ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [854]  Tattha  katamāni  cha  vivādamūlāni . Idha bhikkhu kodhano hoti
upanāhī  yo  so  bhikkhu  kodhano  hoti  upanāhī  so  sattharipi agāravo
viharati   appaṭisso   dhammepi   agāravo   viharati   appaṭisso  saṅghepi
agāravo  viharati  appaṭisso  sikkhāyapi  na  paripūrikārī  hoti . Yo so
bhikkhu  sattharipi  agāravo  viharati  appaṭisso dhammepi .pe. Saṅghepi .pe.
Sikkhāyapi  na  paripūrikārī  hoti  so  saṅghe  vivādaṃ janeti. Yo so 1-
hoti   vivādo   bahujanāhitāya   bahujanāsukhāya  bahuno  janassa  anatthāya
ahitāya  dukkhāya  devamanussānaṃ  .  evarupañce  tumhe vivādamūlaṃ ajjhattaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Vā   bahiddhā   vā   samanupasseyyātha  tattha  tumhe  tasseva  pāpakassa
vivādamūlassa   pahānāya   vāyameyyātha   evarūpañce   tumhe  vivādamūlaṃ
ajjhattaṃ    vā   bahiddhā   vā   na   samanupasseyyātha   tatra   tumhe
tasseva   pāpakassa  vivādamūlassa  āyatiṃ  anavassavāya  paṭipajjeyyātha .
Evametassa    pāpakassa    vivādamūlassa    pahānaṃ   hoti   evametassa
pāpakassa vivādamūlassa āyatiṃ anavassavo hoti.
     {854.1}   Puna  caparaṃ  bhikkhu  makkhī  hoti  palāsī  .pe.  issukī
hoti   maccharī   saṭho   hoti   māyāvī   pāpiccho   hoti   micchādiṭṭhi
sandiṭṭhiparāmāsī    hoti    ādhānaggāhī    duppaṭinissaggī    yo   so
bhikkhu     sandiṭṭhiparāmāsī     hoti     ādhānaggāhī     duppaṭinissaggī
so   sattharipi   agāravo  viharati  appaṭisso  dhammepi  agāravo  viharati
appaṭisso    saṅghepi   agāravo   viharati   appaṭisso   sikkhāyapi   na
paripūrikārī 1- hoti.
     {854.2}  Yo  so  bhikkhu  sattharipi  agāravo  viharati  appaṭisso
dhammepi  .pe.  saṅghepi  .pe.  sikkhāyapi  na paripūrikārī hoti so saṅghe
vivādaṃ  janeti  .  yo  so  hoti  vivādo  bahujanāhitāya  bahujanāsukhāya
bahuno    janassa    anatthāya    ahitāya   dukkhāya   devamanussānaṃ  .
Evarūpañce    tumhe    vivādamūlaṃ    ajjhattaṃ    vā    bahiddhā   vā
samanupasseyyātha    tatra    tumhe    tasseva   pāpakassa   vivādamūkassa
pahānāya    vāyameyyātha    evarūpañce   tumhe   vivādamūlaṃ   ajjhattaṃ
vā  bahiddhā  vā  na  samanupasseyyātha  tatra  tumhe  tasseva  pāpakassa
@Footnote: 1 Po. Ma. paripūrakārī.
Vivādamūlassa    āyatiṃ   anavassavāya   paṭipajjeyyātha   .   evametassa
pāpakassa    vivādamūlassa    pahānaṃ    hoti    evametassa    pāpakassa
vivādamūlassa āyatiṃ anavassavo hoti. Imāni cha vivādamūlāni.



             The Pali Tipitaka in Roman Character Volume 8 page 234-236. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=854&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=854&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=854&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=854&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=854              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :