ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [943]    Atthāpatti    saññāvimokkhā    atthāpatti   na   7-
saññāvimokkhā    .    atthāpatti   laddhasamāpattikassa   atthāpatti   na
laddhasamāpattikassa    .    atthāpatti    saddhammapaṭisaññuttā   atthāpatti
asaddhammapaṭisaññuttā      .      atthāpatti      saparikkhārapaṭisaññuttā
atthāpatti   paraparikkhārapaṭisaññuttā   .   atthāpatti  sapuggalapaṭisaññuttā
atthāpatti       parapuggalapaṭisaññuttā       .       atthi      saccaṃ
bhaṇanto   garukaṃ   āpattiṃ   āpajjati   atthi  8-  musā  bhaṇanto  lahukaṃ
āpattiṃ   āpajjati   8-   .   atthi   musā   bhaṇanto  garukaṃ  āpattiṃ
āpajjati   atthi  8-  saccaṃ  bhaṇanto  lahukaṃ  āpattiṃ  āpajjati  8- .
Atthāpatti    bhūmigato    āpajjati    no    vehāsagato    atthāpatti
vehāsagato    āpajjati   no   bhūmigato   .   atthāpatti   nikkhamanto
āpajjati    no    pavisanto   atthāpatti   pavisanto   āpajjati   no
nikkhamanto    .    atthāpatti    ādiyanto    āpajjati    atthāpatti
@Footnote: 1 Ma. Yu. vajjakiriyaṃ .  2 Ma. kiriyākiriyaṃ .  3 Ma. paññatti anānuppanna.
@Yu. paññatti anānuppannā .  4 Ma. Yu. thullagihiniyatā ca ādi adhiccacodako.
@5 Ma. Yu. -nāsitā .  6 Ma. Yu. ekake .  7 Ma. no .  8 Ma. Yu. chayime pāṭhā natthi.
Anādiyanto    āpajjati    .    atthāpatti    samādiyanto   āpajjati
atthāpatti    na   samādiyanto   āpajjati   .   atthāpatti   karonto
āpajjati    atthāpatti    na    karonto   āpajjati   .   atthāpatti
dento āpajjati atthāpatti na dento āpajjati. [1]-
     {943.1}    Atthāpatti    paṭiggaṇhanto   āpajjati   atthāpatti
na   paṭiggaṇhanto   āpajjati   .   atthāpatti   paribhogena   āpajjati
atthāpatti   na   paribhogena   āpajjati  .  atthāpatti  rattiṃ  āpajjati
no   divā   atthāpatti   divā   āpajjati   no  rattiṃ  .  atthāpatti
aruṇugge    āpajjati    atthāpatti    na    aruṇugge   āpajjati  .
Atthāpatti     chindanto     āpajjati    atthāpatti    na    chindanto
āpajjati    .    atthāpatti   chādento   āpajjati   atthāpatti   na
chādento     āpajjati    .    atthāpatti    dhārento    āpajjati
atthāpatti na dhārento āpajjati.
     [944]   Dve   uposathā   cātuddasiko   ca  paṇṇarasiko  ca .
Dve   pavāraṇā   cātuddasikā   ca   paṇṇarasikā  ca  .  dve  kammāni
apalokanakammaṃ   ñattikammaṃ   .   aparānipi   dve  kammāni  ñattidutiyakammaṃ
ñatticatutthakammaṃ    .    dve    kammavatthūni    apalokanakammassa    vatthu
ñattikammassa   vatthu   .   aparānipi   dve  kammavatthūni  ñattidutiyakammassa
vatthu   ñatticatutthakammassa   vatthu   .  dve  kammadosā  apalokanakammassa
doso ñattikammassa doso.
@Footnote: 1 Ma. [atthāpatti desento āpajjati atuthāpatti na desento āpajjati .]
@natthi katthaci.
Aparepi   dve   kammadosā   ñattidutiyakammassa  doso  ñatticatutthakammassa
doso   .  dve  kammasampattiyo  apalokanakammassa  sampatti  ñattikammassa
sampatti   .   aparāpi   dve  kammasampattiyo  ñattidutiyakammassa  sampatti
ñatticatutthakammassa   sampatti   .  dve  nānāsaṃvāsakabhūmiyo  attanā  vā
attānaṃ  nānāsaṃvāsakaṃ  karoti  samaggo  vā  naṃ  saṅgho ukkhipati adassane
vā  appaṭikamme  vā  appaṭinissagge  vā  .  dve  samānasaṃvāsakabhūmiyo
attanā  vā  attānaṃ  samānasaṃvāsakaṃ  karoti samaggo vā naṃ saṅgho ukkhittaṃ
osāreti adassane 1- vā appaṭikamme 1- vā appaṭinissagge 1- vā.
     [945]   Dve   pārājikā   bhikkhūnañca   bhikkhunīnañca   .   dve
saṅghādisesā   dve   thullaccayā  dve  pācittiyā  dve  pāṭidesanīyā
dve    dukkaṭā    dve    dubbhāsitā   bhikkhūnañca   bhikkhunīnañca   satta
āpattiyo   satta   āpattikkhandhā   .   dvīhākārehi   saṅgho  bhijjati
kammena vā salākagāhena vā.
     [946]    Dve   puggalā   na   upasampādetabbā   addhānahīno
aṅgahīno  .  aparepi  dve  puggalā  na  upasampādetabbā  vatthuvipanno
karaṇadukkaṭako    .   aparepi   dve   puggalā   na   upasampādetabbā
aparipūro   paripūro  2-  no  ca  yācati  .  dvinnaṃ  puggalānaṃ  nissāya
na   vatthabbaṃ   alajjissa   ca   bālassa   ca   .  dvinnaṃ  puggalānaṃ  na
@Footnote: 1 Ma. dassane vā paṭikkamme vā paṭinissagge vā .   2 Yu. saparipūro.
Nissayo    dātabbo   alajjissa   ca   lajjino   ca   na   yācati  .
Dvinnaṃ    puggalānaṃ   nissayo   dātabbo   bālassa   ca   lajjissa   ca
yācati    .   dve   puggalā   abhabbā   āpattiṃ   āpajjituṃ   buddhā
ca   paccekabuddhā   ca   .   dve  puggalā  bhabbā  āpattiṃ  āpajjituṃ
bhikkhū   ca   bhikkhuniyo  ca  .  dve  puggalā  abhabbā  sañcicca  āpattiṃ
āpajjituṃ   bhikkhū   ca   bhikkhuniyo   ca   ariyapuggalā  .  dve  puggalā
bhabbā    sañcicca    āpattiṃ    āpajjituṃ   bhikkhū   ca   bhikkhuniyo   ca
puthujjanā   .   dve   puggalā   abhabbā   sañcicca   sātisāraṃ   vatthuṃ
ajjhācarituṃ    bhikkhū    ca    bhikkhuniyo    ca   ariyapuggalā   .   dve
puggalā   bhabbā   sañcicca   sātisāraṃ   vatthuṃ   ajjhācarituṃ   bhikkhū   ca
bhikkhuniyo ca puthujjanā.
     [947]  Dve  paṭikkosanā  1- kāyena vā paṭikkosati vācāya vā
paṭikkosati    .    dve    nissāraṇā    atthi    puggalo   appatto
nissāraṇaṃ    tañce    saṅgho    nissāreti    ekacco    sunissārito
ekacco    dunnissārito    .    dve   osāraṇā   atthi   puggalo
appatto     osāraṇaṃ     tañce    saṅgho    osāreti    ekacco
sosārito   ekacco   dosārito   .   dve   paṭiññā  kāyena  vā
paṭijānāti   vācāya   vā   paṭijānāti   .   dve  paṭiggahā  kāyena
vā    paṭiggaṇhāti    kāyapaṭibaddhena    vā   paṭiggaṇhāti   .   dve
paṭikkhepā   kāyena   vā   paṭikkhipati   vācāya   vā   paṭikkhipati  .
@Footnote: 1 Ma. Yu. paṭikkosā.
Dve   upaghātikā   sikkhūpaghātikā   ca   bhogupaghātikā   ca   .   dve
codanā kāyena vā codeti vācāya vā codeti.
     [948]    Dve    kaṭhinassa    palibodhā    āvāsapalibodho   ca
cīvarapalibodho   ca   .  dve  kaṭhinassa  apalibodhā  āvāsāpalibodho  ca
cīvarāpalibodho   ca   .  dve  cīvarāni  gahapatikañca  paṃsukūlikañca  1- .
Dve  pattā  ayopatto  ca  2-  mattikāpatto  ca 2-. Dve maṇḍalāni
tipumayañca  2-  sisamayañca  2-  .   dve  pattassa adhiṭṭhānā kāyena vā
adhiṭṭheti   vācāya   vā   adhiṭṭheti   .   dve   cīvarassa  adhiṭṭhānā
kāyena   vā   adhiṭṭheti   vācāya  vā  adhiṭṭheti  .  dve  vikappanā
sammukhāvikappanā    ca    parammukhāvikappanā    ca    .   dve   vinayā
bhikkhūnañca     bhikkhunīnañca     .     dve     venayikā     paññattañca
paññattānulomañca     .     dve    vinayassa    sallekhā    akappiye
setughāto kappiye mattakāritā.
     [949]  Dvīhākārehi  āpattiṃ  āpajjati  kāyena  vā  āpajjati
vācāya   vā  āpajjati  .  dvīhākārehi  āpattiyā  vuṭṭhāti  kāyena
vā  vuṭṭhāti vācāya vā vuṭṭhāti. Dve parivāsā paṭicchannaparivāso ca 2-
appaṭicchannaparivāso ca 2-. Aparepi dve parivāsā suddhantaparivāso ca 2-
samodhānaparivāso   ca  2-  .  dve  mānantā  paṭicchannamānattañca  2-
appaṭicchannamānattañca  2-  .  aparepi  dve mānattā pakkhamānattañca 2-
samodhānamānattañca        2-       .       dvinnaṃ       puggalānaṃ
@Footnote: 1 Ma. Yu. paṃsukūlañca .  2 Ma. Yu. ime dvādasa casaddā natthi.
Ratticchedo pārivāsikassa ca mānattacārikassa ca.
     [950]  Dve  anādariyāni  puggalānādariyañca  dhammānādariyañca .
Dve    loṇāni    jātimayañca    khārimayañca    1-    .    aparānipi
dve   loṇāni   sāmuddañca  2-  kāḷaloṇañca  2-  .  aparānipi  dve
loṇāni   sindhavañca   2-  ubbhidañca  2-  .   aparānipi  dve  loṇāni
romakañca   2-  pakkhallakañca  2-  .  dve  paribhogā  abbhantaraparibhogo
ca   bāhiraparibhogo   ca   .   dve   akkosā   hīno   ca  akkoso
ukkaṭṭho   ca   akkoso   .  dvīhākārehi  pesuññaṃ  hoti  piyakamyassa
vā    bhedādhippāyassa    vā   .   dvīhākārehi   gaṇabhojanaṃ   pasavati
nimantanato   vā   viññattito   vā   .   dve  vassupanāyikā  purimikā
ca   pacchimikā   ca   .   dve   adhammikāni   pātimokkhaṭṭhapanāni  dve
dhammikāni pātimokkhaṭṭhapanāni.
     [951]   Dve   puggalā   bālā  yo  ca  anāgataṃ  bhāraṃ  vahati
yo   ca   āgataṃ   bhāraṃ   na   vahati  .  dve  puggalā  paṇḍitā  yo
ca   anāgataṃ  bhāraṃ  na  vahati  yo  ca  āgataṃ  bhāraṃ  vahati  .  aparepi
dve   puggalā   bālā   no   ca   akappiye   kappiyasaññī   yo   ca
kappiye    akappiyasaññī    .    dve    puggalā   paṇḍitā   yo   ca
akappiye   akappiyasaññī   yo   ca   kappiye   kappiyasaññī   .  aparepi
dve    puggalā    bālā    yo    ca    anāpattiyā    āpattisaññī
yo    ca   āpattiyā   anāpattisaññī   .   dve   puggalā   paṇḍitā
@Footnote: 1 Ma. Yu. jātimañca kārimañca .  2 Ma. Yu. ime casaddā natthi.
Yo  ca  āpattiyā  āpattisaññī  yo  ca  anāpattiyā  anāpattisaññī .
Aparepi    dve    puggalā    bālā   yo   ca   adhamme   dhammasaññī
yo   ca   dhamme   adhammasaññī   .   dve   puggalā  paṇḍitā  yo  ca
adhamme   adhammasaññī   yo   ca   dhamme   dhammasaññī  .  aparepi  dve
puggalā    bālā   yo   ca   avinaye   vinayasaññī   yo   ca   vinaye
avinayasaññī    .    dve    puggalā    paṇḍitā    yo   ca   avinaye
avinayasaññī yo ca vinaye vinayasaññī.
     [952]   Dvinnaṃ   puggalānaṃ   āsavā   vaḍḍhanti   yo   ca   na
kukkuccāyitabbaṃ  kukkuccāyati  yo  ca  kukkuccāyitabbaṃ  na  kukkuccāyati .
Dvinnaṃ   puggalānaṃ   āsavā   na   vaḍḍhanti  yo  ca  na  kukkuccāyitabbaṃ
na   kukkuccāyati   yo   ca  kukkuccāyitabbaṃ  kukkuccāyati  .  aparesampi
dvinnaṃ   puggalānaṃ   āsavā   vaḍḍhanti   yo   ca  akappiye  kappiyasaññī
yo    ca    kappiye   akappiyasaññī   .   dvinnaṃ   puggalānaṃ   āsavā
na   vaḍḍhanti   yo   ca   akappiye   akappiyasaññī   yo   ca   kappiye
kappiyasaññī    .    aparesampi   dvinnaṃ   puggalānaṃ   āsavā   vaḍḍhanti
yo  ca  anāpattiyā  āpattisaññī  yo  ca  āpattiyā  anāpattisaññī .
Dvinnaṃ    puggalānaṃ    āsavā   na   vaḍḍhanti   yo   ca   anāpattiyā
anāpattisaññī    yo    ca   āpattiyā   āpattisaññī   .   aparesampi
dvinnaṃ   puggalānaṃ   āsavā   vaḍḍhanti   yo   ca   adhamme   dhammasaññī
yo   ca   dhamme   adhammasaññī   .   dvinnaṃ   puggalānaṃ   āsavā   na
Vaḍḍhanti   yo   ca   adhamme  adhammasaññī  yo  ca  dhamme  dhammasaññī .
Aparesampi   dvinnaṃ   puggalānaṃ   āsavā   vaḍḍhanti   yo   ca  avinaye
vinayasaññī    yo    ca    vinaye   avinayasaññī   .   dvinnaṃ   puggalānaṃ
āsavā   na   vaḍḍhanti   yo   ca  avinaye  avinayasaññī  yo  ca  vinaye
vinayasaññī.
                     Dukaṃ niṭṭhitaṃ 1-.
                        Tassuddānaṃ
     [953] Saññā laddhā ca saddhammā      parikkhārā ca puggalā
        saccaṃ bhūmi nikkhamanto                    ādiyanto samādiyaṃ
        karonto dento gaṇhanto            paribhogena ratti ca
        aruṇā chindaṃ chādento                 dhārento ca uposathā 2-
        pavāraṇā kammāparā                    vatthu aparā dosā ca
        aparā dve ca sampatti                   nānā samānameva ca
        pārāji saṅghā thullaccaṃ 3-             pācitti pāṭidesanī 4-
        dukkaṭā bhāsitañceva 5-              satta āpattikhandhakā 6-
        bhijjati upasampadā                       tatheva apare duve
        na vatthabbaṃ na dātabbaṃ                 abhabbābhabbameva ca
        sañcicca sātisārā ca                   paṭikkosā nisāraṇā
@Footnote: 1 Ma. Yu. dukā niṭṭhitā .  2 Sī. uposatho .  3 Yu. Sī. thullaccayaṃ.
@4 Ma. pārājikasaṅghathullaccaya- pācitti pāṭidesanā .  5 Ma. Yu. dubbhāsitā ceva.
@6 Ma. Yu. Sī. satta āpattikkhandhā ca.
        Osāraṇā paṭiññā ca                paṭiggahā paṭikkhipā
        upaghāti codanā ca                      kaṭhinā ca duve tathā
        cīvarā pattamaṇḍalā                    adhiṭṭhānā tathā duve 1-
        vikappanā ca vinayā                      venayikā salekkhakā 2-
        āpajjati ca vuṭṭhāti                    parivāsāpare duve 3-
        dve mānattā apare ca                 ratticchedo anādari
        dve loṇā tayo apare                  paribhogā akkosanā 4-
        pesuññaṃ ca gaṇā vassaṃ 5-            ṭhapanā bhārakappiyā
        anāpatti adhamme ca 6-               vinaye āsave tathāti.



             The Pali Tipitaka in Roman Character Volume 8 page 296-304. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=943&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=943&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=943&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=943&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=943              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10022              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10022              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :