ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [624]   Athakho   āyasmā   ānando  there  bhikkhū  etadavoca
bhagavā   maṃ   bhante   parinibbānakāle   evamāha   tenahānanda  saṅgho
mamaccayena    channassa   bhikkhuno   brahmadaṇḍaṃ   āṇāpetūti   .   pucchi
pana    tvaṃ    āvuso    ānanda    bhagavantaṃ    katamo   pana   bhante
brahmadaṇḍoti   .   pucchiṃ   kho   ahaṃ   bhante   bhagavantaṃ   katamo  pana
bhante   brahmadaṇḍoti   .   channo   ānanda   bhikkhu  yaṃ  iccheyya  taṃ
vadeyya   bhikkhūhi   channo   bhikkhu   neva   vattabbo   na   ovaditabbo
na   anusāsitabboti   2-   .   tenahāvuso  ānanda  tvaṃyeva  channassa
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. nānusāsitabboti.
Bhikkhuno    brahmadaṇḍaṃ    āṇāpehīti    .   kathāhaṃ   bhante   channassa
bhikkhuno   brahmadaṇḍaṃ   āṇāpemi   caṇḍo   so   bhikkhu   pharusoti  .
Tenahāvuso   ānanda   bahukehi   bhikkhūhi   saddhiṃ   gacchāhīti   .  evaṃ
bhanteti   kho   āyasmā  ānando  therānaṃ  bhikkhūnaṃ  paṭissutvā  mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi    nāvāya   gantvā
kosambiṃ   ujjavanikāya   nāvāya   paccorohitvā  1-  rañño  udenassa
uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2-
saddhiṃ   orodhena   paṭivasati   3-   .  assosi  kho  rañño  udenassa
orodho    amhākaṃ   kira   ācariyo   ayyo   ānando   uyyānassa
avidūre   aññatarasmiṃ   rukkhamūle  nisinnoti  .  athakho  rañño  udenassa
orodho   rājānaṃ   udenaṃ   etadavoca  amhākaṃ  kira  deva  ācariyo
ayyo   ānando   uyyānassa   avidūre  aññatarasmiṃ  rukkhamūle  nisinno
icchāma   mayaṃ   deva   ayyaṃ  ānandaṃ  passitunti  .  tenahi  4-  samaṇaṃ
ānandaṃ   passathāti  .  athakho  rañño  udenassa  orodho  yenāyasmā
ānando     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ     ānandaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho  rañño
udenassa   orodhaṃ   āyasmā   ānando   dhammiyā  kathāya  sandassesi
@Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya
@ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ
@pāṭho natthi. 4 Ma. Yu. tenahi tumhe.
Samādapesi   samuttejesi   sampahaṃsesi   .   athakho   rañño   udenassa
orodho    āyasmatā    ānandena    dhammiyā    kathāya   sandassito
samādapito    samuttejito   sampahaṃsito   āyasmato   ānandassa   pañca
uttarāsaṅgasatāni   pādāsi   .   athakho   rañño   udenassa  orodho
āyasmato   ānandassa   bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā
āyasmantaṃ   ānandaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   rājā
udeno tenupasaṅkami.
     [626]  Addasā  kho  rājā  udeno orodhaṃ dūrato va āgacchantaṃ
disvāna   orodhaṃ   etadavoca   api   nu   kho  tumhe  samaṇaṃ  ānandaṃ
passathāti   .   apassimhā   kho   mayaṃ   deva   ayyaṃ   ānandanti .
Apinu   1-   tumhe   samaṇassa  ānandassa  kiñci  adatthāti  .  adamhā
kho   mayaṃ   deva   ayyassa   ānandassa   pañca  uttarāsaṅgasatānīti .
Rājā   udeno   ujjhāyati   khīyati   vipāceti   kathaṃ  hi  nāma  samaṇo
ānando    tāvabahuṃ   cīvaraṃ   paṭiggahessati   dussavaṇijjaṃ   vā   samaṇo
ānando  karissati  paggāhikasālaṃ  2-  vā  pasāressatīti. Athakho rājā
udeno     yenāyasmā     ānando     tenupasaṅkami    upasaṅkamitvā
āyasmatā     ānandena     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno
kho    rājā    udeno   āyasmantaṃ   ānandaṃ   etadavoca   āgamā
@Footnote: 1 Yu. api pana. 2 paṭāhikasālaṃ vātipi pāṭho vijjati.
Nu  1-  bho  ānanda  amhākaṃ orodhoti. Āgamā kho te 2- mahārāja
orodhoti   .   apica  3-  pana  bhoto  ānandassa  kiñci  adāsīti .
Adāsi   kho   me   mahārāja   pañca   uttarāsaṅgasatānīti  .  kiṃ  pana
bhavaṃ   ānando   tāvabahuṃ   cīvaraṃ   karissatīti   .   ye  te  mahārāja
bhikkhū   dubbalacīvarā   tehi   saddhiṃ   saṃvibhajissāmīti   .  yāni  kho  pana
bho   ānanda   porāṇakāni   dubbalacīvarāni   tāni  kathaṃ  karissathāti .
Tāni   mahārāja  uttarattharaṇaṃ  karissāmāti  .  yāni  pana  bho  ānanda
porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti.
     {626.1}  Tāni  mahārāja  bhisicchaviyo  karissāmāti  .  yā  pana
bho  ānanda  porāṇakā  bhisicchaviyo  tā  kathaṃ karissathāti. Tā mahārāja
bhummattharaṇaṃ   karissāmāti   .   yāni   pana   bho  ānanda  porāṇakāni
bhummattharaṇāni    tāni    kathaṃ    karissathāti    .    tāni    mahārāja
pādapuñchaniyo   karissāmāti   .   yā   pana   bho  ānanda  porāṇakā
pādapuñchaniyo   tā   kathaṃ   karissathāti   .   tā   mahārāja  rajoharaṇaṃ
karissāmāti   .   yāni   pana   bho  ānanda  porāṇakāni  rajoharaṇāni
tāni   kathaṃ   karissathāti   .   tāni  mahārāja  koṭṭetvā  cikkhallena
madditvā    paribhaṇḍaṃ    limpissāmāti    .   athakho   rājā   udeno
sabbe   vime   samaṇā   sakyaputtiyā  yoniso  upanenti  na  kulavaṃ  4-
@Footnote: 1 Ma. āgamā nu khvidha. Yu. āgamā nu khodha. 2 Ma. āgamāsi kho te idha.
@Yu. tedha. 3 Ma. Yu. casaddo natthi. 4 Yu. na kulāvaṃ.
Gamentīti    āyasmato    ānandassa    aññānipi    pañca   dussasatāni
pādāsi  .  ayañcarahi  āyasmato  ānandassa  paṭhamaṃ  cīvaraparikkhāro  1-
uppajji cīvarasahassaṃ.
     [627]    Athakho    āyasmā   ānando   yena   ghositārāmo
tenupasaṅkami     upasaṅkamitvā     paññatte     āsane    nisīdi   .
Athakho    āyasmā    channo    yenāyasmā    ānando   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   ānandaṃ   abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinnaṃ    kho    āyasmantaṃ   channaṃ   āyasmā   ānando
etadavoca  saṅghena  te  āvuso  channa  brahmadaṇḍo  āṇattoti  2-.
Katamo   pana   bhante   ānanda   brahmadaṇḍoti   3-  .  tvaṃ  āvuso
channa   bhikkhu   4-   yaṃ  iccheyyāsi  taṃ  vadeyyāsi  bhikkhūhi  tvaṃ  neva
vattabbo    na   ovaditabbo   nānusāsitabboti   .   nanvāhaṃ   bhante
ānanda   hato   ettāvatā   yatohaṃ   bhikkhūhi   neva   vattabbo   na
ovaditabbo nānusāsitabboti tattheva mucchito papati 5-.
     {627.1}   Athakho   āyasmā  channo  brahmadaṇḍena  aṭṭiyamāno
harāyamāno    jigucchamāno    eko   vūpakaṭṭho   appamatto   ātāpī
pahitatto    viharanto    nacirasseva   yassatthāya   kulaputtā   sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja vihāsi khīṇā jāti
@Footnote: 1 Ma. Yu. cīvarabhikkhā. 2 Ma. Yu. āṇāpitoti. 3 Ma. itisaddo natthi.
@4 Ma. Yu. bhikkhū. 5 Ma. papato.
Vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  abbhaññāsi .
Aññataro   ca   panāyasmā  channo  arahataṃ  ahosi  .  athakho  āyasmā
channo    arahattaṃ    patto    yenāyasmā    ānando    tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  etadavoca  paṭippassambhehīdāni  1-
me   bhante  ānanda  brahmadaṇḍanti  .  yadaggena  tayā  āvuso  channa
arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddhoti.
     [628]  Imāya  kho  pana  vinayasaṅgītiyā  pañca  bhikkhusatāni anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti pañcasatikāti 2- vuccatīti.
              Pañcasatikakkhandhakaṃ niṭṭhitaṃ ekādasamaṃ.
               Imamhi khandhake vatthū 3- tevīsati.
                            ----------



             The Pali Tipitaka in Roman Character Volume 7 page 389-394. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=624&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=624&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=624&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=624&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=624              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :