ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [640]   Tena   kho  pana  samayena  āyasmā  sambhūto  sāṇavāsī
ahogaṅge    pabbate    paṭivasati    .    athakho    āyasmā    yaso
kākaṇḍakaputto    yena    ahogaṅgo   pabbato   yenāyasmā   sambhūto
sāṇavāsī      tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     sambhūtaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. yāvasaddo natthi.
Sāṇavāsiṃ    abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho   āyasmā   yaso   kākaṇḍakaputto   āyasmantaṃ   sambhūtaṃ  sāṇavāsiṃ
etadavoca   ime   bhante   vesālikā   vajjiputtakā   bhikkhū  vesāliyaṃ
dasa   vatthūni   dīpenti   kappati   siṅgiloṇakappo   kappati  dvaṅgulakappo
kappati    gāmantarakappo   kappati   āvāsakappo   kappati   anumatikappo
kappati    āciṇṇakappo   kappati   amathitakappo   kappati   jalogiṃ   pātuṃ
kappati   adasakaṃ   nisīdanaṃ   kappati   jātarūparajatanti   handa   mayaṃ  bhante
imaṃ   adhikaraṇaṃ  ādiyāma  1-  pure  adhammo  dippati  dhammo  paṭibāhiyati
avinayo   dippati   vinayo   paṭibāhiyati   pure   adhammavādino  balavanto
honti    dhammavādino    dubbalā    honti    avinayavādino   balavanto
honti vinayavādino dubbalā hontīti.
     {640.1}   Evamāvusoti   kho   āyasmā   sambhūto   sāṇavāsī
āyasmato     yasassa    kākaṇḍakaputtassa    paccassosi    .    athakho
saṭṭhimattā    pāṭheyyakā    bhikkhū   sabbe   āraññakā   2-   sabbe
piṇḍapātikā   sabbe  paṃsukūlikā  sabbe  tecīvarikā  sabbe  va  arahanto
ahogaṅge   pabbate   sannipatiṃsu  .  asītimattā  3-  avantidakkhiṇāpathakā
bhikkhū   appekacce   āraññakā   appekacce  piṇḍapātikā  appekacce
paṃsukūlikā   appekacce   tecīvarikā   sabbe   va  arahanto  ahogaṅge
pabbate sannipatiṃsu.
@Footnote: 1 Ma. Yu. ādiyissāma. 2 Ma. āraññikā. 3 Ma. Yu. athāsītimattā.



             The Pali Tipitaka in Roman Character Volume 7 page 404-405. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=640&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=640&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=640&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=640&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=640              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :