ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [872]  Chaṭṭhena  āpattisamuṭṭhānena  kati  āpattiyo  āpajjati.
Chaṭṭhena   āpattisamuṭṭhānena  cha  āpattiyo  āpajjati  bhikkhu  saṃvidahitvā
bhaṇḍaṃ   avaharati  āpatti  pārājikassa  .  bhikkhu  akappiyasaññī  saṃvidahitvā
kuṭiṃ   karoti  adesitavatthukaṃ  pamāṇātikkantaṃ  sārambhaṃ  aparikkamanaṃ  payoge
dukkaṭaṃ  ekapiṇḍe  anāgate  āpatti  thullaccayassa  tasmiṃ  piṇḍe āgate
āpatti   saṅghādisesassa   .  bhikkhu  akappiyasaññī  paṇītabhojanāni  attano
atthāya    viññāpetvā    bhuñjati   āpatti   pācittiyassa   .   bhikkhu
akappiyasaññī    bhikkhuniyā    vosāsantiyā    na    nivāretvā   bhuñjati
āpatti   pāṭidesanīyassa   .   chaṭṭhena   āpattisamuṭṭhānena   imā  cha
āpattiyo āpajjati.
     {872.1}   Tā   āpattiyo   catunnaṃ   vipattīnaṃ   kati  vipattiyo
bhajanti    .    sattannaṃ    āpattikkhandhānaṃ    katīhi    āpattikkhandhehi
Saṅgahitā  .  channaṃ  āpattisamuṭṭhānānaṃ  katīhi  samuṭṭhānehi  samuṭṭhahanti.
Catunnaṃ   adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ  samathānaṃ  katīhi  samathehi
sammanti   .   tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve  vipattiyo  bhajanti
siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   .   sattannaṃ  āpattikkhandhānaṃ
chahi     āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena
siyā     saṅghādisesāpattikkhandhena     siyā     thullaccayāpattikkhandhena
siyā     pācittiyāpattikkhandhena     siyā     pāṭidesanīyāpattikkhandhena
siyā    dukkaṭāpattikkhandhena   .   channaṃ   āpattisamuṭṭhānānaṃ   ekena
samuṭṭhānena    samuṭṭhahanti   kāyato   ca   vācato   ca   cittato   ca
samuṭṭhahanti    .    catunnaṃ   adhikaraṇānaṃ   āpattādhikaraṇaṃ   .   sattannaṃ
samathānaṃ  tīhi  samathehi  sammanti  siyā  sammukhāvinayena  ca paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca 1-.
           Chaāpattisamuṭṭhānakatāpattivāraṃ niṭṭhitaṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 248-249. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=872&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=872&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=872&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=872&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=872              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :