ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [637]  Ekamidaṃ  āvuso  samayaṃ  bhagavā  rājagahe viharati veḷuvane
kalandakanivāpe  .  tena  kho  pana  5- samayena rājantepure rājaparisāyaṃ
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Yu. rāgadosaparikkiliṭṭhā. 3 ito paraṃ na
@virocanti te sadātipi pāṭho vijjati. 4 Ma. Yu. magā. 5 Yu. panāvuso.
Sannisinnānaṃ    sannipatitānaṃ    ayamantarā    kathā    udapādi    kappati
samaṇānaṃ      sakyaputtiyānaṃ      jātarūparajataṃ      sādiyanti     samaṇā
sakyaputtiyā     jātarūparajataṃ     paṭiggaṇhanti     samaṇā    sakyaputtiyā
jātarūparajatanti   .   tena   kho   panāvuso  samayena  maṇicūḷako  gāmaṇī
tassaṃ   parisāyaṃ   nisinnako   1-   hoti  .  athakho  āvuso  maṇicūḷako
gāmaṇī   taṃ   parisaṃ   etadavoca   mā   ayyā  2-  evaṃ  avacuttha  na
kappati   samaṇānaṃ   sakyaputtiyānaṃ   jātarūparajataṃ   na   sādiyanti   samaṇā
sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti    samaṇā    sakyaputtiyā
jātarūparajataṃ        nikkhittamaṇisuvaṇṇā        samaṇā       sakyaputtiyā
apetajātarūparajatāti   .   asakkhi   kho   āvuso  maṇicūḷako  gāmaṇī  taṃ
parisaṃ saññāpetuṃ.
     {637.1}    Athakho    āvuso   maṇicūḷako   gāmaṇī   taṃ   parisaṃ
saññāpetvā      yena      bhagavā     tenupasaṅkami     upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āvuso    maṇicūḷako    gāmaṇī    bhagavantaṃ    etadavoca   idha   bhante
rājantepure   rājaparisāyaṃ   sannisinnānaṃ  sannipatitānaṃ  ayamantarā  kathā
udapādi    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   sādiyanti
samaṇā      sakyaputtiyā      jātarūparajataṃ      paṭiggaṇhanti     samaṇā
sakyaputtiyā   jātarūparajatanti   evaṃ   vutte   ahaṃ   bhante   taṃ  parisaṃ
etadavocaṃ   mā   ayyā   2-   evaṃ   avacuttha   na  kappati  samaṇānaṃ
sakyaputtiyānaṃ    jātarūparajataṃ    na    sādiyanti    samaṇā   sakyaputtiyā
@Footnote: 1 Ma. Yu. nisinno. 2 Yu. ayyo.
Jātarūparajataṃ     nappaṭiggaṇhanti    samaṇā    sakyaputtiyā    jātarūparajataṃ
nikkhittamaṇisuvaṇṇā      samaṇā      sakyaputtiyā     apetajātarūparajatāti
asakkhiṃ   kho   ahaṃ  bhante  taṃ  parisaṃ  saññāpetuṃ  kaccāhaṃ  bhante  evaṃ
byākaramāno   vuttavādī  ceva  bhagavato  homi  na  ca  bhagavantaṃ  abhūtena
abbhācikkhāmi   dhammassa   cānudhammaṃ   1-   byākaromi   na   ca   koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.
     {637.2}  Taggha  tvaṃ  gāmaṇi  evaṃ  byākaramāno  vuttavādī ceva
me  hosi  2-  na  ca maṃ abhūtena abbhācikkhasi dhammassa cānudhammaṃ byākarosi
na  ca  koci  sahadhammiko  vādānuvādo  gārayhaṃ  ṭhānaṃ  āgacchati  na  hi
gāmaṇi     kappati     samaṇānaṃ     sakyaputtiyānaṃ     jātarūparajataṃ    na
sādiyanti     samaṇā     sakyaputtiyā     jātarūparajataṃ    nappaṭiggaṇhanti
samaṇā     sakyaputtiyā     jātarūparajataṃ     nikkhittamaṇisuvaṇṇā    samaṇā
sakyaputtiyā     apetajātarūparajatā   yassa   kho   gāmaṇi   jātarūparajataṃ
kappati   pañcapi   kāmaguṇā   tassa  kappanti  3-  yassa  pañca  kāmaguṇā
kappanti    ekaṃsenetaṃ    4-    gāmaṇi    dhāreyyāsi   assamaṇadhammo
asakyaputtiyadhammoti   apicāhaṃ   gāmaṇi   evaṃ   vadāmi   tiṇaṃ  tiṇatthikena
pariyesitabbaṃ     dāruṃ     5-     dārutthikena    pariyesitabbaṃ    sakaṭaṃ
sakaṭatthikena    pariyesitabbaṃ    puriso   purisatthikena   pariyesitabbo   na
tvevāhaṃ    gāmaṇi    kenaci    pariyāyena    jātarūparajataṃ    sāditabbaṃ
@Footnote: 1 Yu. vā anudhammaṃ. 2 Ma. me ahosi. Yu. meti natthi. 3 Ma. Yu. pañcapi
@tassa kāmaguṇā kappanti. 4 Yu. ekaṃsena. 5 Ma. dārū.
Pariyesitabbanti    vadāmīti   evaṃvādī   kirāhaṃ   āyasmante   upāsake
saddhe    pasanne   akkosāmi   paribhāsāmi   appasādaṃ   karomi   yohaṃ
adhammaṃ   adhammoti   vadāmi   dhammaṃ   dhammoti   vadāmi  avinayaṃ  avinayoti
vadāmi vinayaṃ vinayoti vadāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 400-403. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=637&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=637&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=637&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=637&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=637              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :