ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [902]   Adhikaraṇanti   vā   samathāti  vā  ime  dhammā  saṃsaṭṭhā
udāhu   visaṃsaṭṭhā   labbhā   ca   imesaṃ   1-   dhammānaṃ   vinibbhujitvā
vinibbhujitvā   nānākaraṇaṃ   paññāpetuṃ  2-  .  adhikaraṇanti  vā  samathāti
vā   ime   dhammā   saṃsaṭṭhā   no  visaṃsaṭṭhā  3-  labbhā  ca  imesaṃ
dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ   paññāpetunti  .
So    mā    hevantissa   vacanīyo   adhikaraṇanti   vā   samathāti   vā
ime   dhammā   saṃsaṭṭhā   no   visaṃsaṭṭhā   na  4-  ca  labbhā  imesaṃ
dhammānaṃ   vinibbhujitvā   vinibbhujitvā   nānākaraṇaṃ   paññāpetuṃ   .   taṃ
kissa   hetu   .  nanu  vuttaṃ  bhagavatā  cattārīmāni  bhikkhave  adhikaraṇāni
satta    samathā    adhikaraṇā    samathehi   sammanti   samathā   adhikaraṇehi
sammanti   evaṃ   ime   dhammā   saṃsaṭṭhā   no  visaṃsaṭṭhā  na  4-  ca
labbhā    imesaṃ    dhammānaṃ    vinibbhujitvā    vinibbhujitvā   nānākaraṇaṃ
paññāpetunti.
                 Saṃsaṭṭhavāraṃ niṭṭhitaṃ soḷasamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 274. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=902&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=902&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=902&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=902&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=902              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :