ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1083]  Saṅgāmāvacarena  bhikkhunā  saṅghaṃ upasaṅkamantena nīcacittena
saṅgho     upasaṅkamitabbo    rajoharaṇasamena    cittena    āsanakusalena
bhavitabbaṃ    nisajjakusalena   there   bhikkhū   anūpakhajjantena   nave  bhikkhū
āsanena  appaṭibāhantena  yathāpaṭirūpe  āsane  nisīditabbaṃ anānākathikena
bhavitabbaṃ      atiracchānakathikena    sāmaṃ    vā    dhammo    bhāsitabbo
paro vā ajjhesitabbo ariyo vā tuṇhībhāvo nātimaññitabbo.
     {1083.1}  Saṅghena anumatena puggalena anuvijjakena anuvijjitukāmena
na   upajjhāyo   pucchitabbo  na  ācariyo  pucchitabbo  na  saddhivihāriko
pucchitabbo    na    antevāsiko    pucchitabbo    na   samānupajjhāyako
pucchitabbo    na   samānācariyako   pucchitabbo   na   jāti   pucchitabbā
na   nāmaṃ   pucchitabbaṃ   na   gottaṃ   pucchitabbaṃ  na  āgamo  pucchitabbo
na  kulappadeso  pucchitabbo  na  jātibhūmi  pucchitabbā. [1]- Kiṃkāraṇā.
Atrassa   pemaṃ   vā   doso   vā   peme   vā   sati  dose  vā
sati   2-   chandāpi   gaccheyya   dosāpi  gaccheyya  mohāpi  gaccheyya
bhayāpi gaccheyya.
     {1083.2}     Saṅghena    anumatena    puggalena    anuvijjakena
anuvijjitukāmena     saṅghagarukena     bhavitabbaṃ     no     puggalagarukena
saddhammagarukena    bhavitabbaṃ   no   āmisagarukena   atthavasikena   bhavitabbaṃ
no    parisakappiyena   kālena   anuvijjitabbaṃ   no   akālena   bhūtena
@Footnote: 1 Ma. Yu. taṃ .  2 Ma. Yu. ayaṃ pāṭho natthi.
Anuvijjitabbaṃ    no    abhūtena   saṇhena   anuvijjitabbaṃ   no   pharusena
atthasañhitena     anuvijjitabbaṃ    no    anatthasañhitena    mettacittena
anuvijjitabbaṃ    no    dosantarena    na    upakaṇṇakajappinā    bhavitabbaṃ
na   jimhaṃ   pekkhitabbaṃ   na   akkhi   nikkhanitabbaṃ   na  bhamukaṃ  ukkhipitabbaṃ
na    sīsaṃ   ukkhipitabbaṃ   na   hatthavikāro   kātabbo   na   hatthamuddā
dassetabbā
     {1083.3}  āsanakusalena  bhavitabbaṃ  nisajjakusalena  [1]-  yugamattaṃ
pekkhantena   atthaṃ   anuvidhiyantena   sake   āsane   nisīditabbaṃ  na  ca
āsanā    vuṭṭhātabbaṃ    na    vītihātabbaṃ   na   kummaggo   sevitabbo
na  vācāvikkhepakaṃ  2-  bhaṇitabbaṃ  aturitena  bhavitabbaṃ  asāhasikena  [1]-
acaṇḍikatena   bhavitabbaṃ  vacanakkhamena  mettacittena  bhavitabbaṃ  hitānukampinā
kāruṇikena     bhavitabbaṃ     hitaparisakkinā    asamphappalāpinā    bhavitabbaṃ
pariyantabhāṇinā  averavasikena  bhavitabbaṃ  anasuruttena  attā pariggahetabbo
paro   pariggahetabbo   codako  pariggahetabbo  cuditako  pariggahetabbo
adhammacodako   pariggahetabbo  adhammacuditako  pariggahetabbo  dhammacodako
pariggahetabbo   dhammacuditako  pariggahetabbo  vuttaṃ  ahāpentena  avuttaṃ
appakāsentena   otiṇṇāni   padabyañjanāni   sādhukaṃ   uggahetvā  3-
paro  paṭipucchitvā  yathāpaṭiññāya  kāretabbo  vepo  pahāsetabbo  4-
@Footnote: 1 Yu. bhavitabbaṃ .  2 Ma. Yu. bāhāvikkhepakaṃ .  3 Ma. pariggahetvā .  4 Sī. Ma. Yu.
@mando hāsetabbo. vepo pahāsetabboti mando momūho paggaṇhitabboti aṭṭhakathā.
Bhīru    assāsetabbo    caṇḍo    nisedhetabbo   asuci   vibhāvetabbo
uju   maddavena   na   chandāgati  1-  gantabbā  na  dosāgati  gantabbā
na    mohāgati    gantabbā    na    bhayāgati    gantabbā   majjhattena
bhavitabbaṃ   dhammesu   ca   puggalesu   ca   .   evañca  pana  anuvijjako
anuvijjamāno   satthu  ceva  sāsanakaro  hoti  viññūnaṃ  2-  sabrahmacārīnaṃ
piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
     [1084]   Suttaṃ   saṃsandanatthāya   opammaṃ   nidassanatthāya  attho
viññāpanatthāya    paṭipucchā    ṭhapanatthāya    okāsakammaṃ    codanatthāya
codanā   sāraṇatthāya   sāraṇā   savacanīyatthāya   savacanīyaṃ  palibodhatthāya
palibodho    vinicchayatthāya    vinicchayo   santīraṇatthāya   santīraṇā   3-
ṭhānāṭhānagamanatthāya   ṭhānāṭhānagamanaṃ   dummaṅkūnaṃ   puggalānaṃ  niggahatthāya
pesalānaṃ    bhikkhūnaṃ   sampaggahatthāya   saṅgho   sampariggahasampaṭicchanatthāya
saṅghena   anumatā   puggalā    paccekaṭṭhāyino   avisaṃvādakaṭṭhāyino .
Vinayo  saṃvaratthāya  saṃvaro  avippaṭisāratthāya  avippaṭisāro  pāmujjatthāya
pāmujjaṃ  pītatthāya  pīti  passaddhatthāya  passaddhi  sukhatthāya sukhaṃ samādhatthāya
samādhi     yathābhūtañāṇadassanatthāya     yathābhūtañāṇadassanaṃ     nibbidatthāya
nibbidā  virāgatthāya  virāgo  vimuttatthāya  vimutti  vimuttiñāṇadassanatthāya
vimuttiñāṇadassanaṃ    anupādāparinibbānatthāya    .    etadatthā    kathā
etadatthā    mantanā    etadatthā   upanisā   etadatthaṃ   sotāvadhānaṃ
@Footnote: 1 Ma. na chandāgatiṃ gantabbaṃ .pe. na bhayāgatiṃ gantabbaṃ .  2 Ma. Yu. viññūnañca.
@3 Ma. Yu. santīraṇaṃ.
Yadidaṃ anupādā cittassa vimokkhoti.
     [1085] Anuyogavattaṃ nisāmaya
                      kusalena buddhimatā kataṃ
                      suvuttaṃ sikkhāpadānulomikaṃ
                      gatiṃ na nāsento samparāyikaṃ
         vatthuṃ vipattiṃ āpattiṃ             nidānaṃ ākāraakovido
         pubbāparaṃ na jānāti            katākataṃ samena ca
         kammañca adhikaraṇañca           samathe cāpi akovido
         ratto duṭṭho ca mūḷho ca        bhayā mohā ca gacchati
         na ca saññattikusalo 1-        nijjhattiyā ca akovido
         laddhapakkho ahiriko               kaṇhakammo anādaro
         sa ve tādisako bhikkhu              appaṭikkhoti vuccati.
         Vatthuṃ vipattiṃ āpattiṃ             nidānaṃ ākārakovido
         pubbāparaṃ pajānāti             katākataṃ samena ca
         kammañca adhikaraṇañca           samathe cāpi kovido
         aratto aduṭṭho amūḷho ca     bhayā mohā na gacchati
         saññattiyā 2- ca kusalo       nijjhattiyā ca kovido
         laddhapakkho hirimano               sukkakammo sagāravo
         sa ve tādisako bhikkhu              sappaṭikkhoti vuccatīti.
                      Cūḷasaṅgāmaṃ niṭṭhitaṃ.
@Footnote: 1 Yu. paññattikusalo .  2 Yu. paññattiyā.
                                Tassuddānaṃ
     [1086] Nīcacittena puccheyya      garu saṅghe na puggale
         suttaṃ saṃsandanatthāya            vinayānuggahena ca
         uddānaṃ cūḷasaṅgāme            ekuddesaṃ 1- idaṃ katanti.
                                -----------
@Footnote: 1 Ma. ekuddeso.
                       Mahāsaṅgāmaṃ



             The Pali Tipitaka in Roman Character Volume 8 page 404-409. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1083&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1083&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1083&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1083&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1083              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11319              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11319              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :