ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                        Jāliyasuttaṃ sattamaṃ
     [256]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme   .   athakho   dve   pabbajitā  maṇḍiyo  ca  paribbājako
jāliyo  ca  dārupattikantevāsī  yena  bhagavā  tenupasaṅkamiṃsu upasaṅkamitvā
bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā
ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ   ṭhitā   kho   te  dve  pabbajitā
bhagavantaṃ   etadavocuṃ   kinnu   kho   āvuso   bho  gotama  taṃ  jīvaṃ  taṃ
sarīraṃ udāhu aññaṃ jīvaṃ aññaṃ sarīranti.
     {256.1}  Tenahāvuso  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti.
Evamāvusoti  kho  te  dve  pabbajitā  bhagavato  paccassosuṃ  .  bhagavā
etadavoca  idha  āvuso  tathāgato  loke  uppajjati arahaṃ sammāsambuddho
.pe.  (yathā  sāmaññaphale  evaṃ  vitthāretabbaṃ) .pe. Evaṃ kho āvuso
bhikkhu sīlasampanno hoti. Paṭhamaṃ jhānaṃ upasampajja viharati.
     [257]  Yo  nu  kho  āvuso  bhikkhu  evaṃ  jānāti  evaṃ passati
kallannu   kho   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ   sarīranti   vāti   .   yo   so  āvuso  bhikkhu  evaṃ  jānāti
evaṃ   passati   na   kallaṃ   tassetaṃ  vacanāya  .pe.  ahaṃ  kho  panetaṃ
āvuso   evaṃ   jānāmi   evaṃ   passāmi  atha  ca  panāhaṃ  na  vadāmi
taṃ   jīvaṃ   taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vāti  .  dutiyaṃ
Jhānaṃ. Tatiyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati.
     [258]  Yo  nu  kho  āvuso  bhikkhu  evaṃ  jānāti  evaṃ passati
kallaṃ   nu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ   aññaṃ  sarīranti  vā  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ   passāmi   atha   ca   panāhaṃ   na   vadāmi  taṃ  jīvaṃ  taṃ  sarīranti
vā   aññaṃ   jīvaṃ   aññaṃ   sarīranti   vāti   .   ñāṇadassanāya   cittaṃ
abhinīharati   abhininnāmeti   .   yo   nu   kho   āvuso  bhikkhu  .pe.
Nāparaṃ itthattāyāti pajānāti.
     [259]  Yo  nu  kho  āvuso  bhikkhu  evaṃ  jānāti  evaṃ passati
kallaṃ   nu  kho  tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ
aññaṃ  sarīranti  vāti  .  yo  so  āvuso  bhikkhu  evaṃ  jānāti  evaṃ
passati   na   kallaṃ   tassetaṃ  vacanāya  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ
jīvaṃ  aññaṃ  sarīranti  vāti  .  ahaṃ  kho  panetaṃ  āvuso  evaṃ  jānāmi
evaṃ   passāmi   atha  ca  panāhaṃ  na  vadāmi  taṃ  jīvaṃ  taṃ  sarīranti  vā
aññaṃ   jīvaṃ   aññaṃ   sarīranti  vāti  .  idamavoca  bhagavā  .  attamanā
te dve pabbajitā bhagavato bhāsitaṃ abhinandunti.
                  Jāliyasuttaṃ sattamaṃ niṭṭhitaṃ.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 9 page 203-204. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=256&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=256&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=256&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=256&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=256              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7465              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :