ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [877]    Ājīvavipattipaccayā   kati   āpattiyo   āpajjati  .
Ājīvavipattipaccayā   cha   āpattiyo  āpajjati  ājīvahetu  ājīvakāraṇā
pāpiccho    icchāpakato    asantaṃ    abhūtaṃ   uttarimanussadhammaṃ   ullapati
āpatti    pārājikassa    .    ājīvahetu    ājīvakāraṇā   sañcarittaṃ
samāpajjati    āpatti   saṅghādisesassa   .   ājīvahetu   ājīvakāraṇā
yo   te   vihāre   vasati   so  bhikkhu  arahāti  bhaṇati  paṭivijānantassa
āpatti thullaccayassa.
     {877.1}  Ājīvahetu  ājīvakāraṇā  bhikkhu  paṇītabhojanāni  attano
atthāya   viññāpetvā   bhuñjati   āpatti   pācittiyassa  .  ājīvahetu
ājīvakāraṇā   bhikkhunī   paṇītabhojanāni   attano   atthāya  viññāpetvā
bhuñjati  āpatti  pāṭidesanīyassa  .  ājīvahetu  ājīvakāraṇā  bhikkhu  1-
sūpaṃ  vā  odanaṃ  vā  agilāno  attano  atthāya  viññāpetvā  bhuñjati
āpatti dukkaṭassa. Ājīvavipattipaccayā imā cha āpattiyo āpajjati.
     {877.2} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ
samathānaṃ  katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Vipattiyo    bhajanti    siyā    sīlavipattiṃ    siyā    ācāravipattiṃ  .
Sattannaṃ    āpattikkhandhānaṃ    chahi   āpattikkhandhehi   saṅgahitā   siyā
pārājikāpattikkhandhena     siyā     saṅghādisesāpattikkhandhena     siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena.
     {877.3}     Channaṃ    āpattisamuṭṭhānānaṃ    chahi    samuṭṭhānehi
samuṭṭhahanti   siyā   kāyato   samuṭṭhahanti   na   vācato   na   cittato
siyā   vācato  samuṭṭhahanti  na  kāyato  na  cittato  siyā  kāyato  ca
vācato   ca   samuṭṭhahanti   na  cittato  siyā  kāyato  ca  cittato  ca
samuṭṭhahanti   na  vācato  siyā  vācato  ca  cittato  ca  samuṭṭhahanti  na
kāyato  siyā  kāyato  ca  vācato  ca  cittato  ca samuṭṭhahanti. Catunnaṃ
adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi   samathehi
sammanti    siyā    sammukhāvinayena    ca   paṭiññātakaraṇena   ca   siyā
sammukhāvinayena ca tiṇavatthārakena ca.
                Vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 254-255. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=877&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=877&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=877&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=877&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=877              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :