ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                    Poṭṭhapādasuttaṃ navamaṃ
     [275]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassārāme  .  tena  kho  pana  samayena poṭṭhapādo
paribbājako   samayappavādake   tiṇḍukācire   ekasārike   mallikārāme
paṭivasati  mahatiyā  paribbājakaparisāya  saddhiṃ  tiṃsamattehi  paribbājakasatehi.
Athakho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya  sāvatthiyaṃ
piṇḍāya   pāvisi   .  athakho  bhagavato  etadahosi  atippago  kho  tāva
sāvatthiyaṃ   piṇḍāya   carituṃ  yannūnāhaṃ  yena  samayappavādako  tiṇḍukāciro
ekasāliko mallikārāmo yena poṭṭhapādo paribbājako tenupasaṅkameyyanti.
Athakho  bhagavā  yena  samayappavādako tiṇḍukāciro ekasāliko mallikārāmo
tenupasaṅkami.
     [276]  Tena  kho  pana  samayena  poṭṭhapādo paribbājako mahatiyā
paribbājakaparisāya  saddhiṃ  nisinno  hoti  unnādiniyā uccāsaddamahāsaddāya
anekavihitaṃ   tiracchānakathaṃ  kathentiyā  .  seyyathīdaṃ  .  rājakathaṃ  corakathaṃ
mahāmattakathaṃ     senākathaṃ     bhayakathaṃ    yuddhakathaṃ    annakathaṃ    pānakathaṃ
vatthakathaṃ    sayanakathaṃ   mālākathaṃ   gandhakathaṃ   ñātikathaṃ   yānakathaṃ   gāmakathaṃ
nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ   purisakathaṃ   surākathaṃ   visikhākathaṃ
kumbhaṭṭhānakathaṃ    pubbapetakathaṃ    nānattakathaṃ   lokakkhāyikaṃ   samuddakkhāyikaṃ
itibhavābhavakathaṃ   iti   vā   .   addasā  kho  poṭṭhapādo  paribbājako
Bhagavantaṃ    dūrato    va    āgacchantaṃ    disvāna   sakaparisaṃ   saṇṭhapesi
appasaddā   bhonto   hontu   mā   bhonto   saddamakattha  ayaṃ  samaṇo
gotamo   āgacchati   appasaddakāmo   kho  panāyasmā  so  appasaddassa
vaṇṇavādī    appevanāma    appasaddaṃ    parisaṃ   viditvā   upasaṅkamitabbaṃ
maññeyyāti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
     [277]  Athakho  bhagavā yena poṭṭhapādo paribbājako tenupasaṅkami.
Athakho  poṭṭhapādo  paribbājako  bhagavantaṃ  etadavoca  etu  kho  bhante
bhagavā   svāgataṃ   bhante   bhagavato   cirassaṃ   kho  bhante  bhagavā  imaṃ
pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīdatu   bhante   bhagavā  idamāsanaṃ
paññattanti   .   nisīdi   bhagavā   paññatte   āsane  .  poṭṭhapādopi
kho   paribbājako   aññataraṃ  nīcaṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   poṭṭhapādaṃ   paribbājakaṃ   bhagavā   etadavoca
kāya   nottha   poṭṭhapāda   etarahi   kathāya  sannisinnā  kā  ca  pana
vo antarākathā vippakatāti.
     [278]  Evaṃ  vutte  poṭṭhapādo  paribbājako bhagavantaṃ etadavoca
tiṭṭhatesā   bhante   kathā   yāya   mayaṃ   etarahi   kathāya  sannisinnā
nesā   bhante   kathā   bhagavato   dullabhā   bhavissati  pacchāpi  savanāya
purimāni   bhante   divasāni   purimatarāni  nānātitthiyānaṃ  samaṇabrāhmaṇānaṃ
kotuhalasālāya    sannisinnānaṃ    sannipatitānaṃ    abhisaññānirodhe   kathā
udapādi   kathaṃ   nu   kho   bho   abhisaññānirodho   hotīti  tatrekacce
Evamāhaṃsu   ahetu   appaccayā   purisassa  saññā  uppajjatipi  nirujjhatipi
yasmiṃ   samaye   uppajjati   saññī   tasmiṃ   samaye   hoti  yasmiṃ  samaye
nirujjhati    asaññī   tasmiṃ   samaye   hotīti   ittheke   abhisaññānirodhaṃ
paññapenti   tamañño  evamāha  na  kho  pana  metaṃ  bho  evaṃ  bhavissati
saññā   hi   bho   purisassa   attā   so   ca  kho  upetipi  apetipi
yasmiṃ   samaye   upeti  saññī  tasmiṃ  samaye  hoti  yasmiṃ  samaye  apeti
asaññī tasmiṃ samaye hotīti ittheke abhisaññānirodhaṃ paññapenti
     {278.1}  tamañño  evamāha  na  kho  pana metaṃ bho evaṃ bhavissati
santi   hi   bho   samaṇabrāhmaṇā   mahiddhikā   mahānubhāvā  te  imassa
purisassa     saññaṃ     upakaḍḍhantipi     apakaḍḍhantipi     yasmiṃ    samaye
upakaḍḍhanti   saññī   tasmiṃ   samaye   hoti   yasmiṃ   samaye   apakaḍḍhanti
asaññī   tasmiṃ   samaye   hotīti   ittheke   abhisaññānirodhaṃ  paññapenti
tamañño  evamāha  na  kho  pana metaṃ bho evaṃ bhavissati santi hi bho devā
mahiddhikā   mahānubhāvā   te   imassa   purisassa   saññaṃ   upakkaḍḍhantipi
apakkaḍḍhantipi    yasmiṃ    samaye    upakkaḍḍhanti   saññī   tasmiṃ   samaye
hoti    yasmiṃ   samaye   apakkaḍḍhanti   asaññī   tasmiṃ   samaye   hotīti
ittheke   abhisaññānirodhaṃ   paññapenti  tassa  mayhaṃ  bhante  bhagavantaṃyeva
ārabbha  sati  udapādi  aho  nūna  bhagavā  aho  nūna  sugato  yo imesaṃ
dhammānaṃ    sukusaloti    bhagavā    bhante    kusalo    bhagavā   pakataññū
abhisaññānirodhassa kathannu kho bhante abhisaññānirodho hotīti.
     [279]   Tatra   poṭṭhapāda  ye  te  samaṇabrāhmaṇā  evamāhaṃsu
ahetu   appaccayā   purisassa   saññā   uppajjatipi  nirujjhatipīti  ādito
va  nesaṃ  aparaddhaṃ  .  taṃ  kissa  hetu . Sahetu hi poṭṭhapāda sappaccayā
purisassa    saññā    uppajjatipi    nirujjhatipi   sikkhā   ekā   saññā
uppajjatipi sikkhā ekā saññā nirujjhatipi
     {279.1}  kā  ca sikkhāti bhagavā avoca. Idha poṭṭhapāda tathāgato
loke  uppajjati  arahaṃ  sammāsambuddho  .pe.  (yathā  sāmaññaphale evaṃ
vitthāretabbaṃ)  .  evaṃ  kho  poṭṭhapāda  bhikkhu  sīlasampanno hoti .pe.
Tassime   pañca   nīvaraṇe  pahīne  attani  samanupassato  pāmojjaṃ  jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ  vedayati  sukhino  cittaṃ  samādhiyati  .  so  vivicceva  kāmehi vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   viharati   tassa   yā   purimā   kāmasaññā   sā   nirujjhati
vivekajapītisukhasukhumasaccasaññā         tasmiṃ         samaye        hoti
vivekajapītisukhasukhumasaccasaññīyeva    tasmiṃ   hoti   evaṃpi   sikkhā   ekā
saññā   uppajjati   sikkhā   ekā   saññā   nirujjhati   ayaṃpi  sikkhāti
bhagavā avoca.
     [280]   Puna   caparaṃ   poṭṭhapāda  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharati  tassa  yā  purimā vivekajapītisukha-
sukhumasaccasaññā      sā      nirujjhati      samādhijapītisukhasukhumasaccasaññā
Tasmiṃ    samaye    hoti   samādhijapītisukhasukhumasaccasaññīyeva   tasmiṃ   samaye
hoti   evaṃpi   sikkhā  ekā  saññā  uppajjati  sikkhā  ekā  saññā
nirujjhati ayaṃpi sikkhāti bhagavā avoca.
     [281]  Puna  caparaṃ  poṭṭhapāda  bhikkhu  pītiyā ca virāgā upekkhako
ca   viharati   sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yaṃ  taṃ
ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja    viharati   tassa   yā   purimā   samādhijapītisukhasukhumasaccasaññā
sā    nirujjhati    upekkhāsukhasukhumasaccasaññā    tasmiṃ    samaye    hoti
upekkhāsukhasukhumasaccasaññīyeva    tasmiṃ    samaye   hoti   evaṃpi   sikkhā
ekā   saññā   uppajjati   sikkhā   ekā   saññā   nirujjhati   ayaṃpi
sikkhāti bhagavā avoca.
     [282]  Puna  caparaṃ  poṭṭhapāda  bhikkhu  sukhassa  ca  pahānā dukkhassa
ca   pahānā   pubbe   va   somanassadomanassānaṃ  atthaṅgamā  adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ  catutthaṃ  jhānaṃ  upasampajja  viharati  tassa  yā  purimā
upekkhāsukhasukhumasaccasaññā     sā    nirujjhati    adukkhamasukhasukhumasaccasaññā
tasmiṃ   samaye   hoti   adukkhamasukhasukhumasaccasaññīyeva   tasmiṃ  samaye  hoti
evaṃpi  sikkhā  ekā  saññā  uppajjati  sikkhā  ekā  saññā  nirujjhati
ayaṃpi sikkhāti bhagavā avoca.
     [283]   Puna   caparaṃ   poṭṭhapāda   bhikkhu   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
Ananto   ākāsoti   ākāsānañcāyatanaṃ  upasampajja  viharati  tassa  yā
purimā    rūpasaññā    sā    nirujjhati   ākāsānañcāyatanasukhumasaccasaññā
tasmiṃ     samaye    hoti    ākāsānañcāyatanasukhumasaccasaññīyeva    tasmiṃ
samaye   hoti   evaṃpi  sikkhā  ekā  saññā  uppajjati  sikkhā  ekā
saññā nirujjhati ayaṃpi sikkhāti bhagavā avoca.
     [284]  Puna  caparaṃ  poṭṭhapāda  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati    tassa    yā   purimā   ākāsānañcāyatanasukhumasaccasaññā   sā
nirujjhati     viññāṇañcāyatanasukhumasaccasaññā     tasmiṃ     samaye    hoti
viññāṇañcāyatanasukhumasaccasaññīyeva     tasmiṃ     samaye    hoti    evaṃpi
sikkhā   ekā   saññā   uppajjati   sikkhā   ekā   saññā  nirujjhati
ayaṃpi sikkhāti bhagavā avoca.
     [285]   Puna   caparaṃ  poṭṭhapāda  bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja   viharati
tassa    yā    purimā    viññāṇañcāyatanasukhumasaccasaññā   sā   nirujjhati
ākiñcaññāyatanasukhumasaccasaññā        tasmiṃ        samaye        hoti
ākiñcaññāyatanasukhumasaccasaññīyeva   tasmiṃ   samaye   hoti   evaṃpi  sikkhā
ekā  saññā  uppajjati  sikkhā  ekā  saññā  nirujjhati  ayaṃpi  sikkhāti
bhagavā avoca.
     [286]   Yathā   kho  poṭṭhapāda  bhikkhu  idha  sakasaññī  hoti  so
Tato   amutra  tato  amutra  anupubbena  saññaggaṃ  phusati  tassa  saññagge
ṭhitassa   evaṃ   hoti   cetayamānassa  me  pāpiyo  acetayamānassa  me
seyyo   ahañceva   kho   pana   ceteyyaṃ  abhisaṃkhareyyaṃ  imā  ca  me
saññā    nirujjheyyuṃ    aññā   ca   oḷārikā   saññā   uppajjeyyuṃ
yannūnāhaṃ  na  ceva  ceteyyaṃ  na  ca  abhisaṃkhareyyanti  .  so  na  ceva
ceteti   na   ca  abhisaṃkharoti  tassa  acetayato  anabhisaṃkharato  tā  ceva
saññā   nirujjhanti   aññā   ca   oḷārikā   saññā   na   uppajjanti
so   nirodhaṃ   phusati   .  evaṃ  kho  poṭṭhapāda  anupubbābhisaññānirodha-
sampajānasamāpatti   hoti   .  taṃ  kiṃ  maññasi  poṭṭhapāda  api  nu  kho
te    ito   pubbe   evarūpā   anupubbābhisaññānirodhasampajānasamāpatti
sutapubbāti . No hetaṃ bhante evaṃ kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ 1-
ājānāmīti.
     {286.1}  Yato  kho  poṭṭhapāda  bhikkhu  sakasaññī  hoti  so tato
amutra   tato   amutra   anupubbena   saññaggaṃ   phusati   tassa  saññagge
ṭhitassa  evaṃ  hoti  cetayamānassa  me pāpiyo acetayamānassa me seyyo
ahañceva  kho  pana  ceteyyaṃ  abhisaṃkhareyyaṃ  imā ca me saññā nirujjheyyuṃ
aññā  ca  oḷārikā  saññā  uppajjeyyuṃ  yannūnāhaṃ  na  ceva ceteyyaṃ
na ca abhisaṃkhareyyanti. So na ceva ceteti na ca abhisaṃkharoti tassa acetayato
anabhisaṃkharato  tā  ceva  saññā  nirujjhanti  aññā  ca oḷārikā saññā na
@Footnote: 1 Sī. bhagavato bhāsitaṃ.
Uppajjanti  so  nirodhaṃ  phusati  .  evaṃ  kho poṭṭhapāda anupubbābhisaññā-
nirodhasampajānasamāpatti hotīti.
     [287]  Evaṃ  poṭṭhapādāti  .  ekañceva  nu  kho bhante bhagavā
saññaggaṃ    paññapeti    udāhu    puthūpi    saññagge    paññapetīti  .
Ekaṃpi   kho   poṭṭhapāda   ahaṃ   saññaggaṃ   paññapemi   puthūpi  saññagge
paññapemīti    .    yathākathaṃ   pana   bhante   bhagavā   ekaṃpi   saññaggaṃ
paññapeti    puthūpi    saññagge    paññapetīti   .   yathā   yathā   kho
poṭṭhapāda    nirodhaṃ   phusati   tathā   tathā   ahaṃ   saññaggaṃ   paññapemi
evaṃ    kho    ahaṃ   poṭṭhapāda   ekaṃpi   saññaggaṃ   paññapemi   puthūpi
saññagge paññapemīti.
     [288]   Saññā   nu  kho  bhante  paṭhamaṃ  uppajjati  pacchā  ñāṇaṃ
udāhu   ñāṇaṃ   paṭhamaṃ   uppajjati   pacchā   saññā   udāhu  saññā  ca
ñāṇaṃ   ca   apubbaṃ   acarimaṃ   uppajjantīti   .  saññā  kho  poṭṭhapāda
paṭhamaṃ   uppajjati   pacchā   ñāṇaṃ   saññuppādā   ca   pana  ñāṇuppādo
hoti   so  evaṃ  pajānāti  idappaccayā  kira  me  ñāṇaṃ  udapādīti .
Iminā  ca  kho  etaṃ  poṭṭhapāda  pariyāyena  veditabbaṃ yathā saññā paṭhamaṃ
uppajjati pacchā ñāṇaṃ saññuppādā ca pana ñāṇuppādo hotīti.
     [289]   Saññā  nu  kho  bhante  purisassa  attā  udāhu  aññā
saññā   añño   attāti   .   kiṃ   pana   tvaṃ   poṭṭhapāda   attānaṃ
Paccesīti   .   oḷārikaṃ   kho   ahaṃ   bhante   attānaṃ  paccemi  rūpiṃ
cātummahābhūtikaṃ   kavalīkārabhakkhanti  .  oḷāriko  ca  hi  te  poṭṭhapāda
attā    abhavissa   rūpī   cātummahābhūtiko   kavalīkārabhakkho   .   evaṃ
santaṃ   kho   te   poṭṭhapāda   aññā   ca   saññā   abhavissa  añño
attā   .   tadimināpetaṃ   poṭṭhapāda   pariyāyena  veditabbaṃ  yathā  ca
aññā    saññā    bhavissati    añño    attā   .   tiṭṭhateva   ayaṃ
poṭṭhapāda   oḷāriko   attā   rūpī   cātummahābhūtiko  kavalīkārabhakkho
atha   imassa   purisassa   aññā   va   saññā   uppajjati   aññā   va
saññā   nirujjhati   iminā   kho  etaṃ  poṭṭhapāda  pariyāyena  veditabbaṃ
yathā aññā va saññā bhavissati añño attāti.
     [290]  Manomayaṃ  kho  ahaṃ  bhante  attānaṃ paccemi sabbaṅgapaccaṅgaṃ
ahīnindriyanti   .   manomayo   ca  hi  te  poṭṭhapāda  attā  abhavissa
sabbaṅgapaccaṅgī   ahīnindriyo   .   evaṃ   santaṃpi  kho  te  poṭṭhapāda
aññā    ca    saññā    bhavissati   añño   attā   .   tadimināpetaṃ
poṭṭhapāda   pariyāyena   veditabbaṃ   yathā   aññā  va  saññā  bhavissati
añño   attā   .   tiṭṭhateva  sāyaṃ  ca  poṭṭhapāda  manomayo  attā
sabbaṅgapaccaṅgī   ahīnindriyo   .   athakho   imassa  purisassa  aññā  va
saññā  uppajjati  aññā  saññā  nirujjhati . Imināpi kho etaṃ poṭṭhapāda
pariyāyena veditabbaṃ yathā aññā ca saññā bhavissati añño attāti.
     [291]  Arūpiṃ  kho  ahaṃ  bhante  attānaṃ  paccemi  saññāmayanti.
Arūpī   ca   hi   te  poṭṭhapāda  attā  bhavissati  saññāmayo  .  evaṃ
santaṃpi   kho   te   poṭṭhapāda   aññā   va   saññā  bhavissati  añño
attā   .  tadimināpetaṃ  poṭṭhapāda  pariyāyena  veditabbaṃ  yathā  aññā
va   saññā   bhavissati   añño   attā  .  tiṭṭhateva  sāyaṃ  poṭṭhapāda
arūpī   attā   saññāmayo   atha   imassa   purisassa  aññā  va  saññā
uppajjati   aññā   va   saññā   nirujjhati   .   imināpi   kho   etaṃ
poṭṭhapāda   pariyāyena   veditabbaṃ   yathā   aññā  va  saññā  bhavissati
añño attāti.
     [292]   Sakkā  ca  panetaṃ  bhante  mayā  ñātuṃ  saññā  purisassa
attāti  vā  aññā  ca  saññā  añño  ca  attāti  vāti  .  dujjānaṃ
kho   etaṃ   poṭṭhapāda  tayā  aññadiṭṭhikena  aññakhantikena  aññarucikena
aññattha    āyogena    aññatthācariyakena   saññā   purisassa   attāti
vā  aññā  ca  saññā  añño  ca  attāti  vāti  .  sace  taṃ  bhante
mayā      dujjānaṃ     aññadiṭṭhikena     aññakhantikena     aññarucikena
aññattha      āyogena      aññatthācariyakena     saññā     purisassa
attāti   vā   aññā   ca   saññā   añño  ca  attāti  vā  .  kiṃ
pana   bhante   sassato   loko  idameva  saccaṃ  moghamaññanti  .  etaṃpi
kho   poṭṭhapāda   mayā   abyākataṃ   sassato   loko   idameva  saccaṃ
moghamaññanti   .   kiṃ   pana   bhante   asassato  loko  idameva  saccaṃ
Moghamaññanti   .   etaṃpi   kho   poṭṭhapāda  mayā  abyākataṃ  asassato
loko  idameva  saccaṃ  moghamaññanti  .  kiṃ  pana  bhante  antavā  loko
.pe.  anantavā  loko  .  taṃ  jīvaṃ  taṃ  sarīraṃ. Aññaṃ jīvaṃ aññaṃ sarīraṃ.
Hoti  tathāgato  parammaraṇā  .  na  hoti  tathāgato  parammaraṇā . Hoti
ca  na  ca  hoti  tathāgato  parammaraṇā . Neva hoti na na hoti tathāgato
parammaraṇā  idameva  saccaṃ  moghamaññanti  .  etaṃpi  kho  poṭṭhapāda mayā
abyākataṃ  neva  hoti  na  na  hoti  tathāgato  parammaraṇā  idameva saccaṃ
moghamaññanti  .  kasmā  panetaṃ  bhante  bhagavatā  abyākatanti . Na hetaṃ
poṭṭhapāda    atthasañhitaṃ    na   dhammasañhitaṃ   na   ādibrahmacariyakaṃ   na
nibbidāya   na   virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na
sambodhāya na nibbānāya saṃvattati tasmātaṃ mayā abyākatanti.
     [293]   Kiṃ   pana  bhante  bhagavatā  byākatanti  .  idaṃ  dukkhanti
kho   poṭṭhapāda   mayā   byākataṃ   ayaṃ  dukkhasamudayoti  kho  poṭṭhapāda
mayā   byākataṃ   ayaṃ   dukkhanirodhoti   kho   poṭṭhapāda  mayā  byākataṃ
ayaṃ   dukkhanirodhagāminī   paṭipadāti  kho  poṭṭhapāda  mayā  byākatanti .
Kasmā   panetaṃ   bhante   bhagavatā  byākatanti  .  etaṃ  hi  poṭṭhapāda
atthasañhitaṃ    etaṃ    dhammasañhitaṃ    etaṃ   ādibrahmacariyakaṃ   nibbidāya
virāgāya    nirodhāya    upasamāya   abhiññāya   sambodhāya   nibbānāya
saṃvattati  tasmā  hetaṃ  mayā  byākatanti  .  evametaṃ  bhagavā  evametaṃ
Sugata   yassadāni   bhante   bhagavā   kālaṃ   maññatīti  .  athakho  bhagavā
uṭṭhāyāsanā pakkāmi.
     [294]    Athakho   te   paribbājakā   acirapakkantassa   bhagavato
poṭṭhapādaṃ     paribbājakaṃ     samantato     vācāya     sannipatodakena
sañjambharimakaṃsu   evameva   panāyaṃ   bhavaṃ   poṭṭhapādo  yaññadeva  samaṇo
gotamo   bhāsati   tantadevassa  abbhanumodati  evametaṃ  bhagavā  evametaṃ
sugatāti   na   kho   pana   mayaṃ   kiñci   samaṇassa   gotamassa   ekaṃsikaṃ
dhammaṃ   desitaṃ   ājānāma   sassato   lokoti  vā  asassato  lokoti
vā .pe. Neva hoti na na hoti tathāgato parammaraṇāti vāti.
     [295]  Evaṃ  vutte  poṭṭhapādo  paribbājako  te  paribbājake
etadavoca   ahaṃpi   kho   bho   na   kiñci  samaṇassa  gotamassa  ekaṃsikaṃ
dhammaṃ   desitaṃ   ājānāmi   sassato  lokoti  vā  .pe.  neva  hoti
na   na   hoti   tathāgato   parammaraṇāti   vā   apica  samaṇo  gotamo
bhūtaṃ   tacchaṃ   tathaṃ   paṭipadaṃ   paññapeti   dhammaṭṭhitataṃ   dhammaniyāmataṃ   bhūtaṃ
kho   pana   tacchaṃ   tathaṃ   paṭipadaṃ  paññapentassa  dhammaṭṭhitataṃ  dhammaniyāmataṃ
kathaṃ   hi   nāma   mādiso   viññū   puriso  samaṇassa  gotamassa  subhāsitaṃ
subhāsitato na abbhanumodeyyāti.
     [296]   Athakho  dvīhatīhassa  accayena  citto  ca  hatthisāriputto
poṭṭhapādo   ca  paribbājako  yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
citto   hatthisāriputto   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi .
Poṭṭhapādo   pana   paribbājako   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   poṭṭhapādo   paribbājako   bhagavantaṃ  etadavoca  tadā  maṃ  bhante
te    paribbājakā    acirapakkantassa    bhagavato    samantato   vācāya
sannipatodakena    sañjambharimakaṃsu   evameva   panāyaṃ   bhavaṃ   poṭṭhapādo
paribbājako    yaññadeva    samaṇo    gotamo    bhāsati    tantadevassa
abbhanumodati   evametaṃ   bhagavā   evametaṃ  sugatāti  na  kho  pana  mayaṃ
kiñci   samaṇassa   gotamassa   ekaṃsikaṃ  dhammaṃ  desitaṃ  ājānāma  sassato
lokoti   vā   asassato   lokoti   vā   .pe.  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇāti   vāti   evaṃ   vuttāhaṃ  bhante  te
paribbājake   etadavocaṃ   ahaṃpi  kho  bho  na  kiñci  samaṇassa  gotamassa
ekaṃsikaṃ   dhammaṃ   desitaṃ   ājānāmi   sassato   lokoti   vā  .pe.
Neva   hoti   na  na  hoti  tathāgato  paraṃ  maraṇāti  vā  apica  samaṇo
gotamo   bhūtaṃ   tacchaṃ   tathaṃ   paṭipadaṃ  paññapeti  dhammaṭṭhitataṃ  dhammaniyāmataṃ
bhūtaṃ    kho    pana    tacchaṃ   tathaṃ   paṭipadaṃ   paññapentassa   dhammaṭṭhitataṃ
dhammaniyāmataṃ    kathaṃ    hi    nāma   mādiso   viññū   puriso   samaṇassa
gotamassa subhāsitaṃ subhāsitato na anumodeyyāti.
     [297]   Sabbeheva  kho  ete  poṭṭhapāda  paribbājakā  andhā
acakkhukā   tvaññeva   nesaṃ   eko   cakkhumā  .  ekaṃsikāpi  hi  kho
poṭṭhapāda   mayā   dhammā   desitā   paññattā   .   anekaṃsikāpi  hi
Kho poṭṭhapāda mayā dhammā desitā paññattā.
     {297.1}  Katame  ca  poṭṭhapāda  mayā  anekaṃsikā dhammā desitā
paññattā  .  sassato  lokoti  kho  poṭṭhapāda  mayā  anekaṃsiko dhammo
desito  paññatto  .  asassato  lokoti  kho poṭṭhapāda mayā anekaṃsiko
dhammo   desito  paññatto  .  antavā  lokoti  kho  poṭṭhapāda  mayā
anekaṃsiko  dhammo  desito  paññatto . Anantavā lokoti kho poṭṭhapāda
mayā  anekaṃsiko  dhammo  desito  paññatto  .  taṃ  jīvaṃ  taṃ sarīranti kho
poṭṭhapāda   mayā   anekaṃsiko   dhammo   desito   paññatto  .  aññaṃ
jīvaṃ   aññaṃ  sarīranti  kho  poṭṭhapāda  mayā  anekaṃsiko  dhammo  desito
paññatto   .   hoti   tathāgato   paraṃ  maraṇāti  kho  poṭṭhapāda  mayā
.pe.  na  hoti  tathāgato  paraṃ  maraṇāti  kho  poṭṭhapāda  mayā  .pe.
Hoti   ca  na  ca  hoti  tathāgato  paraṃ  maraṇāti  kho  poṭṭhapāda  mayā
.pe.   neva   hoti   na   na   hoti   tathāgato   paraṃ  maraṇāti  kho
poṭṭhapāda mayā anekaṃsiko dhammo desito paññatto.
     {297.2}  Kasmā  cete poṭṭhapāda mayā anekaṃsikā dhammā desitā
paññattā   .   na  hete  poṭṭhapāda  atthasañhitā  na  dhammasañhitā  na
ādibrahmacariyakā  na  nibbidāya  na  virāgāya  na  nirodhāya  na upasamāya
na  abhiññāya  na  sambodhāya  na  nibbānāya  saṃvattanti tasmā ete mayā
anekaṃsikā dhammā desitā paññattā.
     [298]   Katame  ca  poṭṭhapāda  mayā  ekaṃsikā  dhammā  desitā
Paññattā   .   idaṃ   dukkhanti  kho  poṭṭhapāda  mayā  ekaṃsiko  dhammo
desito   paññatto   .   ayaṃ   dukkhasamudayoti   kho   poṭṭhapāda  mayā
ekaṃsiko   dhammo   desito   paññatto   .   ayaṃ   dukkhanirodhoti  kho
poṭṭhapāda   mayā   ekaṃsiko   dhammo   desito   paññatto   .   ayaṃ
dukkhanirodhagāminī   paṭipadāti   kho   poṭṭhapāda   mayā  ekaṃsiko  dhammo
desito paññatto.
     {298.1}  Kasmā  cete  poṭṭhapāda mayā ekaṃsikā dhammā desitā
paññattā  .  ete  poṭṭhapāda  mayā  atthasañhitā  ete  dhammasañhitā
ete  ādibrahmacariyakā  ete  nibbidāya  virāgāya  nirodhāya upasamāya
abhiññāya  sambodhāya  nibbānāya  saṃvattanti  tasmā  ete mayā ekaṃsikā
dhammā desitā paññattā.
     [299]  Santi  kho  poṭṭhapāda  ete  samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino   ekantasukhī   attā   hoti   arogo  parammaraṇāti  tyāhaṃ
upasaṅkamitvā  evaṃ  vadāmi  saccaṃ  kira  tumhe  āyasmanto  evaṃvādino
evaṃdiṭṭhino   ekantasukhī   attā   hoti  arogo  parammaraṇāti  .  te
ce   me   evaṃ   puṭṭhā   āmāti   paṭijānanti  tyāhaṃ  evaṃ  vadāmi
apica    pana   tumhe   āyasmanto   ekantasukhaṃ   lokaṃ   jānaṃ   passaṃ
viharathāti  .  iti  puṭṭhā  noti  vadanti  tyāhaṃ  evaṃ  vadāmi  apica pana
tumhe   āyasmanto   ekaṃ   vā  rattiṃ  ekaṃ  vā  divasaṃ  upaḍḍhaṃ  vā
rattiṃ   upaḍḍhaṃ   vā   divasaṃ   ekantasukhiṃ   attānaṃ   sampajānathāti  .
Iti   puṭṭhā   noti   vadanti   tyāhaṃ  evaṃ  vadāmi  apica  pana  tumhe
Āyasmanto   jānātha  ayaṃ  maggo  ayaṃ  paṭipadā  ekantasukhassa  lokassa
sacchikiriyāyāti  .  iti  puṭṭhā  noti  vadanti  tyāhaṃ  evaṃ  vadāmi apica
pana  tumhe  āyasmanto  yā  tā  devatā  ekantasukhaṃ  lokaṃ  upapannā
tāsaṃ   bhāsamānānaṃ   saddaṃ   suṇātha  supaṭipannattha  mārisā  ujupaṭipannattha
mārisā  ekantasukhassa  lokassa  sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā
ekantasukhaṃ  lokaṃ  upapannāti  .  iti  puṭṭhā  noti vadanti. Taṃ kiṃ maññasi
poṭṭhapāda   nanu   evaṃ   sante   tesaṃ  samaṇabrāhmaṇānaṃ  appāṭihirikataṃ
bhāsitaṃ  sampajjatīti  .  addhā kho bhante evaṃ sante tesaṃ samaṇabrāhmaṇānaṃ
appāṭihirikataṃ bhāsitaṃ sampajjatīti.
     [300]   Seyyathāpi  poṭṭhapāda  puriso  evaṃ  vadeyya  ahaṃ  yā
imasmiṃ   janapade   janapadakalyāṇī   taṃ   icchāmi   taṃ   kāmemīti  tamenaṃ
evaṃ   vadeyyuṃ   ambho   purisa  yaṃ  tvaṃ  janapadakalyāṇiṃ  icchasi  kāmesi
jānāsi   taṃ   janapadakalyāṇiṃ   khattiyiṃ   vā  brāhmaṇiṃ  vā  vessiṃ  vā
suddiṃ   vāti   .   iti   puṭṭho  noti  vadeyya  tamenaṃ  evaṃ  vadeyyuṃ
ambho   purisa   yaṃ   tvaṃ   janapadakalyāṇiṃ   icchasi  kāmesi  jānāsi  taṃ
janapadakalyāṇiṃ   evaṃnāmā   vā   evaṃgottā   vā  dīghā  vā  rassā
vā   majjhimā  vā  kaṇhā  vā  sāmā  vā  maṅguracchavi  vāti  asukasmiṃ
gāme  vā  nigame  vā  nagare  vāti  .   iti  puṭṭho  noti  vadeyya
tamenaṃ   evaṃ   vadeyyuṃ  ambho  purisa  yaṃ  tvaṃ  na  jānāsi  na  passasi
taṃ  tvaṃ  icchasi  kāmesīti  .  iti  puṭṭho  āmāti  vadeyya  .  taṃ  kiṃ
Maññasi   poṭṭhapāda   nanu   evaṃ   sante  tassa  purisassa  appāṭihirikataṃ
bhāsitaṃ  sampajjatīti  .  addhā  kho  bhante  evaṃ  sante  tassa  purisassa
appāṭihirikataṃ   bhāsitaṃ   sampajjatīti   .  evameva  kho  poṭṭhapāda  ye
te    samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   ekantasukhī   attā
hoti    arogo   parammaraṇāti   tyāhaṃ   upasaṅkamitvā   evaṃ   vadāmi
saccaṃ   kira   tumhe   āyasmanto  evaṃvādino  evaṃdiṭṭhino  ekantasukhī
attā  hoti  arogo  parammaraṇāti  .  te  ce me evaṃ puṭṭhā āmāti
paṭijānanti   tyāhaṃ   evaṃ   vadāmi   apica   pana   tumhe  āyasmanto
ekantasukhaṃ lokaṃ jānaṃ passaṃ viharathāti.
     {300.1}  Iti  puṭṭhā  noti  vadanti  tyāhaṃ evaṃ vadāmi apica pana
tumhe  āyasmanto  ekaṃ  vā  rattiṃ  ekaṃ  vā  divasaṃ  upaḍḍhaṃ vā rattiṃ
upaḍḍhaṃ   vā   divasaṃ  ekantasukhiṃ  attānaṃ  sampajānathāti  .  iti  puṭṭhā
noti   vadanti   tyāhaṃ   evaṃ   vadāmi  apica  pana  tumhe  āyasmanto
jānātha  ayaṃ  maggo  ayaṃ  paṭipadā ekantasukhassa lokassa sacchikiriyāyāti.
Iti  puṭṭhā  noti  vadanti  tyāhaṃ evaṃ vadāmi apica pana tumhe āyasmanto
yā  tā  devatā  ekantasukhaṃ  lokaṃ  upapannā  tāsaṃ  bhāsamānānaṃ  saddaṃ
suṇātha   supaṭipannattha   mārisā   ujupaṭipannattha   mārisā   ekantasukhassa
lokassa   sacchikiriyāya   mayaṃpi   hi   mārisā   evaṃpaṭipannā  ekantasukhaṃ
lokaṃ   upapannāti   .   iti   puṭṭhā  noti  vadanti  .  taṃ  kiṃ  maññasi
poṭṭhapāda   nanu   evaṃ   sante   tesaṃ  samaṇabrāhmaṇānaṃ  appāṭihirikataṃ
Bhāsitaṃ   sampajjatīti   .   addhā   kho   bhante   evaṃ   sante  tesaṃ
samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti.
     [301]   Seyyathāpi   poṭṭhapāda  puriso  cātummahāpathe  nisseṇiṃ
kareyya   pāsādassa   ārohanāya  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa
yassa   tvaṃ   pāsādassa   ārohanāya   nisseṇiṃ   karosi   jānāsi  taṃ
pāsādaṃ   puratthimāya   vā   disāya   dakkhiṇāya   vā  disāya  pacchimāya
vā   disāya   uttarāya   vā   disāya  ucco  vā  nīco  vā  majjho
vāti  .  iti  puṭṭho  noti  vadeyya  tamenaṃ  evaṃ  vadeyyuṃ ambho purisa
yaṃ   tvaṃ   na   jānāsi  na  passasi  tassa  tvaṃ  pāsādassa  ārohanāya
nisseṇiṃ karosīti. Iti puṭṭho āmāti vadeyya.
     {301.1}   Taṃ   kiṃ  maññasi  poṭṭhapāda  nanu  evaṃ  sante  tassa
purisassa   appāṭihirikataṃ   bhāsitaṃ   sampajjatīti   .   addhā  kho  bhante
evaṃ   sante   tassa   purisassa   appāṭihirikataṃ   bhāsitaṃ  sampajjatīti .
Evameva   kho   poṭṭhapāda   ye   te   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino   ekantasukhī   attā   hoti  arogo  paraṃ  maraṇāti  tyāhaṃ
upasaṅkamitvā  evaṃ  vadāmi  saccaṃ  kira  tumhe  āyasmanto  evaṃvādino
evaṃdiṭṭhino  ekantasukhī  attā  hoti  arogo  paraṃ  maraṇāti . Te ce
me  evaṃ  puṭṭhā  āmāti  paṭijānanti tyāhaṃ evaṃ vadāmi apica pana tumhe
āyasmanto   ekantasukhaṃ   lokaṃ  jānaṃ  passaṃ  viharathāti  .  iti  puṭṭho
noti   vadanti   tyāhaṃ   evaṃ   vadāmi  apica  pana  tumhe  āyasmanto
Ekaṃ   vā   rattiṃ   ekaṃ   vā  divasaṃ  upaḍḍhaṃ  vā  rattiṃ  upaḍḍhaṃ  vā
divasaṃ   ekantasukhiṃ   attānaṃ   sampajānathāti   .   iti   puṭṭhā   noti
vadanti   tyāhaṃ   evaṃ  vadāmi  apica  pana  tumhe  āyasmanto  jānātha
ayaṃ   maggo   ayaṃ   paṭipadā  ekantasukhassa  lokassa  sacchikiriyāyāti .
Iti   puṭṭhā   noti   vadanti   tyāhaṃ  evaṃ  vadāmi  apica  pana  tumhe
āyasmanto   yā   tā   devatā   ekantasukhaṃ   lokaṃ  upapannā  tāsaṃ
bhāsamānānaṃ    saddaṃ    suṇātha    supaṭipannattha   mārisā   ujupaṭipannattha
mārisā  ekantasukhassa  lokassa  sacchikiriyāya mayaṃpi hi mārisā evaṃpaṭipannā
ekantasukhaṃ   lokaṃ   upapannāti   .   iti   puṭṭhā   noti   vadanti .
Taṃ   kiṃ   maññasi   poṭṭhapāda  nanu  evaṃ  sante  tesaṃ  samaṇabrāhmaṇānaṃ
appāṭihirikataṃ   bhāsitaṃ  sampajjatīti  .  addhā  kho  bhante  evaṃ  sante
tesaṃ samaṇabrāhmaṇānaṃ appāṭihirikataṃ bhāsitaṃ sampajjatīti.
     [302]   Tayo   khome   poṭṭhapāda   attapaṭilābhā   oḷāriko
attapaṭilābho   manomayo  attapaṭilābho  arūpo  attapaṭilābho  .  katamo
ca   poṭṭhapāda   oḷāriko   attapaṭilābho   .   rūpī  cātummahābhūtiko
kavalīkārabhakkho   ayaṃ   oḷāriko   attapaṭilābho   .  katamo  manomayo
attapaṭilābho   .   rūpī   manomayo   sabbaṅgapaccaṅgī   ahīnindriyo  ayaṃ
manomayo   attapaṭilābho   .   katamo   arūpo  attapaṭilābho  .  arūpī
saññāmayo ayaṃ arūpo attapaṭilābho.
     [303]   Oḷārikassapi   kho   ahaṃ   poṭṭhapāda   attapaṭilābhassa
Pahānāya   dhammaṃ   desemi   yathāpaṭipannānaṃ   vo   saṃkilesikā   dhammā
pahīyissanti     vodāniyā     dhammā     abhivaḍḍhissanti    paññāpāripūriṃ
vepullattañca   diṭṭhe   va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharissathāti   .  siyā  kho  pana  te  poṭṭhapāda  evamassa  saṃkilesikā
dhammā   pahīyissanti   vodāniyā   dhammā   abhivaḍḍhissanti   paññāpāripūriṃ
vepullattañca   diṭṭhe   va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharissati   dukkho   ca  vihāroti  .  na  kho  panetaṃ  poṭṭhapāda  evaṃ
daṭṭhabbaṃ   saṃkilesikā   ceva   dhammā  pahīyissanti  vodāniyā  ca  dhammā
abhivaḍḍhissanti   paññāpāripūriṃ   vepullattañca   diṭṭhe   va   dhamme  sayaṃ
abhiññā   sacchikatvā   upasampajja   viharissati   pāmojjañceva   bhavissati
pīti ca passaddhi ca sati ca sampajaññañca sukho ca vihāro.
     [304]    Manomayassapi   kho   ahaṃ   poṭṭhapāda   attapaṭilābhassa
pahānāya   dhammaṃ   desemi   yathāpaṭipannānaṃ   vo   saṃkilesikā   dhammā
pahīyissanti     vodāniyā     dhammā     abhivaḍḍhissanti    paññāpāripūriṃ
vepullattañca   diṭṭhe   va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharissathāti   .  siyā  kho  pana  te  poṭṭhapāda  evamassa  saṃkilesikā
dhammā   pahīyissanti   vodāniyā   dhammā   abhivaḍḍhissanti   paññāpāripūriṃ
vepullattañca   diṭṭhe   va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharissati   dukkho   ca  vihāroti  .  na  kho  panetaṃ  poṭṭhapāda  evaṃ
daṭṭhabbaṃ   saṃkilesikā   ceva   dhammā  pahīyissanti  vodāniyā  ca  dhammā
Abhivaḍḍhissanti    (peyyālo)    pāmojjañceva    bhavissati    pīti   ca
passaddhi ca sati ca sampajaññañca sukho ca vihāro.
     [305]  Arūpassapi  kho  ahaṃ  poṭṭhapāda  attapaṭilābhassa  pahānāya
dhammaṃ   desemi   yathāpaṭipannānaṃ   vo   saṃkilesikā   dhammā  pahīyissanti
vodāniyā     dhammā    abhivaḍḍhissanti    paññāpāripūriṃ    vepullattañca
diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissathāti .
(peyyālo)   pāmujjañceva   bhavissati   pīti   ca  passaddhi  ca  sati  ca
sampajaññañca sukho ca vihāro.
     [306]  Pare  ce  poṭṭhapāda  amhe  evaṃ  puccheyyuṃ katamo pana
so   āvuso   1-   oḷāriko  attapaṭilābho  yassa  tumhe  pahānāya
dhammaṃ   desetha   yathāpaṭipannānaṃ   vo   saṃkilesikā   dhammā  pahīyissanti
vodāniyā     dhammā    abhivaḍḍhissanti    paññāpāripūriṃ    vepullattañca
diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissathāti .
Tesaṃ  mayaṃ  evaṃ puṭṭhā evaṃ byākareyyāma ayaṃ vā so āvuso oḷāriko
attapaṭilābho   yassa   mayaṃ   pahānāya   dhammaṃ   desema  yathāpaṭipannānaṃ
vo   saṃkilesikā   dhammā   pahīyissanti  vodāniyā  dhammā  abhivaḍḍhissanti
paññāpāripūriṃ  vepullattañca  diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharissathāti.
     [307]  Pare  ce  poṭṭhapāda amhe evaṃ puccheyyuṃ katamo pana so
@Footnote: 1 Sī. katamā panāvuso.
Āvuso  manomayo  attapaṭilābho  .  (soyeva  peyyālo)  katamo  pana
so   arūpo   attapaṭilābho   yassa   tumhe   pahānāya  dhammaṃ  desetha
yathāpaṭipannānaṃ   vo   saṃkilesikā  dhammā  pahīyissanti  vodāniyā  dhammā
abhivaḍḍhissanti   .pe.   upasampajja   viharissathāti   .   taṃ   kiṃ  maññasi
poṭṭhapāda   nanu   evaṃ   sante   sappāṭihirikataṃ  bhāsitaṃ  sampajjatīti .
Addhā kho bhante evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti.
     [308]   Seyyathāpi   kho   poṭṭhapāda  puriso  nisseṇiṃ  kareyya
pāsādassa   ārohanāya   tasseva   pāsādassa   heṭṭhā  tamenaṃ  evaṃ
vadeyyuṃ   ambho   purisa   yassa   tvaṃ  pāsādassa  ārohanāya  nisseṇiṃ
karosi   jānāsi   taṃ   pāsādaṃ  puratthimāya  vā  disāya  dakkhiṇāya  vā
disāya   pacchimāya   vā   disāya   uttarāya   vā  disāya  ucco  vā
nīco   vā   majjho  vāti  .  so  ce  evaṃ  vadeyya  ayaṃ  vā  so
āvuso   pāsādo   yassāhaṃ   ārohanāya   nisseṇiṃ   karomi  tasseva
pāsādassa   heṭṭhāti   .   taṃ   kiṃ   maññasi   poṭṭhapāda   nanu  evaṃ
sante   tassa   purisassa   sappāṭihirikataṃ   bhāsitaṃ  sampajjatīti  .  addhā
kho   bhante   evaṃ   sante   tassa   purisassa   sappāṭihirikataṃ   bhāsitaṃ
sampajjatīti   .   evameva   kho   poṭṭhapāda  pare  ce  amhe  evaṃ
puccheyyuṃ   katamo   pana  so  āvuso  oḷāriko  attapaṭilābho  .pe.
Katamo   pana   so   āvuso   manomayo  attapaṭilābho  .  katamo  pana
so   āvuso   arūpo   attapaṭilābho   yassa   tumhe  pahānāya  dhammaṃ
Desetha   yathāpaṭipannānaṃ  vo  saṃkilesikā  dhammā  pahīyissanti  vodāniyā
dhammā   abhivaḍḍhissanti   paññāpāripūriṃ   vepullattañca  diṭṭhe  va  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissathāti   .   tesaṃ  mayaṃ
evaṃ   puṭṭhā   evaṃ   byākareyyāma   ayaṃ  vā  so  āvuso  arūpo
attapaṭilābho    yassa    mayaṃ    pahānāya    .pe.   taṃ   kiṃ   maññasi
poṭṭhapāda   nanu   evaṃ   sante   sappāṭihirikataṃ  bhāsitaṃ  sampajjatīti .
Addhā kho bhante evaṃ sante sappāṭihirikataṃ bhāsitaṃ sampajjatīti.
     [309]  Evaṃ  vutte  citto  hatthisāriputto  bhagavantaṃ  etadavoca
yasmiṃ   bhante   samaye   oḷāriko  attapaṭilābho  hoti  moghassa  tasmiṃ
samaye   manomayo   attapaṭilābho   hoti   mogho  arūpo  attapaṭilābho
hoti    oḷārikopassa   attapaṭilābho   tasmiṃ   samaye   sacco   hoti
yasmiṃ   bhante   samaye   manomayo   attapaṭilābho  hoti  moghassa  tasmiṃ
samaye   oḷāriko   attapaṭilābho   hoti  mogho  arūpo  attapaṭilābho
hoti   manomayo   attapaṭilābho   tasmiṃ   samaye   sacco   hoti  yasmiṃ
bhante   samaye   arūpo   attapaṭilābho   hoti   moghassa  tasmiṃ  samaye
oḷāriko   attapaṭilābho   hoti  mogho  manomayo  attapaṭilābho  hoti
arūpo attapaṭilābho tasmiṃ samaye sacco hotīti.
     {309.1}    Yasmiṃ    citta   samaye   oḷāriko   attapaṭilābho
hoti      neva     tasmiṃ     samaye     manomayo     attapaṭilābhoti
saṃkhyaṃ    1-    gacchati    na    ca    arūpo    attapaṭilābhoti   saṃkhyaṃ
@Footnote: 1 Sī. saṅkhaṃ.
Gacchati   oḷāriko   attapaṭilābhotveva  tasmiṃ  samaye  saṃkhyaṃ  gacchati .
Yasmiṃ   citta   samaye   manomayo   attapaṭilābho   hoti   neva   tasmiṃ
samaye   oḷāriko   attapaṭilābhoti   saṃkhyaṃ   gacchati   na   ca   arūpo
attapaṭilābhoti    saṃkhyaṃ   gacchati   manomayo   attapaṭilābhotveva   tasmiṃ
samaye  saṃkhyaṃ  gacchati  .  yasmiṃ  citta  samaye  arūpo  attapaṭilābho hoti
neva   tasmiṃ   samaye   oḷāriko  attapaṭilābhoti  saṃkhyaṃ  gacchati  na  ca
manomayo   attapaṭilābhoti   saṃkhyaṃ   gacchati   arūpo   attapaṭilābhotveva
tasmiṃ samaye saṃkhyaṃ gacchati.
     [310]  Sace  taṃ  citta  evaṃ  puccheyyuṃ  ahosi  tvaṃ atītamaddhānaṃ
na   tvaṃ  na  ahosi  bhavissasi  tvaṃ  anāgatamaddhānaṃ  na  tvaṃ  na  bhavissasi
atthi   tvaṃ   etarahi   na   tvaṃ   natthīti  .  evaṃ  puṭṭho  tvaṃ  citta
kinti   byākareyyāsīti   .   sace  maṃ  bhante  evaṃ  puccheyyuṃ  ahosi
tvaṃ   atītamaddhānaṃ   na   tvaṃ   na  ahosi  bhavissasi  tvaṃ  anāgatamaddhānaṃ
na   tvaṃ   na   bhavissasi  atthi  tvaṃ  etarahi  na  tvaṃ  natthīti  .  evaṃ
puṭṭho   ahaṃ   bhante   evaṃ  byākareyyaṃ  ahosāhaṃ  atītamaddhānaṃ  nāhaṃ
na   ahosiṃ   bhavissāmahaṃ   anāgatamaddhānaṃ   nāhaṃ  na  bhavissāmi  atthāhaṃ
etarahi nāhaṃ natthīti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
     [311]  Sace  pana  taṃ  citta  evaṃ puccheyyuṃ yo te ahosi atīto
attapaṭilābho   soyeva   te   attapaṭilābho   sacco  mogho  anāgato
mogho    paccuppanno   yo   te   bhavissati   anāgato   attapaṭilābho
Soyeva   te  attapaṭilābho  sacco  mogho  atīto  mogho  paccuppanno
yo  te  etarahi  paccuppanno  attapaṭilābho  soyeva  te attapaṭilābho
sacco  mogho  atīto  mogho  anāgatoti  .  evaṃ puṭṭho tvaṃ citta kinti
byākareyyāsīti.
     {311.1}  Sace  pana  maṃ  bhante  evaṃ  puccheyyuṃ  yo te ahosi
atīto   attapaṭilābho   soyeva   te   attapaṭilābho   sacco   mogho
anāgato    mogho    paccuppanno    yo    te   bhavissati   anāgato
attapaṭilābho   soyeva   te   attapaṭilābho   sacco   mogho   atīto
mogho   paccuppanno   yo   te   etarahi   paccuppanno  attapaṭilābho
soyeva  te  attapaṭilābho  sacco  mogho  atīto  mogho  anāgatoti.
Evaṃ  puṭṭho  ahaṃ  bhante  evaṃ  byākareyyaṃ  yo  ca  me ahosi atīto
attapaṭilābho   soyeva  me  attapaṭilābho  tasmiṃ  samaye  sacco  ahosi
mogho   anāgato  mogho  paccuppanno  yo  ca  me  bhavissati  anāgato
attapaṭilābho  soyeva  me  attapaṭilābho  tasmiṃ  samaye  sacco  bhavissati
mogho   atīto  mogho  paccuppanno  yo  ca  me  etarahi  paccuppanno
attapaṭilābho  soyeva  me  attapaṭilābho  sacco  mogho  atīto  mogho
anāgatoti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
     [312]  Evameva  kho  citta  yasmiṃ samaye oḷāriko attapaṭilābho
hoti   neva   tasmiṃ  samaye  manomayo  attapaṭilābhoti  saṃkhyaṃ  gacchati  na
arūpo   attapaṭilābhoti   saṃkhyaṃ   gacchati   oḷāriko  attapaṭilābhotveva
tasmiṃ   samaye   saṃkhyaṃ   gacchati   .   yasmiṃ   citta   samaye   manomayo
Attapaṭilābho   hoti   .pe.  yasmiṃ  citta  samaye  arūpo  attapaṭilābho
hoti   neva  tasmiṃ  samaye  oḷāriko  attapaṭilābhoti  saṃkhyaṃ  gacchati  na
manomayo   attapaṭilābhoti   saṃkhyaṃ   gacchati   arūpo   attapaṭilābhotveva
tasmiṃ samaye saṃkhyaṃ gacchati.
     {312.1}   Seyyathāpi   citta  gavā  khīraṃ  khīramhā  dadhi  dadhimhā
navanītaṃ   navanītamhā   sappi   sappimhā   sappimaṇḍo   .   yasmiṃ  samaye
khīraṃ  hoti  neva  tasmiṃ  samaye  dadhīti  saṃkhyaṃ  gacchati  na ca navanītanti saṃkhyaṃ
gacchati   na  ca  sappīti  saṃkhyaṃ  gacchati  na  ca  sappimaṇḍoti  saṃkhyaṃ  gacchati
khīraṃtveva   tasmiṃ  samaye  saṃkhyaṃ  gacchati  .  yasmiṃ  samaye  dadhi  hoti .
Navanītaṃ hoti. Sappi hoti.
     {312.2}   Sappimaṇḍo   hoti  neva  tasmiṃ  samaye  khīranti  saṃkhyaṃ
gacchati   na  dadhīti  saṃkhyaṃ  gacchati  na  navanītanti  saṃkhyaṃ  gacchati  na  sappīti
saṃkhyaṃ    gacchati   sappimaṇḍotveva   tasmiṃ   samaye   saṃkhyaṃ   gacchati  .
Evameva  kho  citta  yasmiṃ  samaye  oḷāriko  attapaṭilābho  hoti neva
tasmiṃ   samaye   manomayo   attapaṭilābhoti   saṃkhyaṃ   gacchati   na  arūpo
attapaṭilābhoti   saṃkhyaṃ   gacchati   oḷāriko   attapaṭilābhotveva   tasmiṃ
samaye   saṃkhyaṃ   gacchati  .  yasmiṃ  samaye  citta  manomayo  attapaṭilābho
hoti  .pe.  arūpo  attapaṭilābho  hoti  neva  tasmiṃ  samaye oḷāriko
attapaṭilābhoti    saṃkhyaṃ    gacchati   na   ca   manomayo   attapaṭilābhoti
saṃkhyaṃ    gacchati    arūpo    attapaṭilābhotveva   tasmiṃ   samaye   saṃkhyaṃ
gacchati   .   imā  kho  citta  lokasamaññā  lokaniruttiyo  lokavohārā
Lokapaññattiyo yāhi tathāgato voharati aparāmasantoti.
     [313]  Evaṃ  vutte  poṭṭhapādo  paribbājako  bhagavantametadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   .pe.   upāsakaṃ   maṃ   bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     {313.1}  Citto  pana  hatthisāriputto  bhagavantametadavoca abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  paṭicchannaṃ  .pe. Cakkhumanto
rūpāni   dakkhantīti  evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ  bhante  bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṃghañca  labheyyāhaṃ
bhante  bhagavato  santike  pabbajjaṃ  labheyyaṃ  upasampadanti  .  alattha  kho
citto   hatthisāriputto  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirūpasampanno    kho    āyasmā   hatthisāriputto   eko   vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja    vihāsi   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti    abbhaññāsi   .   aññataro   kho   āyasmā
hatthisāriputto arahataṃ ahosīti.
                 Poṭṭhapādasuttaṃ navamaṃ niṭṭhitaṃ.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 9 page 223-249. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=275&items=39              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=275&items=39&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=275&items=39              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=275&items=39              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=275              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7890              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :