ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [996]   Aṭṭhānisaṃse   sampassamānena  na  so  bhikkhu  āpattiyā
adassane    ukkhipitabbo    .   aṭṭhānisaṃse   sampassamānena   paresaṃpi
saddhāya    sā   āpatti   desetabbā   .   aṭṭha   yāvatatiyakā  .
Aṭṭhahākārehi  kulāni  dūseti  .  aṭṭha  mātikā  cīvarassa  uppādāya.
Aṭṭha   mātikā   kaṭhinassa   ubbhārāya   .   aṭṭha  pānāni  .  aṭṭhahi
asaddhammehi     abhibhūto    pariyādinnacitto    devadatto    āpāyiko
nerayiko   kappaṭṭho   atekiccho   .   aṭṭha   lokadhammā   .   aṭṭha
garudhammā   .   aṭṭha   pāṭidesanīyā   .   aṭṭhaṅgiko   musāvādo .
Aṭṭha  uposathaṅgāni  .  aṭṭha  dūteyyaṅgāni  .  aṭṭha  titthiyavattāni .
Aṭṭha   acchariyā  abbhutā  3-  dhammā  mahāsamudde  .  aṭṭha  acchariyā
abbhutā    dhammā    imasmiṃ   dhammavinaye   .   aṭṭha   anatirittā  .
Aṭṭha    atirittā   .   aṭṭhame   aruṇuggamane   nissaggiyaṃ   hoti  .
Aṭṭha   pārājikā   .   aṭṭhamaṃ   vatthuṃ   paripūrentī   nāsetabbā  .
Aṭṭhamaṃ   vatthuṃ   paripūrentiyā   desitāpi   adesitāpi   4-   hoti .
@Footnote: 1 Ma. Yu. adhammā dhammikāni ca .  2 Ma. Yu. saddhammā desitāti.
@3 abbhūtadhammāitipi .  4 Yu. desitaṃpi adesitaṃpi.

--------------------------------------------------------------------------------------------- page346.

Aṭṭhavācikā upasampadā . aṭṭhannaṃ paccuṭṭhātabbaṃ . aṭṭhannaṃ āsanaṃ dātabbaṃ . upāsikā aṭṭha varāni yāci 1- . aṭṭhahaṅgehi samannāgato bhikkhu bhikkhunovādako sammannitabbo . aṭṭhānisaṃsā vinayadhare . aṭṭha paramāni . tassapāpiyasikākammakatena bhikkhunā aṭṭhasu dhammesu sammāvattitabbaṃ . aṭṭha adhammikāni pātimokkhaṭṭhapanāni . Aṭṭha dhammikāni pātimokkhaṭṭhapanānīti. Aṭṭhakaṃ niṭṭhitaṃ. Tassuddānaṃ [997] Na so bhikkhu paresampi yāvatatiyadūsanā 2-. Mātikā kaṭhinubbhārā pānā abhibhūtena ca lokadhammā garudhammā pāṭidesanīyā musā uposathā ca dūtaṅgā titthikā samuddepi ca abbhutā anatirittaṃ atirittaṃ nissaggiyaṃ pārājikaṭṭhamaṃ vatthuṃ adesitūpasampadā paccuṭṭhānāsanañceva varaṃ ovādakena ca ānisaṃsā paramāni aṭṭhadhammesu vattanā adhammikā dhammikā ca aṭṭhakā suppakāsitāti.


             The Pali Tipitaka in Roman Character Volume 8 page 345-346. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=996&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=996&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=996&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=996&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=996              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10657              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10657              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :