ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

page361.

[1018] Kati vesāliyā paññattā kati rājagahe katā sāvatthiyā kati honti 1- kati āḷaviyā katā 2- kati kosambiyā paññattā kati sakkesu vuccanti kati bhaggesu paññattā taṃ me akkhāhi pucchito. Dasavesāliyā paññattā ekavīsā 3- rājagahe katā chaūnatīṇi satāni sabbe sāvatthiyā katā cha āḷaviyā paññattā aṭṭha kosambiyā katā aṭṭha sakkesu vuccanti tayo bhaggesu paññattā. Ye vesāliyā paññattā te suṇohi yathākathaṃ 4-. Methunaṃ viggahuttari 5- atirekañca kāḷakaṃ bhūtaṃ paramparābhattaṃ dantapoṇena acelako bhikkhunīsu ca akkoso dasete vesāliyā katā. Ye rājagahe paññattā te suṇohi yathākathaṃ 4-. Adinnādānaṃ rājagahe dve ca anuddhaṃsanā 6- dvepi ca bhedā antaravāsakaṃ rūpiyaṃ suttaṃ ujjhāpanakena ca @Footnote: 1 paññattā ? 2 Yu. tathā . 3 Sī. Yu. ekavīsaṃ . 4 Ma. Yu. yathātathaṃ. @5 Sī. Ma. Yu. methunaviggahuttari. @6 Ma. adinnādānaṃ rājagahe dve anuddhaṃsanā dvepi ca bhedā @ antaravāsakaṃ rūpiyaṃ suttaṃ ujjhāpanena ca pācitapiṇḍaṃ @ gaṇabhojanaṃ vikāle ca cārittaṃ nhānaṃ ūnavīsati.

--------------------------------------------------------------------------------------------- page362.

Pācitapiṇḍaṃ gaṇabhojanaṃ vikāle cārittaṃ nhānaṃ ūnavīsa cīvaraṃ datvā vosāsantī ete rājagahe katā. Giraggacariyā tattheva 1- chandadānena ekavīsati. Ye sāvatthiyā paññattā te suṇohi yathākathaṃ. Pārājikāni cattāri saṅghādisesā bhavanti soḷasa aniyatā [2]- dve honti nissaggiyā catuvīsati chappaññāsasatañceva khuddakāni pavuccare 3- dasa gārayhā dvesattati sekhiyā. Chaūnatīṇi satāni sabbe sāvatthiyā katā. Ye āḷaviyā paññattā te suṇohi yathākathaṃ. Kuṭikosiyaseyyā ca khaṇane gaccha devate sappāṇakañca siñcanti cha ete āḷaviyā katā. Ye kosambiyā paññattā te suṇohi yathākathaṃ. Mahāvihāro dovacassaṃ aññaṃ dvāraṃ surāya ca anādariyaṃ sahadhammo ca payopānena aṭṭhamaṃ. Ye sakkesu paññattā te suṇohi yathākathaṃ. Eḷakalomāni patto ca ovādopi ca 4- bhesajjaṃ sūci āraññako ceva cha ete 5- kāpilavatthave. @Footnote: 1 Sī. Yu. tatheva . 2 Ma. Yu. ca . 3 Ma. Yu. pavuccanti . 4 Ma. Yu. ovādo @ceva . 5 Ma. aṭṭhete.

--------------------------------------------------------------------------------------------- page363.

Udake suddhiyā ovādo bhikkhunīsu pavuccati 1-. Ye bhaggesu paññattā te suṇohi yathākathaṃ. Samādahitvā visibbenti sāmisena sasitthakaṃ. Pārājikāni cattāri saṅghādisesāni bhavanti satta nissaggiyāni aṭṭha dvattiṃsati ca khuddakā 2- dvegārayhā tayo sekhā chappaññāsa [3]- chasu nagaresu paññattā buddhenādiccabandhunā chaūnatīṇi satāni sabbe sāvatthiyā katā [4]- Gotamena yasassinā.


             The Pali Tipitaka in Roman Character Volume 8 page 361-363. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1018&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1018&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1018&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1018&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1018              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10852              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10852              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :