ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1018] Kati vesāliyā paññattā       kati rājagahe katā
         sāvatthiyā kati honti 1-               kati āḷaviyā katā 2-
         kati kosambiyā paññattā            kati sakkesu vuccanti
         kati bhaggesu paññattā                 taṃ me akkhāhi pucchito.
         Dasavesāliyā paññattā               ekavīsā 3- rājagahe katā
         chaūnatīṇi satāni                           sabbe sāvatthiyā katā
         cha āḷaviyā paññattā                 aṭṭha kosambiyā katā
         aṭṭha sakkesu vuccanti                    tayo bhaggesu paññattā.
         Ye vesāliyā paññattā               te suṇohi yathākathaṃ 4-.
         Methunaṃ viggahuttari 5-                    atirekañca kāḷakaṃ
         bhūtaṃ paramparābhattaṃ                       dantapoṇena acelako
         bhikkhunīsu ca akkoso                      dasete vesāliyā katā.
         Ye rājagahe paññattā                 te suṇohi yathākathaṃ 4-.
         Adinnādānaṃ rājagahe                   dve ca anuddhaṃsanā 6-
                          dvepi ca bhedā antaravāsakaṃ
                          rūpiyaṃ suttaṃ ujjhāpanakena ca
@Footnote: 1 paññattā ?  2 Yu. tathā .  3 Sī. Yu. ekavīsaṃ .  4 Ma. Yu. yathātathaṃ.
@5 Sī. Ma. Yu. methunaviggahuttari.
@6 Ma.    adinnādānaṃ rājagahe              dve anuddhaṃsanā dvepi ca bhedā
@        antaravāsakaṃ rūpiyaṃ suttaṃ               ujjhāpanena ca pācitapiṇḍaṃ
@        gaṇabhojanaṃ vikāle ca                    cārittaṃ nhānaṃ ūnavīsati.
                          Pācitapiṇḍaṃ gaṇabhojanaṃ vikāle
                          cārittaṃ nhānaṃ ūnavīsa
         cīvaraṃ datvā vosāsantī                  ete rājagahe katā.
         Giraggacariyā tattheva 1-                 chandadānena ekavīsati.
         Ye sāvatthiyā paññattā              te suṇohi yathākathaṃ.
         Pārājikāni cattāri                     saṅghādisesā bhavanti soḷasa
         aniyatā [2]- dve honti               nissaggiyā catuvīsati
         chappaññāsasatañceva                  khuddakāni pavuccare 3-
                          dasa gārayhā dvesattati sekhiyā.
         Chaūnatīṇi satāni                          sabbe sāvatthiyā katā.
         Ye āḷaviyā paññattā               te suṇohi yathākathaṃ.
         Kuṭikosiyaseyyā ca                       khaṇane gaccha devate
         sappāṇakañca siñcanti               cha ete āḷaviyā katā.
         Ye kosambiyā paññattā             te suṇohi yathākathaṃ.
         Mahāvihāro dovacassaṃ                   aññaṃ dvāraṃ surāya ca
         anādariyaṃ sahadhammo ca                  payopānena aṭṭhamaṃ.
         Ye sakkesu paññattā                 te suṇohi yathākathaṃ.
         Eḷakalomāni patto ca                 ovādopi ca 4- bhesajjaṃ
         sūci āraññako ceva                    cha ete 5- kāpilavatthave.
@Footnote: 1 Sī. Yu. tatheva .  2 Ma. Yu. ca .  3 Ma. Yu. pavuccanti .  4 Ma. Yu. ovādo
@ceva .  5 Ma. aṭṭhete.
         Udake suddhiyā ovādo                 bhikkhunīsu pavuccati 1-.
         Ye bhaggesu paññattā                  te suṇohi yathākathaṃ.
         Samādahitvā visibbenti               sāmisena sasitthakaṃ.
         Pārājikāni cattāri                     saṅghādisesāni bhavanti satta
         nissaggiyāni aṭṭha                       dvattiṃsati ca khuddakā 2-
             dvegārayhā tayo sekhā chappaññāsa [3]-
             chasu nagaresu paññattā buddhenādiccabandhunā
             chaūnatīṇi satāni      sabbe sāvatthiyā katā
             [4]- Gotamena yasassinā.



             The Pali Tipitaka in Roman Character Volume 8 page 361-363. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1018&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1018&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1018&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1018&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1018              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10852              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10852              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :