ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [198]    Athakho    soṇadaṇḍo   brāhmaṇo   bhagavantaṃ   bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     {198.1}    Ekamantaṃ   nisinno   kho   soṇadaṇḍo   brāhmaṇo
bhagavantaṃ  etadavoca  ahañceva  kho  pana  bho  gotama  parisagato  samāno
āsanā   vuṭṭhahitvā  bhavantaṃ  gotamaṃ  abhivādeyyaṃ  tena  maṃ  sā  parisā
paribhaveyya  yaṃ  kho  pana  sā  parisā paribhaveyya yasopi tassa hāyetha yassa
kho  pana  yaso  hāyetha  bhogāpi  tassa hāyeyyuṃ yasoladdhā kho panamhākaṃ
bhogā   ahañceva   kho   pana   ko  gotama  parisagato  samāno  añjaliṃ
paggaṇheyyaṃ  āsanā  me  taṃ  bhavaṃ  gotamo  paccuṭṭhānaṃ dhāretu ahañceva
kho  pana  bho  gotama  parisagato  samāno  veṭṭhanaṃ omuñceyyaṃ sirasā me
taṃ  bhavaṃ  gotamo  abhivādanaṃ  dhāretu ahañceva kho pana bho gotama yānagato
samāno   yānā   paccorohitvā  bhavantaṃ  gotamaṃ  abhivādeyyaṃ  tena  maṃ
sā  parisā  paribhaveyya  yaṃ  kho  pana  sā  parisā paribhaveyya yasopi tassa
hāyetha  yassa  kho  pana  yaso  hāyetha bhogāpi tassa hāyeyyuṃ yasoladdhā
kho  panamhākaṃ  bhogā  ahañceva  kho  pana  bho  gotama yānagato samāno
patodalaṭṭhiṃ   abbhunnameyyaṃ   yānā   me  taṃ  bhavaṃ  gotamo  paccorohanaṃ
dhāretu   ahañceva   kho   pana   bho  gotama  yānagato  samāno  chattaṃ
apanāmeyyaṃ   sirasā   me   taṃ   bhavaṃ  gotamo  abhivādanaṃ  dhāretūti .
Athakho   bhagavā   soṇadaṇḍaṃ   brāhmaṇaṃ   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.
                 Soṇadaṇḍasuttaṃ catutthaṃ niṭṭhitaṃ.
                     -------------



             The Pali Tipitaka in Roman Character Volume 9 page 160-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=198&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=198&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=198&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=198&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=6585              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=6585              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :