ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [644]   Athakho   āyasmato   sāḷhassa  rahogatassa  paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi  ke  nu  kho  dhammavādino  pācīnakā
vā  bhikkhū  pāṭheyyakā  vāti  .  athakho  āyasmato  sāḷhassa  dhammañca
vinayañca   [1]-   paccavekkhantassa   etadahosi  adhammavādino  pācīnakā
bhikkhū    dhammavādino    pāṭheyyakā    bhikkhūti   .   athakho   aññatarā
suddhāvāsakāyikā     devatā     āyasmato     sāḷhassa     cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
suddhāvāsesu    devesu   antarahitā   āyasmato   sāḷhassa   sammukhe
pāturahosi   .   athakho   sā   devatā  āyasmantaṃ  sāḷhaṃ  etadavoca
sādhu   sādhu   2-   bhante   sāḷha   adhammavādino   pācīnakā   bhikkhū
dhammavādino   pāṭheyyakā   bhikkhū   tenahi  bhante  sāḷha  yathā  dhammo
tathā  tiṭṭhāhīti  .  pubbecāhaṃ  3-  devate  etarahi  ca  yathā  dhammo
tathā   ṭhito  apicāhaṃ  na  tāva  diṭṭhiṃ  āvikaromi  appevanāma  4-  maṃ
imasmiṃ adhikaraṇe sammanneyyāti.



             The Pali Tipitaka in Roman Character Volume 7 page 411. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=644&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=644&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=644&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=644&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=644              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :