ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page426.

Kaṭhinabhedaṃ [1124] Kassa kaṭhinaṃ anatthataṃ kassa kaṭhinaṃ atthataṃ kinti kaṭhinaṃ anatthataṃ kinti kaṭhinaṃ atthataṃ. [1125] Kassa kaṭhinaṃ anatthatanti dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ anatthārakassa ca ananumodakassa ca imesaṃ dvinnaṃ puggalānaṃ anatthataṃ hoti kaṭhinaṃ. [1126] Kassa kaṭhinaṃ atthatanti dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ atthārakassa ca anumodakassa ca imesaṃ dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ. [1127] Kinti kaṭhinaṃ anatthatanti catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ na ullikhitamattena atthataṃ hoti kaṭhinaṃ na dhovanamattena atthataṃ hoti kaṭhinaṃ na cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ na chedanamattena atthataṃ hoti kaṭhinaṃ na bandhanamattena atthataṃ hoti kaṭhinaṃ na ovaṭṭikakaraṇamattena atthataṃ hoti kaṭhinaṃ na kaṇḍūsakaraṇamattena atthataṃ hoti kaṭhinaṃ na daḷhīkammakaraṇamattena atthataṃ hoti kaṭhinaṃ na anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ na paribhaṇḍakaraṇamattena atthataṃ hoti kaṭhinaṃ na ovaṭṭeyyakaraṇamattena 1- atthataṃ hoti kaṭhinaṃ na kamalamaddanamattena atthataṃ hoti kaṭhinaṃ na nimittakatena atthataṃ hoti kaṭhinaṃ @Footnote: 1 Ma. ovaddheyyakaraṇamattena.

--------------------------------------------------------------------------------------------- page427.

Na parikathākatena atthataṃ hoti kaṭhinaṃ na kukkukatena atthataṃ hoti kaṭhinaṃ na sannidhikatena atthataṃ hoti kaṭhinaṃ na nissaggiyena atthataṃ hoti kaṭhinaṃ na akappakatena atthataṃ hoti kaṭhinaṃ na aññatra saṅghāṭiyā atthataṃ hoti kaṭhinaṃ na aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ na aññatra antaravāsakena atthataṃ hoti kaṭhinaṃ na aññatra pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ na aññatra puggalassa atthārā atthataṃ hoti kaṭhinaṃ na sammā ceva atthataṃ hoti kaṭhinaṃ tañce nissīmaṭṭho anumodati . Evampi anatthataṃ hoti kaṭhinaṃ. [1128] Nimittakammaṃ nāma nimittaṃ karoti iminā dussena kaṭhinaṃ attharissāmīti . parikathā nāma parikathaṃ karoti imāya parikathāya kaṭhinadussaṃ nibbattessāmīti . kukkukataṃ nāma anādiyadānaṃ vuccati . sannidhi nāma dve sannidhiyo karaṇasannidhi ca 1- nicayasannidhi ca 1- . nissaggiyaṃ nāma kayiramāne 2- aruṇaṃ udriyati 3-. Imehi catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ. [1129] Kinti kaṭhinaṃ atthatanti sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ ahatena atthataṃ hoti kaṭhinaṃ ahatakappena atthataṃ hoti kaṭhinaṃ pilotikāya atthataṃ hoti kaṭhinaṃ paṃsukūlena atthataṃ hoti kaṭhinaṃ pāpaṇikena atthataṃ hoti kaṭhinaṃ animittakatena @Footnote: 1 Ma. vā 2 Yu. kariyamāne . 3 Ma. uṭṭhahati.

--------------------------------------------------------------------------------------------- page428.

Atthataṃ hoti kaṭhinaṃ aparikathākatena atthataṃ hoti kaṭhinaṃ akukkukatena atthataṃ hoti kaṭhinaṃ asannidhikatena atthataṃ hoti kaṭhinaṃ anissaggiyena atthataṃ hoti kaṭhinaṃ kappakatena atthataṃ hoti kaṭhinaṃ saṅghāṭiyā atthataṃ hoti kaṭhinaṃ uttarāsaṅgena atthataṃ hoti kaṭhinaṃ antaravāsakena atthataṃ hoti kaṭhinaṃ pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ puggalassa atthārā atthataṃ hoti kaṭhinaṃ sammā ceva atthataṃ hoti kaṭhinaṃ tañce sīmaṭṭho anumodati . evampi atthataṃ hoti kaṭhinaṃ. Imehi sattarasahi ākārehi atthataṃ hoti kaṭhinaṃ. [1130] Saha kaṭhinassa atthārā kati dhammā jāyanti . saha kaṭhinassa atthārā paṇṇarasa dhammā jāyanti aṭṭha mātikā dve palibodhā pañca ānisaṃsā . saha kaṭhinassa atthārā ime paṇṇarasa dhammā jāyanti. [1131] Payogassa katame dhammā anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo purejātapaccayena paccayo pacchājātapaccayena paccayo sahajātapaccayena paccayo . pubbakaraṇassa .pe. Paccuddhārassa adhiṭṭhānassa atthārassa mātikānañca palibodhānañca vatthussa katame dhammā anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena

--------------------------------------------------------------------------------------------- page429.

Paccayo purejātapaccayena paccayo pacchājātapaccayena paccayo sahajātapaccayena paccayo. [1132] Pubbakaraṇaṃ payogassa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo . payogo pubbakaraṇassa purejātapaccayena paccayo . pubbakaraṇaṃ payogassa pacchājātapaccayena paccayo . Paṇṇarasa dhammā sahajātapaccayena paccayo. [1133] Paccuddhāro pubbakaraṇassa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo . pubbakaraṇaṃ paccuddhārassa purejātapaccayena paccayo . paccuddhāro pubbakaraṇassa pacchājātapaccayena paccayo . Paṇṇarasa dhammā sahajātapaccayena paccayo. [1134] Adhiṭṭhānaṃ paccuddhārassa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo . paccuddhāro adhiṭṭhānassa purejātapaccayena paccayo . adhiṭṭhānaṃ paccuddhārassa pacchājātapaccayena paccayo . Paṇṇarasa dhammā sahajātapaccayena paccayo. [1135] Atthāro adhiṭṭhānassa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo . adhiṭṭhānaṃ atthārassa purejātapaccayena

--------------------------------------------------------------------------------------------- page430.

Paccayo . atthāro adhiṭṭhānassa pacchājātapaccayena paccayo . Paṇṇarasa dhammā sahajātapaccayena paccayo. [1136] Mātikā ca palibodhā ca atthārassa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo . atthāro mātikānañca palibodhānañca purejātapaccayena paccayo . mātikā ca palibodhā ca atthārassa pacchājātapaccayena paccayo . paṇṇarasa dhammā sahajātapaccayena paccayo. [1137] Āsā ca anāsā ca vatthussa anantarapaccayena paccayo samanantarapaccayena paccayo nissayapaccayena paccayo upanissayapaccayena paccayo . vatthu āsānañca anāsānañca purejātapaccayena paccayo . āsā ca anāsā ca vatthussa pacchājātapaccayena paccayo. Paṇṇarasa dhammā sahajātapaccayena paccayo. [1138] Pubbakaraṇaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . paccuddhāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . adhiṭṭhānaṃ kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kiṃsambhāraṃ kiṃsamuṭṭhānaṃ . Atthāro kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . mātikā ca palibodhā ca kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā kiṃsambhārā kiṃsamuṭṭhānā . āsā ca

--------------------------------------------------------------------------------------------- page431.

Anāsā ca kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā kiṃsambhārā kiṃsamuṭṭhānā . pubbakaraṇaṃ payoganidānaṃ payogasamudayaṃ payogajātikaṃ payogappabhavaṃ payogasambhāraṃ payogasamuṭṭhānaṃ . Paccuddhāro pubbakaraṇanidāno pubbakaraṇasamudayo pubbakaraṇajātiko pubbakaraṇappabhavo pubbakaraṇasambhāro pubbakaraṇasamuṭṭhāno . Adhiṭṭhānaṃ paccuddhāranidānaṃ paccuddhārasamudayaṃ paccuddhārajātikaṃ paccuddhārappabhavaṃ paccuddhārasambhāraṃ paccuddhārasamuṭṭhānaṃ . Atthāro adhiṭṭhānanidāno adhiṭṭhānasamudayo adhiṭṭhānajātiko adhiṭṭhānappabhavo adhiṭṭhānasambhāro adhiṭṭhānasamuṭṭhāno. {1138.1} Mātikā . palibodhā ca atthāranidānā atthārasamudayā atthārajātikā atthārappabhavā atthārasambhārā atthārasamuṭṭhānā . Āsā ca anāsā ca vatthunidānā vatthusamudayā vatthujātikā vatthuppabhavā vatthusambhārā vatthusamuṭṭhānā . payogo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno . pubbakaraṇaṃ .pe. paccuddhāro adhiṭṭhānaṃ atthāro mātikā ca palibodhā ca vatthu āsā ca anāsā ca kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā kiṃsambhārā kiṃsamuṭṭhānā. Payogo hetunidāno hetusamudayo hetujātiko hetuppabhavo hetusambhāro hetusamuṭṭhāno . pubbakaraṇaṃ .pe. paccuddhāro adhiṭṭhānaṃ

--------------------------------------------------------------------------------------------- page432.

Atthāro mātikā ca palibodhā ca vatthu āsā ca anāsā ca hetunidānā hetusamudayā hetujātikā hetuppabhavā hetusambhārā hetusamuṭṭhānā . Payogo kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsambhāro kiṃsamuṭṭhāno. Pubbakaraṇaṃ .pe. paccuddhāro adhiṭṭhānaṃ atthāro mātikā ca palibodhā ca vatthu āsā ca anāsā ca kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā kiṃsambhārā kiṃsamuṭṭhānā . payogo paccayanidāno paccayasamudayo paccayajātiko paccayappabhavo paccayasambhāro paccayasamuṭṭhāno . Pubbakaraṇaṃ .pe. paccuddhāro adhiṭṭhānaṃ atthāro mātikā ca palibodhā ca vatthu āsā ca anāsā ca paccayanidānā paccayasamudayā paccayajātikā paccayappabhavā paccayasambhārā paccayasamuṭṭhānā. [1139] Pubbakaraṇaṃ katīhi dhammehi saṅgahitaṃ . pubbakaraṇaṃ sattahi dhammehi saṅgahitaṃ dhovanena vicāraṇena chedanena bandhanena sibbanena rajanena kappakaraṇena . pubbakaraṇaṃ imehi sattahi dhammehi saṅgahitaṃ . paccuddhāro katīhi dhammehi saṅgahito . Paccuddhāro tīhi dhammehi saṅgahito saṅghāṭiyā uttarāsaṅgena antaravāsakena . adhiṭṭhānaṃ katīhi dhammehi saṅgahitaṃ . adhiṭṭhānaṃ tīhi dhammehi saṅgahitaṃ saṅghāṭiyā uttarāsaṅgena antaravāsakena . Atthāro katīhi dhammehi saṅgahito . atthāro

--------------------------------------------------------------------------------------------- page433.

Ekena dhammena saṅgahito vacībhedena. [1140] Kaṭhinassa kati mūlāni kati vatthūni kati bhūmiyo. Kaṭhinassa ekaṃ mūlaṃ saṅgho . tīṇi vatthūni saṅghāṭi uttarāsaṅgo antaravāsako. Cha bhūmiyo khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ. [1141] Kaṭhinassa ko ādi kiṃ majjhe kiṃ pariyosānaṃ . Kaṭhinassa pubbakaraṇaṃ ādi kiriyā majjhe atthāro pariyosānaṃ. [1142] Katīhaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ katīhaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ . Aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ . Aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ katamehi aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ . Pubbakaraṇaṃ na jānāti paccuddhāraṃ na jānāti adhiṭṭhānaṃ na jānāti atthāraṃ na jānāti mātikaṃ na jānāti palibodhaṃ na jānāti uddhāraṃ na jānāti ānisaṃsaṃ na jānāti . imehi aṭṭhahaṅgehi samannāgato puggalo abhabbo kaṭhinaṃ attharituṃ . Katamehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ . Pubbakaraṇaṃ jānāti paccuddhāraṃ jānāti adhiṭṭhānaṃ jānāti atthāraṃ jānāti mātikaṃ jānāti palibodhaṃ jānāti uddhāraṃ jānāti ānisaṃsaṃ jānāti . imehi aṭṭhahaṅgehi samannāgato puggalo bhabbo kaṭhinaṃ attharituṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 426-433. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1124&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1124&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1124&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1124&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1124              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11497              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11497              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :