ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [570]  Tena  kho  pana  samayena  bhikkhūnaṃ senāsanaṃ ussannaṃ hoti.
Bhikkhunīnaṃ   senāsanaṃ   1-  na  hoti  .  bhikkhuniyo  bhikkhūnaṃ  santike  dūtaṃ
pāhesuṃ    sādhu    bhante    ayyā    amhākaṃ    senāsanaṃ    dentu
tāvakālikanti   .   bhikkhū  bhagavato  etamatthaṃ  ārocesu  .  anujānāmi
bhikkhave bhikkhunīnaṃ senāsanaṃ dātuṃ tāvakālikanti.
     [571]  Tena  kho  pana  samayena  utuniyo  bhikkhuniyo  onaddhamañcaṃ
onaddhapīṭhaṃ    abhinisīdantipi    abhinipajjantipi    .   senāsanaṃ   lohitena
@Footnote: 1 Ma. Yu. Rā. ayaṃ pāṭho na dissati.
Makkhiyati   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  bhikkhuniyā
onaddhamañcaṃ   onaddhapīṭhaṃ   abhinisīditabbaṃ   abhinipajjitabbaṃ  yā  abhinisīdeyya
vā     abhinipajjeyya     vā     āpatti     dukkaṭassa    anujānāmi
bhikkhave  āvasathacīvaranti  .  āvasathacīvaraṃ  lohitena  makkhiyati  .  bhagavato
etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave  āṇicoḷakanti  .  coḷakaṃ
nipatati   1-  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
suttakena   bandhitvā   ūruyā  bandhitunti  .  suttakaṃ  chijjati  .  bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave saṃvelliyaṃ kaṭisuttakanti.
     [572]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhuniyo  sabbakālaṃ
kaṭisuttakaṃ    dhārenti   .   manussā   ujjhāyanti   khīyanti   vipācenti
.pe.  seyyathāpi  gihikāmabhoginiyoti  .  bhagavato  etamatthaṃ ārocesuṃ.
Na   bhikkhave   bhikkhuniyā  sabbakālaṃ  kaṭisuttakaṃ  dhāretabbaṃ  yā  dhāreyya
āpatti dukkaṭassa anujānāmi bhikkhave utuniyā kaṭisuttakanti.
                      Dutiyabhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 352-353. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=570&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=570&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=570&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=570&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=570              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :