ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page406.

[641] Athakho therānaṃ bhikkhūnaṃ mantayamānānaṃ etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca kathaṃ nu kho mayaṃ pakkhaṃ labheyyāma yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti . Tena kho pana samayena āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo . athakho therānaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labhissāma 1- evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmāti. {641.1} Assosi kho āyasmā revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṃ bhikkhūnaṃ mantayamānānaṃ sutvānassa etadahosi idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca na kho me taṃ paṭirūpaṃ yohaṃ evarūpe adhikaraṇe osakkeyyaṃ idāni ca pana te bhikkhū āgacchissanti sohaṃ tehi ākiṇṇo na phāsuṃ viharissāmi 2- yannūnāhaṃ paṭikacceva gaccheyyanti . athakho āyasmā revato soreyyā saṅkassaṃ agamāsi . athakho therā bhikkhū soreyyaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato @Footnote: 1 Yu. labheyyāma. 2 Ma. phāsu gamissāmi. Yu. gamissāmi.

--------------------------------------------------------------------------------------------- page407.

Saṅkassaṃ gatoti . athakho āyasmā revato saṅkassā kaṇṇakujjaṃ agamāsi . athakho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato kaṇṇakujjaṃ gatoti . athakho āyasmā revato kaṇṇakujjā udumbaraṃ agamāsi . athakho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato udumbaraṃ gatoti . athakho āyasmā revato udumbarā aggaḷapuraṃ agamāsi . athakho therā bhikkhū udumbaraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato aggaḷapuraṃ gatoti . athakho āyasmā revato aggaḷapurā sahajātiṃ agamāsi . athakho therā bhikkhū aggaḷapuraṃ gantvā pucchiṃsu kahaṃ āyasmā revatoti . te evamāhaṃsu esāyasmā revato sahajātiṃ gatoti . athakho therā bhikkhū āyasmantaṃ revataṃ sahajātiyā 1- sambhāvesuṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 406-407. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=641&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=641&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=641&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=641&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=641              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :