ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [506]  Adhammacodakassa  bhante  bhikkhuno  katīhākārehi vippaṭisāro
upadahātabboti   .   adhammacodakassa   upāli   bhikkhuno   pañcahākārehi
vippaṭisāro     upadahātabbo     akālenāyasmā     codesi     no
kālena    alante    vippaṭisārāya    abhūtenāyasmā    codesi   no
bhūtena    alante    vippaṭisārāya    pharusenāyasmā    codesi    no
saṇhena    alante    vippaṭisārāya    anatthasañhitenāyasmā    codesi
no    atthasañhitena    alante   vippaṭisārāya   dosantaro   āyasmā
codesi   no   mettacitto   alante   vippaṭisārāyāti  adhammacodakassa
upāli      bhikkhuno      imehi      pañcahākārehi      vippaṭisāro
upadahātabbo   .   taṃ   kissa   hetu   .   yathā   na  aññopi  bhikkhu
abhūtena codetabbaṃ maññeyyāti.
     [507]   Adhammacuditassa   1-  pana  bhante  bhikkhuno  katīhākārehi
avippaṭisāro    upadahātabboti    .   adhammacuditassa   upāli   bhikkhuno
pañcahākārehi      avippaṭisāro     upadahātabbo     akālenāyasmā
cudito    no    kālena    alante    avippaṭisārāya   abhūtenāyasmā
cudito    no    bhūtena    alante    avippaṭisārāya    pharusenāyasmā
@Footnote: 1 Yu. ... cuditakassa.
Cudito   no   saṇhena   alante   avippaṭisārāya  anatthasañhitenāyasmā
cudito   no   atthasañhitena  alante  avippaṭisārāya  dosantarenāyasmā
cudito   no   mettacittena   alante   avippaṭisārāyāti  adhammacuditassa
upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti.
     [508]  Dhammacodakassa  bhante  bhikkhuno  katīhākārehi avippaṭisāro
upadahātabboti    .   dhammacodakassa   upāli   bhikkhuno   pañcahākārehi
avippaṭisāro   upadahātabbo   kālenāyasmā   codesi   no  akālena
alante   avippaṭisārāya   bhūtenāyasmā  codesi  no  abhūtena  alante
avippaṭisārāya    saṇhenāyasmā    codesi    no   pharusena   alante
avippaṭisārāya    atthasañhitenāyasmā    codesi   no   anatthasañhitena
alante  avippaṭisārāya  mettacitto  āyasmā  codesi  no  dosantaro
alante    avippaṭisārāyāti   dhammacodakassa   upāli   bhikkhuno   imehi
pañcahākārehi   avippaṭisāro   upadahātabbo   .   taṃ  kissa  hetu .
Yathā aññopi bhikkhu bhūtena codetabbaṃ maññeyyāti.
     [509]    Dhammacuditassa    pana   bhante   bhikkhuno   katīhākārehi
vippaṭisāro    upadahātabboti    .    dhammacuditassa    upāli   bhikkhuno
pañcahākārehi    vippaṭisāro    upadahātabbo   kālenāyasmā   cudito
no   akālena   alante   vippaṭisārāya   bhūtenāyasmā   cudito   no
Abhūtena   alante   vippaṭisārāya   saṇhenāyasmā  cudito  no  pharusena
alante      vippaṭisārāya     atthasañhitenāyasmā     cudito     no
anatthasañhitena      alante      vippaṭisārāya     mettacittenāyasmā
cudito    no    dosantarena   alante   vippaṭisārāyāti   dhammacuditassa
upāli      bhikkhuno      imehi      pañcahākārehi      vippaṭisāro
upadahātabboti.
     [510]  Codakena  bhante  bhikkhunā  paraṃ  codetukāmena katī dhamme
ajjhattaṃ   manasikaritvā   paro   codetabboti  .  codakenupāli  bhikkhunā
paraṃ    codetukāmena    pañca   dhamme   ajjhattaṃ   manasikaritvā   paro
codetabbo   kāruññatā   hitesitā   anukampitā  1-  āpattivuṭṭhānatā
vinayapurekkhāratāti    codakenupāli    bhikkhunā    paraṃ    codetukāmena
ime pañca dhamme ajjhattaṃ manasikaritvā paro codetabboti.
     [511]    Cuditena    pana    bhante   bhikkhunā   katīsu   dhammesu
patiṭṭhātabbanti     .     cuditenupāli     bhikkhunā    dvīsu    dhammesu
patiṭṭhātabbaṃ sacce ca akuppe cāti.
               Pātimokkhaṭṭhapanakkhandhakaṃ niṭṭhitaṃ navamaṃ.
                        Imamhi khandhake vatthū tiṃsa.
                              Bhāṇavārā dve.
                                  -----------
@Footnote: 1 Yu. anukampatā.



             The Pali Tipitaka in Roman Character Volume 7 page 314-316. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=506&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=506&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=506&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=506&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=506              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :