ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                   Samuṭṭhānasīsasaṅkhepaṃ 1-
     [826] Aniccā sabbasaṅkhārā 2-          dukkhānattā ca saṅkhatā.
        Nibbānañceva paṇṇatti                anattā iti nicchayā.
        Buddhacande anuppanne                   buddhādicce anuggate
        tesaṃ sabhāgadhammānaṃ                        nāmamattaṃ na ñāyati 3-.
        Dukkaraṃ vividhaṃ katvā                          pūrayitvāna pāramī 4-
        uppajjanti mahāvīrā                      cakkhubhūtā sabrahmake
        te desayanti saddhammaṃ                     dukkhahāniṃ sukhāvahaṃ.
        Aṅgīraso sakyamuni                          sabbabhūtānukampako
        sabbasattuttamo sīho                     piṭake tīṇi desayi
        suttantaṃ abhidhammañca                     vinayañca mahāguṇaṃ.
        Evaṃ nīyati saddhammo                        vinayo yadi tiṭṭhati
        ubhato ca vibhaṅgāni                          khandhakā yā ca mātikā
        mālā suttaguṇeneva                       parivārena ganthitā.
        Tasseva parivārassa                          samuṭṭhānaṃ niyato kataṃ
        sambhedanidānañcaññaṃ                   sutte dissanti upari
        tasmā sikkhe parivāraṃ                       dhammakāmo supesaloti.
        Vibhaṅge dvīsu paññattaṃ                   uddisanti uposathe
        pavakkhāmi samuṭṭhānaṃ                       yathāñāyaṃ suṇātha me.
@Footnote: 1 Yu. samuṭṭhānassuddānaṃ. Ma. samuṭṭhānasīsasaṅkhepasamuṭṭhānassuddānaṃ .  2 Ma. Yu.
@sabbe .  3 Ma. Yu. nāyati .  4 Yu. pārami.
        Pārājikaṃ yaṃ paṭhamaṃ                           dutiyañca tato paraṃ
        sañcarittānubhāsañca                     atirekañca cīvaraṃ
        lomāni padasodhammo                      bhūtasaṃvidhānena ca
        theyyadesanacoriñca                        ananuññāya 1- terasa.
        Terasete samuṭṭhānanayā                  viññūhi cintitā
        ekekasmiṃ samuṭṭhāne                     sadisā idha dissare.
                      ------------



             The Pali Tipitaka in Roman Character Volume 8 page 224-225. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=826&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=826&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=826&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=826&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=826              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9528              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9528              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :