ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [980]    Pañcahaṅgehi    samannāgato    vinayadharo   bālotveva
saṅkhaṃ    gacchati    attano    bhāsapariyantaṃ    na    uggaṇhāti   parassa
bhāsapariyantaṃ   na   uggaṇhāti   attano  bhāsapariyantaṃ  anuggahetvā  2-
parassa  bhāsapariyantaṃ  anuggahetvā  2-  adhammena  kāreti appaṭiññāya.
Pañcahaṅgehi      samannāgato     vinayadharo     paṇḍitotveva     saṅkhaṃ
gacchati    attano    bhāsapariyantaṃ    uggaṇhāti    parassa   bhāsapariyantaṃ
uggaṇhāti   attano   bhāsapariyantaṃ   uggahetvā   parassa   bhāsapariyantaṃ
uggahetvā dhammena kāreti paṭiññāya.
     {980.1}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   āpattiṃ  na  jānāti  āpattiyā  mūlaṃ  na
jānāti    āpattisamudayaṃ    na   jānāti   āpattinirodhaṃ   na   jānāti
āpattinirodhagāminiṃ   paṭipadaṃ   na   jānāti  .  pañcahaṅgehi  samannāgato
vinayadharo   paṇḍitotveva   saṅkhaṃ   gacchati   āpattiṃ  jānāti  āpattiyā
mūlaṃ       jānāti      āpattisamudayaṃ      jānāti      āpattinirodhaṃ
@Footnote: 1 Ma. pāsādikasaṃvattanikā. Yu. pāsādikasaṃvattanikaṃ  2 Ma. na uggahetvā.
Jānāti āpattinirodhagāminiṃ paṭipadaṃ jānāti.
     {980.2}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   adhikaraṇaṃ   na   jānāti   adhikaraṇassa  mūlaṃ
na   jānāti   adhikaraṇasamudayaṃ   na   jānāti   adhikaraṇanirodhaṃ  na  jānāti
adhikaraṇanirodhagāminiṃ   paṭipadaṃ   na   jānāti  .  pañcahaṅgehi  samannāgato
vinayadharo   paṇḍitotveva   saṅkhaṃ   gacchati   adhikaraṇaṃ  jānāti  adhikaraṇassa
mūlaṃ    jānāti    adhikaraṇasamudayaṃ    jānāti    adhikaraṇanirodhaṃ    jānāti
adhikaraṇanirodhagāminiṃ paṭipadaṃ jānāti.
     {980.3}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
saṅkhaṃ  gacchati  vatthuṃ  na  jānāti  nidānaṃ  na  jānāti  paññattiṃ na jānāti
anuppaññattiṃ   na   jānāti  anusandhivacanapathaṃ  na  jānāti  .  pañcahaṅgehi
samannāgato  vinayadharo  paṇḍitotveva  saṅkhaṃ  gacchati  vatthuṃ  jānāti nidānaṃ
jānāti    paññattiṃ    jānāti   anuppaññattiṃ   jānāti   anusandhivacanapathaṃ
jānāti.
     {980.4}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
saṅkhaṃ  gacchati  ñattiṃ  na  jānāti  ñattiyā  karaṇaṃ  na jānāti na pubbakusalo
hoti  na  aparakusalo  hoti  akālaññū  ca hoti. Pañcahaṅgehi samannāgato
vinayadharo   paṇḍitotveva   saṅkhaṃ   gacchati  ñattiṃ  jānāti  ñattiyā  karaṇaṃ
jānāti pubbakusalo hoti aparakusalo hoti kālaññū ca hoti.
     {980.5}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
Saṅkhaṃ    gacchati    āpattānāpattiṃ   na   jānāti   lahukagarukaṃ   āpattiṃ
na   jānāti   sāvasesānavasesaṃ   āpattiṃ  na  jānāti  duṭṭhullāduṭṭhullaṃ
āpattiṃ   na   jānāti   ācariyaparamparā   kho   panassa   na  suggahitā
hoti   na   sumanasikatā   na   sūpadhāritā   .  pañcahaṅgehi  samannāgato
vinayadharo    paṇḍitotveva    saṅkhaṃ   gacchati   āpattānāpattiṃ   jānāti
lahukagarukaṃ    āpattiṃ    jānāti   sāvasesānavasesaṃ   āpattiṃ   jānāti
duṭṭhullāduṭṭhullaṃ    āpattiṃ    jānāti   ācariyaparamparā   kho   panassa
suggahitā hoti sumanasikatā sūpadhāritā.
     {980.6}  Aparehipi  pañcahaṅgehi samannāgato vinayadharo bālotveva
saṅkhaṃ  gacchati  āpattānāpattiṃ  na  jānāti  lahukagarukaṃ  āpattiṃ na jānāti
sāvasesānavasesaṃ   āpattiṃ   na   jānāti  duṭṭhullāduṭṭhullaṃ  āpattiṃ  na
jānāti   ubhayāni  kho  panassa  pātimokkhāni  vitthārena  na  svāgatāni
honti   na   suvibhattāni   na   suppavattīni   na   suvinicchitāni   suttaso
anubyañjanaso   .   pañcahaṅgehi   samannāgato   vinayadharo  paṇḍitotveva
saṅkhaṃ     gacchati    āpattānāpattiṃ    jānāti    lahukagarukaṃ    āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ   jānāti   ubhayāni   kho   panassa   pātimokkhāni   vitthārena
svāgatāni    honti    suvibhattāni   suppavattīni   suvinicchitāni   suttaso
anubyañjanaso.
     {980.7}    Aparehipi    pañcahaṅgehi    samannāgato   vinayadharo
bālotveva   saṅkhaṃ   gacchati   āpattānāpattiṃ   na   jānāti  lahukagarukaṃ
Āpattiṃ    na    jānāti    sāvasesānavasesaṃ   āpattiṃ   na   jānāti
duṭṭhullāduṭṭhullaṃ   āpattiṃ   na  jānāti  adhikaraṇe  ca  na  vinicchayakusalo
hoti    .    pañcahaṅgehi    samannāgato    vinayadharo    paṇḍitotveva
saṅkhaṃ     gacchati    āpattānāpattiṃ    jānāti    lahukagarukaṃ    āpattiṃ
jānāti     sāvasesānavasesaṃ    āpattiṃ    jānāti    duṭṭhullāduṭṭhullaṃ
āpattiṃ jānāti adhikaraṇe ca vinicchayakusalo hoti.



             The Pali Tipitaka in Roman Character Volume 8 page 327-330. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=980&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=980&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=980&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=980&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=980              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10434              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :