ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                       Pañcasatikakkhandhakaṃ
     [614]  Athakho  āyasmā  mahākassapo  bhikkhū āmantesi ekamidāhaṃ
āvuso    samayaṃ    pāvāya    kusināraṃ    addhānamaggapaṭipanno   mahatā
bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi   athakhvāhaṃ   āvuso
maggā    okkamma   aññatarasmiṃ   rukkhamūle   nisīdiṃ   tena   kho   pana
samayena    aññataro   ājīvako   kusinārāyaṃ   mandāravapupphaṃ   gahetvā
pāvaṃ   addhānamaggapaṭipanno   hoti   addasaṃ   kho   ahaṃ   āvuso   taṃ
ājīvakaṃ   dūrato   va   āgacchantaṃ   disvāna   taṃ   ājīvakaṃ  etadavocaṃ
apāvuso     amhākaṃ    satthāraṃ    jānāsīti    āmāvuso    jānāmi
ajja    sattāhaparinibbuto    samaṇo    gotamo    tato    me    idaṃ
mandāravapupphaṃ    gahitanti    tatrāvuso   ye   te   bhikkhū   avītarāgā
appekacce    bāhā   paggayha   kandanti   chinnapādāva   patanti   1-
āvaṭṭanti     vivaṭṭanti    atikhippaṃ    bhagavā    parinibbuto    atikhippaṃ
sugato    parinibbuto    atikhippaṃ    cakkhuṃ    loke   antarahitanti   ye
pana    te   bhikkhū   vītarāgā   te   satā   sampajānā   adhivāsenti
aniccā    saṅkhārā    taṃ    kutettha    labbhāti   athakhvāhaṃ   āvuso
te   bhikkhū   etadavocaṃ   alaṃ   āvuso  mā  socittha  mā  paridevittha
nanvetaṃ   āvuso   bhagavatā   paṭikacceva   akkhātaṃ   sabbeheva  piyehi
@Footnote: 1 Ma. chinnapātaṃ papatanti. Yu. chinnapapātaṃ papatanti.
Manāpehi    nānābhāvo    vinābhāvo    aññathābhāvo    taṃ   kutettha
āvuso   1-   labbhā   yantaṃ   jātaṃ  bhūtaṃ  saṅkhataṃ  palokadhammaṃ  taṃ  vata
mā   palujjīti   netaṃ   ṭhānaṃ   vijjatīti   tena  kho  panāvuso  samayena
subhaddo    nāma    vuḍḍhapabbajito    tassaṃ    parisāyaṃ   nisinno   hoti
athakho    āvuso    subhaddo   vuḍḍhapabbajito   te   bhikkhū   etadavoca
alaṃ   āvuso   mā   socittha   mā   paridevittha   sumuttā  mayaṃ  tena
mahāsamaṇena    upaddūtā   ca   mayaṃ   homa   idaṃ   vo   kappati   idaṃ
vo   na   kappatīti   idāni   pana   mayaṃ   yaṃ  icchissāma  taṃ  karissāma
yaṃ    na    icchissāma   na   taṃ   karissāmāti   handa   mayaṃ   āvuso
dhammañca    vinayañca    saṅgāyāma    pure    adhammo   dippati   dhammo
paṭibāhiyati     avinayo     dippati     vinayo     paṭibāhiyati     pure
adhammavādino    balavanto    honti    dhammavādino    dubbalā   honti
avinayavādino balavanto honti vinayavādino dubbalā hontīti.



             The Pali Tipitaka in Roman Character Volume 7 page 379-380. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=614&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=614&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=614&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=614&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=614              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9323              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9323              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :