ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [469]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
methunaṃ   dhammaṃ   paṭisevanapaccayā   pārājikaṃ   kattha   paññattaṃ   .   kaṃ
ārabbha   .   kismiṃ  vatthusmiṃ  .pe.  kenābhaṭanti  .  yantena  bhagavatā
jānatā  passatā  arahatā  sammāsambuddhena  methunaṃ  dhammaṃ paṭisevanapaccayā
pārājikaṃ    kattha    paññattanti    .   vesāliyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sudinnaṃ   kalandaputtaṃ  ārabbha  .  kismiṃ  vatthusminti .
Sudinno   kalandaputto   purāṇadutiyikāya   methunaṃ   dhammaṃ   paṭisevi  tasmiṃ
vatthusmiṃ   .   atthi   tattha  paññatti  anuppaññatti  anuppannapaññattīti .
Ekā      paññatti      dve     anuppaññattiyo     anuppannapaññatti
tasmiṃ    natthi    .   sabbattha   paññatti   padesapaññatīti   .   sabbattha
paññatti      .      sādhāraṇapaññatti      asādhāraṇapaññattīti     .
Sādhāraṇapaññatti    .    ekato    paññatti    ubhato   paññattīti  .
Ubhato   paññatti   .   pañcannaṃ   pātimokkhuddesānaṃ   katthogadhaṃ   kattha
pariyāpannanti   .   nidānogadhaṃ  nidānapariyāpannaṃ  .  katamena  uddesena
uddesaṃ  āgacchatīti  .  dutiyena  uddesena  uddesaṃ  āgacchati. Catunnaṃ
vipattīnaṃ   katamā   vipattīti   .  sīlavipatti  .  sattannaṃ  āpattikkhandhānaṃ
@Footnote: 1 Ma. samatho samuccayena ca. Yu. samathā samuccayena ca.
Katamo    āpattikkhandhoti    .    pārājikāpattikkhandho    .    channaṃ
āpattisamuṭṭhānānaṃ    katīhi    samuṭṭhānehi    samuṭṭhātīti   .   ekena
samuṭṭhānena   samuṭṭhāti  kāyato  ca  cittato  ca  samuṭṭhāti  na  vācato
.pe. Kenābhaṭanti. Pāramparābhaṭaṃ.
      Upāli dāsako ceva                  soṇako siggavo tathā
      moggalīputtena pañcamā          ete jambusirivhaye.
      Tato mahindo iṭṭiyo              uttiyo ceva sambalo
                     .pe.
      Ete nāgā mahāpaññā          vinayaññū maggakovidā
      vinayaṃ dīpe pakāsesuṃ                  piṭakaṃ tambapaṇṇiyāti.
     [470]  Yantena  bhagavatā  jānatā passatā arahatā sammāsambuddhena
adinnaṃ     ādiyanapaccayā     pārājikaṃ     kattha     paññattanti   .
Rājagahe    paññattaṃ   .   kaṃ   ārabbhāti   .   dhaniyaṃ   kumbhakāraputtaṃ
ārabbha  .  kismiṃ  vatthusminti  .  dhaniyo  kumbhakāraputto  rañño  dārūni
adinnaṃ    ādiyi    tasmiṃ    vatthusmiṃ    .   ekā   paññatti   ekā
anuppaññatti    .    channaṃ    āpattisamuṭṭhānānaṃ    tīhi    samuṭṭhānehi
samuṭṭhāti   siyā   kāyato   ca   cittato   ca   samuṭṭhāti  na  vācato
siyā    vācato   ca   cittato   ca   samuṭṭhāti   na   kāyato   siyā
kāyato ca vācato ca cittato ca samuṭṭhāti.
     [471]     Sañcicca    manussaviggahaṃ    jīvitā    voropanapaccayā
Pārājikaṃ  kattha  paññattanti  .  vesāliyā  paññattaṃ  .  kaṃ ārabbhāti.
Sambahule   bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  sambahulā  bhikkhū
aññamaññaṃ   jīvitā   voropesuṃ   tasmiṃ   vatthusmiṃ   .   ekā  paññatti
ekā     anuppaññatti     .     channaṃ     āpattisamuṭṭhānānaṃ    tīhi
samuṭṭhānehi   samuṭṭhāti   siyā   kāyato   ca   cittato   ca  samuṭṭhāti
na   vācato   siyā   vācato   ca  cittato  ca  samuṭṭhāti  na  kāyato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti.
     [472]   Asantaṃ  abhūtaṃ  uttarimanussadhammaṃ  ullapanapaccayā  pārājikaṃ
kattha  paññattanti  .  vesāliyā paññattaṃ. Kaṃ ārabbhāti. Vaggumudātīriye
bhikkhū   ārabbha   .   kismiṃ  vatthusminti  .  vaggumudātīriyā  bhikkhū  gihīnaṃ
aññamaññassa   uttarimanussadhammassa   vaṇṇaṃ  bhāsiṃsu  1-  tasmiṃ  vatthusmiṃ .
Ekā   paññatti   ekā   anuppaññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi  samuṭṭhānehi  samuṭṭhāti  siyā  kāyato  ca  cittato  ca  samuṭṭhāti na
vācato  siyā  vācato  ca  cittato  ca samuṭṭhāti na kāyato siyā kāyato
ca vācato ca cittato ca samuṭṭhāti.



             The Pali Tipitaka in Roman Character Volume 8 page 118-120. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=469&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=469&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=469&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=469&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=469              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :