ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [505]    Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajanti   .   methunaṃ  dhammaṃ  paṭisevanapaccayā
āpattiyo    catunnaṃ    vipattīnaṃ    dve    vipattiyo    bhajanti   siyā
sīlavipattiṃ    siyā   ācāravipattiṃ   .pe.   anādariyaṃ   paṭicca   udake
uccāraṃ   vā   passāvaṃ   vā  kheḷaṃ  vā  karaṇapaccayā  āpatti  catunnaṃ
vipattīnaṃ   kati   vipattiyo   bhajati  .  anādariyaṃ  paṭicca  udake  uccāraṃ
vā   passāvaṃ   vā   kheḷaṃ  vā  karaṇapaccayā  āpatti  catunnaṃ  vipattīnaṃ
ekaṃ vipattiṃ bhajati ācāravipattiṃ.
                  Vipattivāraṃ niṭṭhitaṃ tatiyaṃ.
     [506]   Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   sattannaṃ
āpattikkhandhānaṃ   katīhi   āpattikkhandhehi   saṅgahitā   .  methunaṃ  dhammaṃ
Paṭisevanapaccayā     āpattiyo     sattannaṃ    āpattikkhandhānaṃ    catūhi
āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena    siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena   .pe.   anādariyaṃ   paṭicca   udake  uccāraṃ  vā
passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā  āpatti  sattannaṃ  āpattikkhandhānaṃ
katīhi     āpattikkhandhehi     saṅgahitā     .     anādariyaṃ    paṭicca
udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā  āpatti
sattannaṃ     āpattikkhandhānaṃ    ekena    āpattikkhandhena    saṅgahitā
dukkaṭāpattikkhandhena.
                 Saṅgahitavāraṃ niṭṭhitaṃ catutthaṃ.
     [507]    Methunaṃ    dhammaṃ   paṭisevanapaccayā   āpattiyo   channaṃ
āpattisamuṭṭhānānaṃ   katīhi   samuṭṭhānehi   samuṭṭhahanti   .  methunaṃ  dhammaṃ
paṭisevanapaccayā    āpattiyo    channaṃ    āpattisamuṭṭhānānaṃ    ekena
samuṭṭhānena    samuṭṭhahanti    kāyato    ca   cittato   ca   samuṭṭhahanti
na   vācato   .pe.   anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā    kheḷaṃ   vā   karaṇapaccayā   āpatti   channaṃ   āpattisamuṭṭhānānaṃ
katīhi   samuṭṭhānehi   samuṭṭhāti   .   anādariyaṃ  paṭicca  udake  uccāraṃ
vā   passāvaṃ   vā   kheḷaṃ  vā  karaṇapaccayā  channaṃ  āpattisamuṭṭhānānaṃ
ekena   samuṭṭhānena   samuṭṭhāti   kāyato   ca  cittato  ca  samuṭṭhāti
na vācato.
                 Samuṭṭhānavāraṃ niṭṭhitaṃ pañcamaṃ.
     [508]    Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   catunnaṃ
adhikaraṇānaṃ    katamaṃ    adhikaraṇaṃ    .   methunaṃ   dhammaṃ   paṭisevanapaccayā
āpattiyo    catunnaṃ    adhikaraṇānaṃ   āpattādhikaraṇaṃ   .pe.   anādariyaṃ
paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā
āpatti   catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   anādariyaṃ  paṭicca
udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā  āpatti
catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.
                  Adhikaraṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ.
     [509]   Methunaṃ   dhammaṃ   paṭisevanapaccayā   āpattiyo   sattannaṃ
samathānaṃ   katīhi   samathehi   sammanti   .  methunaṃ  dhammaṃ  paṭisevanapaccayā
āpattiyo    sattannaṃ    samathānaṃ    tīhi    samathehi    sammanti   siyā
sammukhāvinayena    ca    paṭiññātakaraṇena    ca    siyā   sammukhāvinayena
ca   tiṇavatthārakena   ca   .pe.   anādariyaṃ   paṭicca   udake  uccāraṃ
vā   passāvaṃ   vā  kheḷaṃ  vā  karaṇapaccayā  āpatti  sattannaṃ  samathānaṃ
katīhi   samathehi   sammati   .   anādariyaṃ   paṭicca  udake  uccāraṃ  vā
passāvaṃ   vā   kheḷaṃ   vā   karaṇapaccayā   āpatti   sattannaṃ  samathānaṃ
tīhi    samathehi   sammati   siyā   sammukhāvinayena   ca   paṭiññātakaraṇena
ca siyā sammukhāvinayena ca tiṇavatthārakena ca.
                  Samathavāraṃ niṭṭhitaṃ sattamaṃ.
     [510]  Methunaṃ  dhammaṃ  paṭisevanapaccayā  kati āpattiyo āpajjati.
Methunaṃ  dhammaṃ  paṭisevanapaccayā  catasso  āpattiyo  āpajjati  akkhāyite
sarīre  methunaṃ  dhammaṃ  paṭisevati  āpatti  pārājikassa  yebhuyyena khāyite
sarīre   methunaṃ   dhammaṃ  paṭisevati  āpatti  thullaccayassa  vivaṭakate  mukhe
acchupantaṃ   aṅgajātaṃ  paveseti  āpatti  dukkaṭassa  jatumaṭṭhake  pācittiyaṃ
methunaṃ   dhammaṃ  paṭisevanapaccayā  imā  catasso  āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ  kati  vipattiyo  bhajanti  .  sattannaṃ
āpattikkhandhānaṃ    katīhi    āpattikkhandhehi    saṅgahitā    .    channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhahanti.
     {510.1}  Catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ samathānaṃ
katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo
bhajanti  siyā  sīlavipattiṃ  siyā  ācāravipattiṃ  .  sattannaṃ āpattikkhandhānaṃ
catūhi   āpattikkhandhehi   saṅgahitā   siyā  pārājikāpattikkhandhena  siyā
thullaccayāpattikkhandhena      siyā      pācittiyāpattikkhandhena     siyā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti  kāyato  ca  cittato  ca  samuṭṭhahanti  na  vācato  .  catunnaṃ
adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi   samathehi
sammanti    siyā    sammukhāvinayena    ca   paṭiññātakaraṇena   ca   siyā
sammukhāvinayena     ca     tiṇavatthārakena     ca    .pe.    anādariyaṃ
Paṭicca   udake   uccāraṃ   vā   passāvaṃ  vā  kheḷaṃ  vā  karaṇapaccayā
kati   āpattiyo   āpajjati   .   anādariyaṃ   paṭicca   udake  uccāraṃ
vā   passāvaṃ   vā   kheḷaṃ  vā  karaṇapaccayā  ekaṃ  āpattiṃ  āpajjati
dukkaṭaṃ    anādariyaṃ    paṭicca   udake   uccāraṃ   vā   passāvaṃ   vā
kheḷaṃ   vā   karaṇapaccayā   imaṃ   ekaṃ   āpattiṃ   āpajjati   .  sā
āpatti    catunnaṃ    vipattīnaṃ    kati   vipattiyo   bhajati   .   sattannaṃ
āpattikkhandhānaṃ    katīhi    āpattikkhandhehi    saṅgahitā    .    channaṃ
āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti.
     {510.2}   Catunnaṃ   adhikaraṇānaṃ   katamaṃ   adhikaraṇaṃ   .   sattannaṃ
samathānaṃ   katīhi   samathehi   sammati   .   sā  āpatti  catunnaṃ  vipattīnaṃ
ekaṃ    vipattiṃ   bhajati   ācāravipattiṃ   .   sattannaṃ   āpattikkhandhānaṃ
ekena     āpattikkhandhena     saṅgahitā    dukkaṭāpattikkhandhena   .
Channaṃ     āpattisamuṭṭhānānaṃ     ekena     samuṭṭhānena     samuṭṭhāti
kāyato  ca  cittato  ca  samuṭṭhāti   na  vācato  .  catunnaṃ  adhikaraṇānaṃ
āpattādhikaraṇaṃ   .   sattannaṃ   samathānaṃ   tīhi   samathehi   sammati  siyā
sammukhāvinayena    ca    paṭiññātakaraṇena    ca    siyā   sammukhāvinayena
ca tiṇavatthārakena cāti.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
                 Aṭṭha paccayavārā niṭṭhitā.
             Mahāvibhaṅge soḷasa mahāvārā niṭṭhitā.
                           --------------



             The Pali Tipitaka in Roman Character Volume 8 page 131-135. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=505&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=505&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=505&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=505&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=505              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :