ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [562]   Naggāya   nhāyantiyā   pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti   .    sambahulā   bhikkhuniyo   naggā
nhāyiṃsu    tasmiṃ    vatthusmiṃ    .    ekā    paññatti    .    channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (eḷakalomake).
     [563]   Pamāṇātikkantaṃ   udakasāṭikaṃ   kārāpentiyā   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Chabbaggiyā   bhikkhuniyo   ārabbha   .   kismiṃ  vatthusminti  .  chabbaggiyā
bhikkhuniyo   appamāṇikāyo   udakasāṭikāyo   dhāresuṃ  tasmiṃ  vatthusmiṃ .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   chahi   samuṭṭhānehi
samuṭṭhāti.
     [564]   Bhikkhuniyā   cīvaraṃ  visibbetvā  vā  visibbāpetvā  vā
neva  sibbāpentiyā  1-  na  sibbāpanāya  ussukkaṃ  karontiyā pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Thullanandaṃ   bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti   .   thullanandā
bhikkhunī   bhikkhuniyā  cīvaraṃ  visibbāpetvā  neva  sibbesi  na  sibbāpanāya
ussukkaṃ   akāsi   tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
     [565]    Pañcāhikaṃ    saṅghāṭivāraṃ   atikkāmentiyā   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo   bhikkhunīnaṃ  hatthe  cīvaraṃ  nikkhipitvā  santaruttarena  janapadacārikaṃ
pakkamiṃsu    tasmiṃ    vatthusmiṃ    .    ekā    paññatti    .    channaṃ
āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake).
     [566]  Cīvarasaṅkamanīyaṃ  dhārentiyā  pācittiyaṃ  kattha  paññattanti.
Sāvatthiyā    paññattaṃ    .    kaṃ   ārabbhāti   .   aññataraṃ   bhikkhuniṃ
ārabbha   .   kismiṃ  vatthusminti  .  aññatarā  bhikkhunī  [2]-  bhikkhuniyā
cīvaraṃ   anāpucchā   pārupi   tasmiṃ   vatthusmiṃ   .   ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti (kaṭhinake).
@Footnote: 1 Ma. Yu. sibbentiyā .  2 Ma. Yu. aññatarāya.
     [567]    Gaṇassa   cīvaralābhaṃ   antarāyaṃ   karontiyā   pācittiyaṃ
kattha   paññattanti   .   sāvatthiyā   paññattaṃ   .   kaṃ  ārabbhāti .
Thullanandaṃ   bhikkhuniṃ   ārabbha   .   kismiṃ   vatthusminti   .   thullanandā
bhikkhunī    gaṇassa   cīvaralābhaṃ   antarāyaṃ   akāsi   tasmiṃ   vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti.
     [568]    Dhammikaṃ   cīvaravibhaṅgaṃ   paṭibāhantiyā   pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ
bhikkhuniṃ    ārabbha    .   kismiṃ   vatthusminti   .   thullanandā   bhikkhunī
dhammikaṃ   cīvaravibhaṅgaṃ   paṭibāhi   tasmiṃ   vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [569]   Āgārikassa  1-  vā  paribbājakassa  vā  paribbājikāya
vā   samaṇacīvaraṃ   dentiyā   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti   .   thullanandā  bhikkhunī  āgārikassa  1-  samaṇacīvaraṃ  adāsi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
chahi samuṭṭhānehi samuṭṭhāti.
     [570]    Dubbalacīvarapaccāsāya    cīvarakālasamayaṃ   atikkāmentiyā
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   thullanandaṃ   bhikkhuniṃ   ārabbha  .  kismiṃ  vatthusminti .
@Footnote: 1 Ma. Yu. agārikassa. sabbattha īdisameva.
Thullanandā    bhikkhunī   dubbalacīvarapaccāsāya   cīvarakālasamayaṃ   atikkāmesi
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [571]    Dhammikaṃ   kaṭhinuddhāraṃ   paṭibāhantiyā   pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  thullanandaṃ
bhikkhuniṃ   ārabbha   .   kismiṃ  vatthusminti  .  thullanandā  bhikkhunī  dhammikaṃ
kaṭhinuddhāraṃ   paṭibāhi   tasmiṃ   vatthusmiṃ   .   ekā  paññatti  .  channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
                    Nhānavaggo tatiyo.



             The Pali Tipitaka in Roman Character Volume 8 page 155-158. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=562&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=562&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=562&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=562&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=562              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :