ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [632]   Tena  kho  pana  samayena  vesālikā  vajjiputtakā  bhikkhū
tadahuposathe   kaṃsacāṭiṃ   2-   udakena   pūretvā   majjhe  bhikkhusaṅghassa
ṭhapetvā  āgatāgate  3-  vesālike  upāsake evaṃ vadenti dethāvuso
saṅghassa    kahāpaṇampi    aḍḍhampi    pādampi    māsakarūpampi    bhavissati
saṅghassa   parikkhārena   karaṇīyanti   .   evaṃ   vutte  āyasmā  yaso
kākaṇḍakaputto    vesālike    upāsake    etadavoca   mā   āvuso
adattha     saṅghassa    kahāpaṇampi    aḍḍhampi    pādampi    māsakarūpampi
@Footnote: 1 Yu. jalogi. 2 Ma. Yu. Rā. kaṃsapāṭiṃ. 3 Yu. Rā. āgate.
Na    kappati    samaṇānaṃ    sakyaputtiyānaṃ   jātarūparajataṃ   na   sādiyanti
samaṇā      sakyaputtiyā     jātarūparajataṃ     nappaṭiggaṇhanti     samaṇā
sakyaputtiyā        jātarūparajataṃ        nikkhittamaṇisuvaṇṇā       samaṇā
sakyaputtiyā  apetajātarūparajatāti  .  evampi  kho  vesālikā  upāsakā
āyasmatā   yasena   kākaṇḍakaputtena   vuccamānā   adaṃsuyeva   saṅghassa
kahāpaṇampi   aḍḍhampi   pādampi   māsakarūpampi   .   athakho   vesālikā
vajjiputtakā  bhikkhū  tassā  rattiyā  accayena  taṃ  hiraññaṃ  bhikkhuggena 1-
paṭivisaṃ   ṭhapetvā   bhājesuṃ   .  athakho  vesālikā  vajjiputtakā  bhikkhū
āyasmantaṃ    yasaṃ   kākaṇḍakaputtaṃ   etadavocuṃ   eso   te   āvuso
yasa    hiraññassa    paṭivisoti    .   natthi   me   āvuso   hiraññassa
paṭiviso nāhaṃ hiraññaṃ sādiyāmīti.



             The Pali Tipitaka in Roman Character Volume 7 page 396-397. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=632&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=632&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=632&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=632&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=632              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :