ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
                              Codanākaṇḍaṃ
     [1077]  Anuvijjakena  codako  pucchitabbo  yaṃ  kho  tvaṃ  āvuso
imaṃ   bhikkhuṃ   codesi   kimhi  naṃ  codesi  sīlavipattiyā  [1]-  codesi
ācāravipattiyā  [1]-  codesi diṭṭhivipattiyā [1]-  codesīti. So ce
evaṃ    vadeyya   sīlavipattiyā   vā   codemi   ācāravipattiyā   vā
codemi   diṭṭhivipattiyā   vā   codemīti   .   so  evamassa  vacanīyo
jānāti  2-  panāyasmā  sīlavipattiṃ  jānāti 2- ācāravipattiṃ jānāti 2-
diṭṭhivipattinti   .  so  ce  evaṃ  vadeyya  jānāmi  kho  ahaṃ  āvuso
sīlavipattiṃ   jānāmi   ācāravipattiṃ   jānāmi   diṭṭhivipattinti   .   so
evamassa   vacanīyo   katamā   panāvuso  sīlavipatti  katamā  ācāravipatti
katamā   diṭṭhivipattīti   .   so   ce   evaṃ  vadeyya  cattāri  [3]-
pārājikāni   terasa   [3]-   saṅghādisesā   ayaṃ  sīlavipatti  thullaccayaṃ
pācittiyaṃ    pāṭidesanīyaṃ    dukkaṭaṃ    dubbhāsitaṃ    ayaṃ    ācāravipatti
micchādiṭṭhi antaggāhikā diṭṭhi ayaṃ daṭṭhivipattīti.
     {1077.1}  So  evamassa  vacanīyo  yaṃ  kho tvaṃ āvuso imaṃ bhikkhuṃ
codesi  diṭṭhena  [4]-  codesi  sutena [4]- codesi parisaṅkāya [4]-
codesīti  .  so ce evaṃ vadeyya diṭṭhena vā codemi sutena vā codemi
parisaṅkāya  vā  codemīti  .  so  evamassa  vacanīyo yaṃ kho tvaṃ āvuso
imaṃ    bhikkhuṃ   diṭṭhena   codesi   kinte   diṭṭhaṃ   kinti   te   diṭṭhaṃ
@Footnote: 1 Ma. vāsaddattayaṃ dissati .  2 Ma. jānāsi .  3 Ma. casaddadvayaṃ dissati.
@4 Ma. vāsadudattayaṃ dissati.
Kadā    te    diṭṭhaṃ   kattha   te   diṭṭhaṃ   pārājikaṃ   ajjhāpajjanto
diṭṭho   saṅghādisesaṃ   ajjhāpajjanto   diṭṭho  thullaccayaṃ  ajjhāpajjanto
diṭṭho       pācittiyaṃ      ajjhāpajjanto     diṭṭho     pāṭidesanīyaṃ
ajjhāpajjanto   diṭṭho   dukkaṭaṃ   ajjhāpajjanto   diṭṭho  [1]-  kattha
ca   tvaṃ   ahosi   kattha   cāyaṃ   bhikkhu   ahosi   kiñca   tvaṃ  karosi
kiñcāyaṃ   bhikkhu   karotīti   .   so  ce  evaṃ  vadeyya  na  kho  ahaṃ
āvuso imaṃ bhikkhuṃ diṭṭhena codemi apica sutena codemīti.
     {1077.2} So evamassa vacanīyo yaṃ kho tvaṃ āvuso imaṃ bhikkhuṃ sutena
codesi  kinte  sutaṃ  kinti  te  sutaṃ kadā te sutaṃ kattha te sutaṃ pārājikaṃ
ajjhāpannoti    sutaṃ    saṅghādisesaṃ    ajjhāpannoti    sutaṃ   thullaccayaṃ
ajjhāpannoti    sutaṃ    pācittiyaṃ    ajjhāpannoti    sutaṃ   pāṭidesanīyaṃ
ajjhāpannoti     sutaṃ     dukkaṭaṃ     ajjhāpannoti    sutaṃ    dubbhāsitaṃ
ajjhāpannoti    sutaṃ    bhikkhussa    sutaṃ   bhikkhuniyā   sutaṃ   sikkhamānāya
sutaṃ   sāmaṇerassa   sutaṃ   sāmaṇeriyā  sutaṃ  upāsakassa  sutaṃ  upāsikāya
sutaṃ   rājūnaṃ   sutaṃ  rājamahāmattānaṃ  sutaṃ  titthiyānaṃ  sutaṃ  titthiyasāvakānaṃ
sutanti  .  so  ce  evaṃ  vadeyya  na  kho ahaṃ āvuso imaṃ bhikkhuṃ sutena
codemi apica parisaṅkāya codemīti.
     {1077.3}  So  evamassa  vacanīyo  yaṃ  kho tvaṃ āvuso imaṃ bhikkhuṃ
parisaṅkāya   codesi   kiṃ   parisaṅkasi   kinti  parisaṅkasi  kadā  parisaṅkasi
kattha           parisaṅkasi          pārājikaṃ          ajjhāpannoti
@Footnote: 1 Ma. dubbhāsitaṃ ajjhāpajjanto diṭṭho.
Parisaṅkasi     saṅghādisesaṃ     ajjhāpannoti     parisaṅkasi     thullaccayaṃ
ajjhāpannoti     parisaṅkasi     pācittiyaṃ     ajjhāpannoti    parisaṅkasi
pāṭidesanīyaṃ     ajjhāpannoti     parisaṅkasi     dukkaṭaṃ    ajjhāpannoti
parisaṅkasi    dubbhāsitaṃ    ajjhāpannoti    parisaṅkasi    bhikkhussa   sutvā
parisaṅkasi     bhikkhuniyā    sutvā    parisaṅkasi    sikkhamānāya    sutvā
parisaṅkasi    sāmaṇerassa    sutvā    parisaṅkasi    sāmaṇeriyā   sutvā
parisaṅkasi     upāsakassa    sutvā    parisaṅkasi    upāsikāya    sutvā
parisaṅkasi   rājūnaṃ   sutvā  parisaṅkasi  rājamahāmattānaṃ  sutvā  parisaṅkasi
titthiyānaṃ sutvā parisaṅkasi titthiyasāvakānaṃ sutvā parisaṅkasīti.



             The Pali Tipitaka in Roman Character Volume 8 page 396-398. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1077&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1077&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1077&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1077&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1077              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11264              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11264              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :