ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1202]   Katīhi  nu  kho  bhante  aṅgehi  samannāgatassa  bhikkhuno
bhikkhunīsaṅgheneva     kammaṃ    kātabbanti    .    pañcahupāli    aṅgehi
samannāgatassa    bhikkhuno   bhikkhunīsaṅgheneva   kammaṃ   kātabbaṃ   avandiyo
so   bhikkhu   bhikkhunīsaṅghena   .   katamehi   pañcahi  .  vivaritvā  kāyaṃ
bhikkhunīnaṃ    dasseti    ūruṃ    dasseti    aṅgajātaṃ    dasseti    ubho
aṃsakūṭe    dasseti   obhāsati   gihī   sampayojeti   .   imehi   kho
upāli     pañcahaṅgehi     samannāgatassa    bhikkhuno    bhikkhunīsaṅgheneva
kammaṃ kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṅghena.
     {1202.1}    Aparehipi    upāli    pañcahaṅgehi   samannāgatassa
bhikkhuno    bhikkhunīsaṅgheneva    kammaṃ   kātabbaṃ   avandiyo   so   bhikkhu
bhikkhunīsaṅghena   .   katamehi   pañcahi   .  bhikkhunīnaṃ  alābhāya  parisakkati
bhikkhunīnaṃ    anatthāya    parisakkati    bhikkhunīnaṃ    anāvāsāya   parisakkati
bhikkhuniyo   akkosati  paribhāsati  bhikkhū  bhikkhunīhi  bhedeti  .  imehi  kho
upāli   pañcahaṅgehi   samannāgatassa   bhikkhuno   bhikkhunīsaṅgheneva   kammaṃ
kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṅghena.
     {1202.2}  Aparehipi  upāli  pañcahaṅgehi  samannāgatassa  bhikkhuno
bhikkhunīsaṅgheneva          kammaṃ          kātabbaṃ          avandiyo

--------------------------------------------------------------------------------------------- page481.

So bhikkhu bhikkhunīsaṅghena . katamehi pañcahi . bhikkhunīnaṃ alābhāya parisakkati bhikkhunīnaṃ anatthāya parisakkati bhikkhunīnaṃ anāvāsāya parisakkati bhikkhuniyo akkosati paribhāsati bhikkhū bhikkhunīhi sampayojeti . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno bhikkhunīsaṅgheneva kammaṃ kātabbaṃ avandiyo so bhikkhu bhikkhunīsaṅghenāti. [1203] Katīhi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti . pañcahupāli aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ . katamehi pañcahi . vivaritvā kāyaṃ bhikkhūnaṃ dasseti ūruṃ dasseti aṅgajātaṃ dasseti ubho aṃsakūṭe dasseti obhāsati gihī sampayojeti . imehi kho upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ. {1203.1} Aparehipi upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ . katamehi pañcahi . bhikkhūnaṃ alābhāya parisakkati bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ anāvāsāya parisakkati bhikkhū akkosati paribhāsati bhikkhuniyo bhikkhūhi bhedeti. Imehi kho upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ . aparehipi upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbaṃ . Katamehi pañcahi . bhikkhūnaṃ alābhāya parisakkati bhikkhūnaṃ anatthāya parisakkati bhikkhūnaṃ anāvāsāya parisakkati bhikkhū

--------------------------------------------------------------------------------------------- page482.

Akkosati paribhāsati bhikkhuniyo bhikkhūhi sampayojeti . imehi kho upāli pañcahaṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti. [1204] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabboti . pañcahupāli aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo . katamehi pañcahi . alajjī ca hoti bālo ca apakatatto ca cāvanādhippāyo vattā hoti no vuṭṭhānādhippāyo . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo . Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo . katamehi pañcahi . aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro hoti aparisuddhājīvo hoti bālo hoti abyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātuṃ . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo. {1204.1} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo . katamehi pañcahi . kāyikena anācārena samannāgato hoti vācasikena anācārena samannāgato hoti kāyikavācasikena anācārena samannāgato hoti bhikkhunīnaṃ akkosakaparibhāsako hoti bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena . imehi kho upāli pañcahaṅgehi

--------------------------------------------------------------------------------------------- page483.

Samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo . Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabbo . katamehi pañcahi . alajjī ca hoti bālo ca apakatatto ca bhaṇḍanakārako ca hoti kalahakārako sikkhāya ca na paripūrikārī . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na ṭhapetabboti. [1205] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabboti . pañcahupāli aṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo . katamehi pañcahi . Kāyikena anācārena samannāgato hoti vācasikena anācārena samannāgato hoti kāyikavācasikena anācārena samannāgato hoti bhikkhunīnaṃ akkosakaparibhāsako hoti bhikkhunīhi saddhiṃ saṃsaṭṭho viharati ananulomikena saṃsaggena . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo . aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabbo . katamehi pañcahi . Alajjī ca hoti bālo ca apakatatto ca gamiko vā hoti gilāno vā . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā bhikkhunīnaṃ ovādo na gahetabboti.

--------------------------------------------------------------------------------------------- page484.

[1206] Katīhi nu kho bhante aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabboti . pañcahupāli aṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo . katamehi pañcahi . na asekhena sīlakkhandhena samannāgato hoti na asekhena samādhikkhandhena samannāgato hoti na asekhena paññākhandhena samannāgato hoti na asekhena vimuttikkhandhena samannāgato hoti na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo. {1206.1} Pañcahupāli aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchātabbo . katamehi pañcahi . asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ sākacchātabbo. {1206.2} Aparehipi upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo . katamehi pañcahi . na atthapaṭisambhidāpatto hoti na dhammapaṭisambhidāpatto hoti na niruttipaṭisambhidāpatto hoti na paṭibhāṇapaṭisambhidāpatto hoti na yathāvimuttaṃ cittaṃ paccavekkhati 1- . imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ na sākacchātabbo . @Footnote: 1 Ma. paccavekkhitā.

--------------------------------------------------------------------------------------------- page485.

Pañcahupāli aṅgehi samannāgatena bhikkhunā saddhiṃ sākacchātabbo . Katamehi pañcahi . atthapaṭisambhidāpatto hoti dhammapaṭisambhidāpatto hoti niruttipaṭisambhidāpatto hoti paṭibhāṇapaṭisambhidāpatto hoti yathāvimuttaṃ cittaṃ paccavekkhati 1- . Imehi kho upāli pañcahaṅgehi samannāgatena bhikkhunā saddhiṃ sākacchātabboti. Bhikkhunīovādavaggo aṭṭhamo. Tassuddānaṃ [1207] Bhikkhunīheva kātabbaṃ aparehi tathā duve bhikkhunīnaṃ tayo kammā na ṭhapetabbo 2- dve dukā na gahetabbo dve vuttā sākacchāsu 3- ca dve dukāti.


             The Pali Tipitaka in Roman Character Volume 8 page 480-485. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1202&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1202&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1202&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1202&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1202              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :