ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [512]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
bhikkhunīnaṃ    pañcamaṃ    pārājikaṃ    kattha    paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti   .   sundarīnandaṃ   bhikkhuniṃ   ārabbha .
Kismiṃ    vatthusminti   .   sundarīnandā   bhikkhunī   avassutā   avassutassa
purisapuggalassa    kāyasaṃsaggaṃ    sādiyi    tasmiṃ    vatthusmiṃ    .   atthi
tattha     paññatti     anuppaññatti    anuppannapaññattīti    .    ekā
paññatti    anuppaññatti   anuppannapaññatti   tasmiṃ   natthi   .   sabbattha
paññatti   padesapaññattīti   .   sabbattha   paññatti   .  sādhāraṇapaññatti
asādhāraṇapaññattīti      .      asādhāraṇapaññatti      .     ekato
paññatti    ubhato    paññattīti    .   ekato   paññatti   .   catunnaṃ
pātimokkhuddesānaṃ    katthogadhaṃ   kattha   pariyāpannanti   .   nidānogadhaṃ
nidānapariyāpannaṃ.
     {512.1}   Katamena  uddesena  uddesaṃ  āgacchatīti  .  dutiyena
uddesena   uddesaṃ  āgacchati  .  catunnaṃ  vipattīnaṃ  katamā  vipattīti .
Sīlavipatti   .   sattannaṃ   āpattikkhandhānaṃ   katamo  āpattikkhandhoti .
Pārājikāpattikkhandho     .     channaṃ     āpattisamuṭṭhānānaṃ     katīhi
samuṭṭhānehi   samuṭṭhātīti   .   ekena  samuṭṭhānena  samuṭṭhāti  kāyato
ca   cittato   ca   samuṭṭhāti  na  vācato  .  catunnaṃ  adhikaraṇānaṃ  katamaṃ
adhikaraṇanti    .    āpattādhikaraṇaṃ    .    sattannaṃ    samathānaṃ   katīhi
samathehi   sammatīti   .   dvīhi   samathehi    sammati   sammukhāvinayena  ca
paṭiññātakaraṇena   ca   .  ko  tattha  vinayo  ko  tattha  abhivinayoti .
Paññatti vinayo vibhatti abhivinayo.
     {512.2}  Kiṃ  tattha  pātimokkhaṃ kiṃ tattha adhipātimokkhanti. Paññatti
pātimokkhaṃ  vibhatti  adhipātimokkhaṃ  .  kā vipattīti. Asaṃvaro vipatti. Kā
Sampattīti   .   saṃvaro   sampatti   .   kā  paṭipattīti  .  na  evarūpaṃ
karissāmīti   yāvajīvaṃ   āpāṇakoṭikaṃ   samādāya  sikkhati  sikkhāpadesu .
Kati  atthavase  paṭicca  bhagavatā  bhikkhunīnaṃ  pañcamaṃ  pārājikaṃ  paññattanti.
Dasa    atthavase    paṭicca    bhagavatā    bhikkhunīnaṃ    pañcamaṃ   pārājikaṃ
paññattaṃ      saṅghasuṭṭhutāya     saṅghaphāsutāya     dummaṅkūnaṃ     bhikkhunīnaṃ
niggahāya     pesalānaṃ     bhikkhunīnaṃ     phāsuvihārāya     diṭṭhadhammikānaṃ
āsavānaṃ   saṃvarāya   samparāyikānaṃ   āsavānaṃ   paṭighātāya  appasannānaṃ
pasādāya        pasannānaṃ        bhiyyobhāvāya        saddhammaṭṭhitiyā
vinayānuggahāya  .  kā  sikkhantīti  .  sekkhā 1- ca puthujjanakalyāṇikā ca
sikkhanti   .   kā   sikkhitasikkhāti  .  arahantiyo  2-  sikkhitasikkhā .
Kattha   ṭhitanti   .   sikkhākāmāsu   ṭhitaṃ  .  kā  dhārentīti  .  yāsaṃ
vattati   tā   dhārenti  .  kassa  vacananti  .  bhagavato  vacanaṃ  arahato
sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ.
      Upāli dāsako ceva                  soṇako siggavo tathā
      moggalīputtena pañcamā          ete jambusirivhaye.
      Tato mahindo iṭṭiyo              uttiyo ceva sambalo
                      .pe.
      Ete nāgā mahāpaññā          vinayaññū maggakovidā
      vinayaṃ dīpe pakāsesuṃ                  piṭakaṃ tambapaṇṇiyāti.
@Footnote: 1 Yu. sekhā .  2 Yu. arahantā.



             The Pali Tipitaka in Roman Character Volume 8 page 136-138. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=512&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=512&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=512&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=512&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=512              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :