ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [890]   Kati   samathā   vivādādhikaraṇassa  sādhāraṇā  kati  samathā
vivādādhikaraṇassa    asādhāraṇā    .   kati   samathā   anuvādādhikaraṇassa
sādhāraṇā    kati   samathā   anuvādādhikaraṇassa   asādhāraṇā   .   kati
samathā   āpattādhikaraṇassa   sādhāraṇā   kati   samathā  āpattādhikaraṇassa
asādhāraṇā    .    kati    samathā   kiccādhikaraṇassa   sādhāraṇā   kati
samathā   kiccādhikaraṇassa   asādhāraṇā  .  dve  samathā  vivādādhikaraṇassa
sādhāraṇā sammukhāvinayo yebhuyyasikā.
     {890.1}   Pañca  samathā  vivādādhikaraṇassa  asādhāraṇā  sativinayo
amūḷhavinayo     paṭiññātakaraṇaṃ     tassapāpiyasikā    tiṇavatthārako   .
Cattāro   samathā  anuvādādhikaraṇassa  sādhāraṇā  sammukhāvinayo  sativinayo
amūḷhavinayo    tassapāpiyasikā    .   tayo   samathā   anuvādādhikaraṇassa
asādhāraṇā     yebhuyyasiyā     paṭiññātakaraṇaṃ     tiṇavatthārako    .
Tayo     samathā     āpattādhikaraṇassa     sādhāraṇā     sammukhāvinayo
paṭiññātakaraṇaṃ       tiṇavatthārako       .      cattāro      samathā
āpattādhikaraṇassa    asādhāraṇā   yebhuyyasikā   sativinayo   amūḷhavinayo
Tassapāpiyasikā    .    eko    samatho    kiccādhikaraṇassa   sādhāraṇo
sammukhāvinayo   .   cha  samathā  kiccādhikaraṇassa  asādhāraṇā  yebhuyyasikā
sativinayo        amūḷhavinayo       paṭiññātakaraṇaṃ       tassapāpiyasikā
tiṇavatthārako.
                 Sādhāraṇavāraṃ niṭṭhitaṃ sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 263-264. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=890&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=890&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=890&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=890&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=890              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :