ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [467]  Methunaṃ  dhammaṃ  paṭisevanto  kati  āpattiyo  āpajjati .
Methunaṃ   dhammaṃ   paṭisevanto   tisso   āpattiyo  āpajjati  akkhāyite
sarīre   methunaṃ   dhammaṃ   paṭisevati   āpatti   pārājikassa   yebhuyyena
khāyite    sarīre    methunaṃ   dhammaṃ   paṭisevati   āpatti   thullaccayassa
vivaṭakate   1-  mukhe  acchupantaṃ  aṅgajātaṃ  paveseti  āpatti  dukkaṭassa
methunaṃ   dhammaṃ   paṭisevanto   imā   tisso   āpattiyo  āpajjati .
Tā   āpattiyo   catunnaṃ   vipattīnaṃ  kati  vipattiyo  bhajanti  .  sattannaṃ
āpattikkhandhānaṃ  katīhi āpattikkhandhehi saṅgahitā. Channaṃ āpattisamuṭṭhānānaṃ
katīhi samuṭṭhānehi samuṭṭhahanti.
     {467.1}  Catunnaṃ  adhikaraṇānaṃ  katamaṃ  adhikaraṇaṃ  .  sattannaṃ samathānaṃ
katīhi  samathehi  sammanti  .  tā  āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo
bhajanti   siyā  sīlavipattiṃ  siyā  ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ
tīhi   āpattikkhandhehi   saṅgahitā   siyā   pārājikāpattikkhandhena  siyā
thullaccayāpattikkhandhena     siyā     dukkaṭāpattikkhandhena    .    channaṃ
āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena  samuṭṭhahanti  kāyato  ca cittato
ca   samuṭṭhahanti   na  vācato  .  catunnaṃ  adhikaraṇānaṃ  āpattādhikaraṇaṃ .
@Footnote: 1 Ma. vaṭṭakate. Yu. vattakate.
Sattannaṃ   samathānaṃ   tīhi   samathehi   sammanti   siyā  sammukhāvinayena  ca
paṭiññātakaraṇena    ca    siyā    sammukhāvinayena    ca   tiṇavatthārakena
ca   .pe.   anādariyaṃ   paṭicca   udake   uccāraṃ   vā  passāvaṃ  vā
kheḷaṃ   vā   karonto  kati  āpattiyo  āpajjati  .  anādariyaṃ  paṭicca
udake  uccāraṃ  vā  passāvaṃ  vā  kheḷaṃ  vā  karonto  ekaṃ  āpattiṃ
āpajjati   dukkaṭaṃ   .  anādariyaṃ  paṭicca  udake  uccāraṃ  vā  passāvaṃ
vā kheḷaṃ vā karonto imaṃ ekaṃ āpattiṃ āpajjati.
     {467.2}  Sā  āpatti  catunnaṃ  vipattīnaṃ  kati  vipattiyo  bhajati.
Sattannaṃ   āpattikkhandhānaṃ   katīhi   āpattikkhandhehi  saṅgahitā  .  channaṃ
āpattisamuṭṭhānānaṃ   katīhi  samuṭṭhānehi  samuṭṭhāti  .  catunnaṃ  adhikaraṇānaṃ
katamaṃ   adhikaraṇaṃ   .   sattannaṃ   samathānaṃ   katīhi   samathehi   sammati .
Sā   āpatti   catunnaṃ   vipattīnaṃ  ekaṃ  vipattiṃ  bhajati  ācāravipattiṃ .
Sattannaṃ     āpattikkhandhānaṃ    ekena    āpattikkhandhena    saṅgahitā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti   kāyato   ca   cittato   ca   samuṭṭhāti   na   vācato  .
Catunnaṃ    adhikaraṇānaṃ    āpattādhikaraṇaṃ    .   sattannaṃ   samathānaṃ   tīhi
samathehi    sammati    siyā   sammukhāvinayena   ca   paṭiññātakaraṇena   ca
siyā sammukhāvinayena ca tiṇavatthārakena ca.
                 Samuccayavāraṃ niṭṭhitaṃ aṭṭhamaṃ.
           Ime aṭṭha vārā sajjhāyamattena 1- likhitā.
@Footnote: 1 Ma. Yu. sajjhāyamaggena.



             The Pali Tipitaka in Roman Character Volume 8 page 116-117. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=467&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=467&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=467&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=467&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=467              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :