappi   sappimhā   sappimaṇḍo   .   yasmiṃ  samaye
khīraṃ  hoti  neva  tasmiṃ  samaye  dadhīti  saṃkhyaṃ  gacchati  na ca navanītanti saṃkhyaṃ
gacchati   na  ca  sappīti  saṃkhyaṃ  gacchati  na  ca  sappimaṇḍoti  saṃkhyaṃ  gacchati
khīraṃtveva   tasmiṃ  samaye  saṃkhyaṃ  gacchati  .  yasmiṃ  samaye  dadhi  hoti .
Navanītaṃ hoti. Sappi hoti.
     {312.2}   Sappimaṇḍo   hoti  neva  tasmiṃ  samaye  khīranti  saṃkhyaṃ
gacchati   na  dadhīti  saṃkhyaṃ  gacchati  na  navanītanti  saṃkhyaṃ  gacchati  na  sappīti
saṃkhyaṃ    gacchati   sappimaṇḍotveva   tasmiṃ   samaye   saṃkhyaṃ   gacchati  .
Evameva  kho  citta  yasmiṃ  samaye  oḷāriko  attapaṭilābho  hoti neva
tasmiṃ   samaye   manomayo   attapaṭilābhoti   saṃkhyaṃ   gacchati   na  arūpo
attapaṭilābhoti   saṃkhyaṃ   gacchati   oḷāriko   attapaṭilābhotveva   tasmiṃ
samaye   saṃkhyaṃ   gacchati  .  yasmiṃ  samaye  citta  manomayo  attapaṭilābho
hoti  .pe.  arūpo  attapaṭilābho  hoti  neva  tasmiṃ  samaye oḷāriko
attapaṭilābhoti    saṃkhyaṃ    gacchati   na   ca   manomayo   attapaṭilābhoti
saṃkhyaṃ    gacchati    arūpo    attapaṭilābhotveva   tasmiṃ   samaye   saṃkhyaṃ
gacchati   .   imā  kho  citta  lokasamaññā  lokaniruttiyo  lokavohārā
Lokapaññattiyo yāhi tathāgato voharati aparāmasantoti.



             The Pali Tipitaka in Roman Character Volume 9 page 247-249. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=312&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=312&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=312&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=312&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=312              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :