ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1098]   Na   chandāgati   gantabbāti  chandāgatiṃ  gacchanto  kathaṃ
chandāgatiṃ   gacchati   .  idhekacco  ayaṃ  me  upajjhāyo  vā  ācariyo
vā   saddhivihāriko   vā   antevāsiko   vā   samānupajjhāyako   vā
samānācariyako   vā   sandiṭṭho   vā   sambhatto   vā  ñātisālohito
vāti    tassānukampāya    tassānurakkhāya    adhammaṃ    dhammoti   dīpeti
dhammaṃ     adhammoti     dīpeti    avinayaṃ    vinayoti    dīpeti    vinayaṃ
avinayoti    dīpeti    abhāsitaṃ    alapitaṃ    tathāgatena   bhāsitaṃ   lapitaṃ
@Footnote: 1 Ma. vacanamanuppadānaṃ. Yu. dhanamanuppadānaṃ.
Tathāgatenāti    dīpeti   bhāsitaṃ   lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ
tathāgatenāti   dīpeti   anāciṇṇaṃ   tathāgatena   āciṇṇaṃ   tathāgatenāti
dīpeti      āciṇṇaṃ      tathāgatena      anāciṇṇaṃ      tathāgatenāti
dīpeti    appaññattaṃ    tathāgatena    paññattaṃ    tathāgatenāti   dīpeti
paññattaṃ      tathāgatena      appaññattaṃ      tathāgatenāti     dīpeti
anāpattiṃ    āpattīti    dīpeti   āpattiṃ   anāpattīti   dīpeti   lahukaṃ
āpattiṃ    garukā    āpattīti    dīpeti    garukaṃ    āpattiṃ    lahukā
āpattīti     dīpeti    sāvasesaṃ    āpattiṃ    anavasesā    āpattīti
dīpeti   anavasesaṃ   āpattiṃ   sāvasesā   āpattīti   dīpeti   duṭṭhullaṃ
āpattiṃ     aduṭṭhullā     āpattīti    dīpeti    aduṭṭhullaṃ    āpattiṃ
duṭṭhullā   āpattīti   dīpeti   imehi   aṭṭhārasahi   vatthūhi   chandāgatiṃ
gacchanto    bahujanāhitāya    paṭipanno    hoti   bahujanāsukhāya   bahuno
janassa   anatthāya   ahitāya   dukkhāya  devamanussānaṃ  imehi  aṭṭhārasahi
vatthūhi    chandāgatiṃ    gacchanto    khataṃ    upahataṃ    attānaṃ   pariharati
sāvajjo   ca   hoti   sānuvajjo   ca   1-   viññūnaṃ   bahuñca  apuññaṃ
pasavati chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati.



             The Pali Tipitaka in Roman Character Volume 8 page 412-413. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1098&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1098&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1098&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1098&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1098              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :