ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [881]    Kiccādhikaraṇapaccayā   kati   āpattiyo   āpajjati  .
Kiccādhikaraṇapaccayā    pañca    āpattiyo   āpajjati   ukkhittānuvattikā
bhikkhunī    yāvatatiyaṃ    samanubhāsanāya   nappaṭinissajjati   ñattiyā   dukkaṭaṃ
dvīhi     kammavācāhi    thullaccayā    kammavācāpariyosāne    āpatti
pārājikassa    .    bhedakānuvattakā   bhikkhū   yāvatatiyaṃ   samanubhāsanāya
nappaṭinissajjanti    āpatti    saṅghādisesassa   .   pāpikāya   diṭṭhiyā
yāvatatiyaṃ    samanubhāsanāya   nappaṭinissajjati   āpatti   pācittiyassa  .
Kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.
     {881.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  kati  vipattiyo bhajanti
.pe.   sattannaṃ   samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo
catunnaṃ   vipattīnaṃ   dve   vipattiyo   bhajanti   siyā   sīlavipattiṃ   siyā
ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ   pañcahi  āpattikkhandhehi
saṅgahitā   siyā  pārājikāpattikkhandhena  siyā  saṅghādisesāpattikkhandhena
siyā      thullaccayāpattikkhandhena      siyā     pācittiyāpattikkhandhena
siyā    dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena
samuṭṭhānena    samuṭṭhahanti   kāyato   ca   vācato   ca   cittato   ca
Samuṭṭhahanti    .    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ  tīhi  samathehi  sammanti  siyā  sammukhāvinayena  ca paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca.



             The Pali Tipitaka in Roman Character Volume 8 page 258-259. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=881&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=881&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=881&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=881&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=881              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :