ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [468]    Ekaṃ    bhikkhave    adhammikaṃ   pātimokkhaṭṭhapanaṃ   ekaṃ
dhammikaṃ   .   dve   adhammikāni  pātimokkhaṭṭhapanāni  dve  dhammikāni .
Tīṇi    adhammikāni   pātimokkhaṭṭhapanāni   tīṇi   dhammikāni   .   cattāri
adhammikāni    pātimokkhaṭṭhapanāni    cattāri    dhammikāni    .    pañca
adhammikāni   pātimokkhaṭṭhapanāni   pañca   dhammikāni   .   cha  adhammikāni
pātimokkhaṭṭhapanāni     cha     dhammikāni     .     satta    adhammikāni
pātimokkhaṭṭhapanāni     satta     dhammikāni    .    aṭṭha    adhammikāni
pātimokkhaṭṭhapanāni     aṭṭha     dhammikāni     .    nava    adhammikāni
Pātimokkhaṭṭhapanāni     nava     dhammikāni     .     dasa    adhammikāni
pātimokkhaṭṭhapanāni dasa dhammikāni.
     [469]   Katamaṃ   ekaṃ   adhammikaṃ   pātimokkhaṭṭhapanaṃ  .  amūlikāya
sīlavipattiyā pātimokkhaṃ ṭhapeti idaṃ ekaṃ adhammikaṃ pātimokkhaṭṭhapanaṃ.
     [470]   Katamaṃ   ekaṃ   dhammikaṃ   pātimokkhaṭṭhapanaṃ   .  samūlikāya
sīlavipattiyā pātimokkhaṃ ṭhapeti idaṃ ekaṃ dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [471]    Katamāni   dve   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  amūlikāya  ācāravipattiyā
pātimokkhaṃ ṭhapeti imāni dve adhammikāni pātimokkhaṭṭhapanāni.
     [472]    Katamāni    dve   dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  samūlikāya  ācāravipattiyā
pātimokkhaṃ ṭhapeti imāni dve dhammikāni pātimokkhaṭṭhapanāni.
     [473]    Katamāni    tīṇi   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  amūlikāya  ācāravipattiyā
pātimokkhaṃ      ṭhapeti      amūlikāya     diṭṭhivipattiyā     pātimokkhaṃ
ṭhapeti imāni tīṇi adhammikāni pātimokkhaṭṭhapanāni.
     [474]    Katamāni    tīṇi    dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  samūlikāya  ācāravipattiyā
pātimokkhaṃ   ṭhapeti   samūlikāya  diṭṭhivipattiyā  pātimokkhaṃ  ṭhapeti  imāni
tīṇi dhammikāni pātimokkhaṭṭhapanāni.
     [475]   Katamāni   cattāri   adhammikāni   pātimokkhaṭṭhapanāni .
Amūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  amūlikāya  ācāravipattiyā
pātimokkhaṃ    ṭhapeti    amūlikāya    diṭṭhivipattiyā   pātimokkhaṃ   ṭhapeti
amūlikāya    ājīvavipattiyā    pātimokkhaṃ    ṭhapeti    imāni   cattāri
adhammikāni pātimokkhaṭṭhapanāni.
     [476]   Katamāni   cattāri   dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikāya   sīlavipattiyā   pātimokkhaṃ   ṭhapeti  samūlikāya  ācāravipattiyā
pātimokkhaṃ    ṭhapeti    samūlikāya    diṭṭhivipattiyā   pātimokkhaṃ   ṭhapeti
samūlikāya    ājīvavipattiyā    pātimokkhaṃ    ṭhapeti    imāni   cattāri
dhammikāni pātimokkhaṭṭhapanāni.
     [477]    Katamāni   pañca   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikena   pārājikena   pātimokkhaṃ   ṭhapeti   amūlikena  saṅghādisesena
pātimokkhaṃ    ṭhapeti    amūlikena    pācittiyena    pātimokkhaṃ   ṭhapeti
amūlikena    pāṭidesanīyena   pātimokkhaṃ   ṭhapeti   amūlikena   dukkaṭena
pātimokkhaṃ ṭhapeti imāni pañca adhammikāni pātimokkhaṭṭhapanāni.
     [478]    Katamāni    pañca   dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikena   pārājikena   pātimokkhaṃ   ṭhapeti   samūlikena  saṅghādisesena
Pātimokkhaṃ    ṭhapeti    samūlikena    pācittiyena    pātimokkhaṃ   ṭhapeti
samūlikena    pāṭidesanīyena   pātimokkhaṃ   ṭhapeti   samūlikena   dukkaṭena
pātimokkhaṃ ṭhapeti imāni pañca dhammikāni pātimokkhaṭṭhapanāni.
     [479]  Katamāni  cha  adhammikāni  pātimokkhaṭṭhapanāni  .  amūlikāya
sīlavipattiyā    pātimokkhaṃ    ṭhapeti   akatāya   amūlikāya   sīlavipattiyā
pātimokkhaṃ    ṭhapeti   katāya   amūlikāya   ācāravipattiyā   pātimokkhaṃ
ṭhapeti    akatāya    amūlikāya    ācāravipattiyā   pātimokkhaṃ   ṭhapeti
katāya    amūlikāya    diṭṭhivipattiyā    pātimokkhaṃ    ṭhapeti    akatāya
amūlikāya    diṭṭhivipattiyā    pātimokkhaṃ   ṭhapeti   katāya   imāni   cha
adhammikāni pātimokkhaṭṭhapanāni.
     [480]   Katamāni  cha  dhammikāni  pātimokkhaṭṭhapanāni  .  samūlikāya
sīlavipattiyā    pātimokkhaṃ    ṭhapeti   akatāya   samūlikāya   sīlavipattiyā
pātimokkhaṃ    ṭhapeti   katāya   samūlikāya   ācāravipattiyā   pātimokkhaṃ
ṭhapeti    akatāya    samūlikāya    ācāravipattiyā   pātimokkhaṃ   ṭhapeti
katāya    samūlikāya    diṭṭhivipattiyā    pātimokkhaṃ    ṭhapeti    akatāya
samūlikāya    diṭṭhivipattiyā    pātimokkhaṃ   ṭhapeti   katāya   imāni   cha
dhammikāni pātimokkhaṭṭhapanāni.
     [481]    Katamāni   satta   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikena   pārājikena   pātimokkhaṃ   ṭhapeti   amūlikena  saṅghādisesena
pātimokkhaṃ    ṭhapeti    amūlikena    thullaccayena    pātimokkhaṃ   ṭhapeti
Amūlikena   pācittiyena   pātimokkhaṃ   ṭhapeti   amūlikena  pāṭidesanīyena
pātimokkhaṃ   ṭhapeti   amūlikena   dukkaṭena  pātimokkhaṃ  ṭhapeti  amūlikena
dubbhāsitena     pātimokkhaṃ     ṭhapeti    imāni    satta    adhammikāni
pātimokkhaṭṭhapanāni.
     [482]  Katamāni  satta  dhammikāni  pātimokkhaṭṭhapanāni . Samūlikena
pārājikena   pātimokkhaṃ   ṭhapeti   samūlikena  saṅghādisesena  pātimokkhaṃ
ṭhapeti  samūlikena  thullaccayena  pātimokkhaṃ  ṭhapeti  samūlikena  pācittiyena
pātimokkhaṃ    ṭhapeti    samūlikena   pāṭidesanīyena   pātimokkhaṃ   ṭhapeti
samūlikena    dukkaṭena    pātimokkhaṃ    ṭhapeti   samūlikena   dubbhāsitena
pātimokkhaṃ ṭhapeti imāni satta dhammikāni pātimokkhaṭṭhapanāni.
     [483]    Katamāni   aṭṭha   adhammikāni   pātimokkhaṭṭhapanāni  .
Amūlikāya    sīlavipattiyā    pātimokkhaṃ    ṭhapeti    akatāya   amūlikāya
sīlavipattiyā   pātimokkhaṃ   ṭhapeti   katāya   amūlikāya   ācāravipattiyā
pātimokkhaṃ   ṭhapeti   akatāya   amūlikāya   ācāravipattiyā   pātimokkhaṃ
ṭhapeti   katāya   amūlikāya   diṭṭhivipattiyā   pātimokkhaṃ  ṭhapeti  akatāya
amūlikāya    diṭṭhivipattiyā    pātimokkhaṃ    ṭhapeti    katāya   amūlikāya
ājīvavipattiyā   pātimokkhaṃ   ṭhapeti   akatāya  amūlikāya  ājīvavipattiyā
pātimokkhaṃ ṭhapeti katāya imāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni.
     [484]    Katamāni    aṭṭha   dhammikāni   pātimokkhaṭṭhapanāni  .
Samūlikāya    sīlavipattiyā    pātimokkhaṃ    ṭhapeti    akatāya   samūlikāya
sīlavipattiyā   pātimokkhaṃ   ṭhapeti   katāya   samūlikāya   ācāravipattiyā
pātimokkhaṃ   ṭhapeti   akatāya   samūlikāya   ācāravipattiyā   pātimokkhaṃ
ṭhapeti   katāya   samūlikāya   diṭṭhivipattiyā   pātimokkhaṃ  ṭhapeti  akatāya
samūlikāya    diṭṭhivipattiyā    pātimokkhaṃ    ṭhapeti    katāya   samūlikāya
ājīvavipattiyā   pātimokkhaṃ   ṭhapeti   akatāya  samūlikāya  ājīvavipattiyā
pātimokkhaṃ ṭhapeti katāya imāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni.
     [485]  Katamāni  nava  adhammikāni  pātimokkhaṭṭhapanāni . Amūlikāya
sīlavipattiyā    pātimokkhaṃ    ṭhapeti   akatāya   amūlikāya   sīlavipattiyā
pātimokkhaṃ    ṭhapeti    katāya    amūlikāya    sīlavipattiyā   pātimokkhaṃ
ṭhapeti    katākatāya   amūlikāya   ācāravipattiyā   pātimokkhaṃ   ṭhapeti
akatāya    amūlikāya    ācāravipattiyā    pātimokkhaṃ   ṭhapeti   katāya
amūlikāya   ācāravipattiyā   pātimokkhaṃ   ṭhapeti   katākatāya  amūlikāya
diṭṭhivipattiyā   pātimokkhaṃ   ṭhapeti   akatāya   amūlikāya   diṭṭhivipattiyā
pātimokkhaṃ    ṭhapeti    katāya    amūlikāya   diṭṭhivipattiyā   pātimokkhaṃ
ṭhapeti katākatāya imāni nava adhammikāni pātimokkhaṭṭhapanāni.
     [486]  Katamāni  nava  dhammikāni  pātimokkhaṭṭhapanāni  .  samūlikāya
sīlavipattiyā    pātimokkhaṃ    ṭhapeti   akatāya   samūlikāya   sīlavipattiyā
Pātimokkhaṃ    ṭhapeti    katāya    samūlikāya    sīlavipattiyā   pātimokkhaṃ
ṭhapeti    katākatāya   samūlikāya   ācāravipattiyā   pātimokkhaṃ   ṭhapeti
akatāya    samūlikāya    ācāravipattiyā    pātimokkhaṃ   ṭhapeti   katāya
samūlikāya   ācāravipattiyā   pātimokkhaṃ   ṭhapeti   katākatāya  samūlikāya
diṭṭhivipattiyā   pātimokkhaṃ   ṭhapeti   akatāya   samūlikāya   diṭṭhivipattiyā
pātimokkhaṃ    ṭhapeti    katāya    samūlikāya   diṭṭhivipattiyā   pātimokkhaṃ
ṭhapeti katākatāya imāni nava dhammikāni pātimokkhaṭṭhapanāni.
     [487]   Katamāni   dasa   adhammikāni   pātimokkhaṭṭhapanāni  .  na
pārājiko    tassaṃ    parisāyaṃ    nisinno    hoti   na   pārājikakathā
vippakatā   hoti   na   sikkhaṃ   paccakkhātako   tassaṃ   parisāyaṃ  nisinno
hoti   na   sikkhaṃ   paccakkhātakathā   vippakatā   hoti   dhammikaṃ  sāmaggiṃ
upeti   na   dhammikaṃ   sāmaggiṃ   paccādiyati   na   dhammikāya  sāmaggiyā
paccādānakathā   vippakatā   hoti   na   sīlavipattiyā   diṭṭhasutaparisaṅkito
hoti   na   ācāravipattiyā   diṭṭhasutaparisaṅkito  hoti  na  diṭṭhivipattiyā
diṭṭhasutaparisaṅkito hoti imāni dasa adhammikāni pātimokkhaṭṭhapanāni.
     [488]  Katamāni  dasa  dhammikāni  pātimokkhaṭṭhapanāni . Pārājiko
tassaṃ   parisāyaṃ   nisinno   hoti   pārājikakathā  vippakatā  hoti  sikkhaṃ
paccakkhātako   tassaṃ   parisāyaṃ   nisinno   hoti   sikkhaṃ  paccakkhātakathā
vippakatā     hoti     dhammikaṃ     sāmaggiṃ     na    upeti    dhammikaṃ
Sāmaggiṃ     paccādiyati     dhammikāya     sāmaggiyā     paccādānakathā
vippakatā   hoti   sīlavipattiyā  diṭṭhasutaparisaṅkito  hoti  ācāravipattiyā
diṭṭhasutaparisaṅkito    hoti    diṭṭhivipattiyā    diṭṭhasutaparisaṅkito    hoti
imāni dasa dhammikāni pātimokkhaṭṭhapanāni 1-.
     [489]   Kathaṃ  pārājiko  tassaṃ  parisāyaṃ  nisinno  hoti  .  idha
bhikkhave   yehi  ākārehi  yehi  liṅgehi  yehi  nimittehi  pārājikassa
dhammassa   ajjhāpatti   hoti   tehi   ākārehi   tehi  liṅgehi  tehi
nimittehi    bhikkhu    bhikkhuṃ    passati   pārājikaṃ   dhammaṃ   ajjhāpajjantaṃ
na   heva   kho   bhikkhu   bhikkhuṃ   passati  pārājikaṃ  dhammaṃ  ajjhāpajjantaṃ
apica    añño    bhikkhu   bhikkhussa   āroceti   itthannāmo   āvuso
bhikkhu   pārājikaṃ   dhammaṃ   ajjhāpannoti   na   heva   kho  bhikkhu  bhikkhuṃ
passati    pārājikaṃ    dhammaṃ    ajjhāpajjantaṃ   na   pi   añño   bhikkhu
bhikkhussa   āroceti   itthannāmo   āvuso   bhikkhu   pārājikaṃ   dhammaṃ
ajjhāpannoti    apica    so   va   bhikkhu   bhikkhussa   āroceti   ahaṃ
āvuso    pārājikaṃ    dhammaṃ    ajjhāpannoti   ākaṅkhamāno   bhikkhave
bhikkhu   tena  diṭṭhena  tena  sutena  tāya  parisaṅkāya  2-  tadahuposathe
cātuddase   vā   paṇṇarase  vā  tasmiṃ  puggale  sammukhībhūte  saṅghamajjhe
udāhareyya
     {489.1}   suṇātu   me   bhante   saṅgho  itthannāmo  puggalo
pārājikaṃ   dhammaṃ   ajjhāpanno   tassa   pātimokkhaṃ   ṭhapemi   na  tasmiṃ
@Footnote: 1 Yu. imāni ... pātimokkhaṭṭhapanānīti ime pāṭhā natthi. 2 Ma. parisaṅkitāya.
Sammukhībhūte pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [490]   Bhikkhussa   pātimokkhe   ṭhapite  parisā  vuṭṭhāti  dasannaṃ
antarāyānaṃ  aññatarena  antarāyena 1- rājantarāyena vā corantarāyena
vā    agyantarāyena    vā    udakantarāyena   vā   manussantarāyena
vā   amanussantarāyena   vā  vāḷantarāyena  vā  siriṃsapantarāyena  vā
jīvitantarāyena   vā   brahmacariyantarāyena   vā  ākaṅkhamāno  bhikkhave
bhikkhu   tasmiṃ   āvāse   aññatarasmiṃ   vā   āvāse   tasmiṃ  puggale
sammukhībhūte saṅghamajjhe udāhareyya
     {490.1}   suṇātu   me  bhante  saṅgho  itthannāmassa  puggalassa
pārājikakathā   vippakatā   taṃ   vatthuṃ  avinicchitaṃ  yadi  saṅghassa  pattakallaṃ
saṅgho  taṃ  vatthuṃ  vinicchineyyāti  .  evañce taṃ labhetha iccetaṃ kusalaṃ no
ce  labhetha  tadahuposathe  cātuddase  vā  paṇṇarase  vā  tasmiṃ  puggale
sammukhībhūte saṅghamajjhe udāharitabbaṃ
     {490.2}   suṇātu   me  bhante  saṅgho  itthannāmassa  puggalassa
pārājikakathā   vippakatā   taṃ  vatthuṃ  avinicchitaṃ  tassa  pātimokkhaṃ  ṭhapemi
na    tasmiṃ    sammukhībhūte    pātimokkhaṃ    uddisitabbanti    .   dhammikaṃ
pātimokkhaṭṭhapanaṃ.
     [491]  Kathaṃ  sikkhaṃ  paccakkhātako  tassaṃ  parisāyaṃ  nisinno hoti.
Idha   pana   bhikkhave   bhikkhunā   2-   yehi  ākārehi  yehi  liṅgehi
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. Yu. rā ayaṃ pāṭho na dissati.
Yehi   nimittehi   sikkhā   paccakkhātā   hoti  tehi  ākārehi  tehi
liṅgehi   tehi   nimittehi   bhikkhu   bhikkhuṃ   passati   sikkhaṃ   paccakkhantaṃ
na   heva   kho   bhikkhu   bhikkhuṃ  passati  sikkhaṃ  paccakkhantaṃ  apica  añño
bhikkhu   bhikkhussa   āroceti   itthannāmena   āvuso   bhikkhunā  sikkhā
paccakkhātāti   na   heva   kho   bhikkhu  bhikkhuṃ  passati  sikkhaṃ  paccakkhantaṃ
na   pi   añño   bhikkhu   bhikkhussa   āroceti   itthannāmena  āvuso
bhikkhunā    sikkhā    paccakkhātāti   apica   so   va   bhikkhu   bhikkhussa
āroceti    mayā    āvuso    sikkhā   paccakkhātāti   ākaṅkhamāno
bhikkhave  bhikkhu  tena  diṭṭhena  tena  sutena  tāya parisaṅkāya tadahuposathe
cātuddase   vā   paṇṇarase  vā  tasmiṃ  puggale  sammukhībhūte  saṅghamajjhe
udāhareyya
     {491.1}   suṇātu   me  bhante  saṅgho  itthannāmena  puggalena
sikkhā   paccakkhātā   tassa   pātimokkhaṃ   ṭhapemi  na  tasmiṃ  sammukhībhūte
pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [492]   Bhikkhussa   pātimokkhe   ṭhapite  parisā  vuṭṭhāti  dasannaṃ
antarāyānaṃ    aññatarena   antarāyena   rājantarāyena   vā   .pe.
Brahmacariyantarāyena    vā    ākaṅkhamāno    bhikkhave    bhikkhu   tasmiṃ
āvāse    aññatarasmiṃ   vā   āvāse   tasmiṃ   puggale   sammukhībhūte
saṅghamajjhe udāhareyya
     {492.1}    suṇātu    me    bhante    saṅgho    itthannāmassa
puggalassa    sikkhaṃ    paccakkhātakathā   vippakatā   taṃ   vatthuṃ   avinicchitaṃ
yadi    saṅghassa    pattakallaṃ   saṅgho   taṃ   vatthuṃ   vinicchineyyāti  .
Evañce  taṃ  labhetha  iccetaṃ  kusalaṃ no ce labhetha tadahuposathe cātuddase
vā paṇṇarase vā tasmiṃ puggale sammukhībhūte saṅghamajjhe udāharitabbaṃ
     {492.2}   suṇātu   me  bhante  saṅgho  itthannāmassa  puggalassa
sikkhaṃ   paccakkhātakathā   vippakatā  taṃ  vatthuṃ  avinicchitaṃ  tassa  pātimokkhaṃ
ṭhapemi   na   tasmiṃ   sammukhībhūte   pātimokkhaṃ   uddisitabbanti  .  dhammikaṃ
pātimokkhaṭṭhapanaṃ.
     [493]  Kathaṃ  dhammikaṃ  sāmaggiṃ  na  upeti  .  idha pana bhikkhave 1-
yehi   ākārehi  yehi  liṅgehi  yehi  nimittehi  dhammikāya  sāmaggiyā
anupagamanaṃ   hoti   tehi   ākārehi   tehi   liṅgehi  tehi  nimittehi
bhikkhu   bhikkhuṃ   passati   dhammikaṃ   sāmaggiṃ   na   upentaṃ  na  heva  kho
bhikkhu   bhikkhuṃ   passati   dhammikaṃ   sāmaggiṃ   na   upentaṃ   apica  añño
bhikkhu    bhikkhussa    āroceti   itthannāmo   āvuso   bhikkhu   dhammikaṃ
sāmaggiṃ   na   upetīti   na   heva   kho   bhikkhu  bhikkhuṃ  passati  dhammikaṃ
sāmaggiṃ   na   upentaṃ   na  pi  2-  añño  bhikkhu  bhikkhussa  āroceti
itthannāmo   āvuso   bhikkhu   dhammikaṃ   sāmaggiṃ   na   upetīti   apica
so   va   bhikkhu   bhikkhussa   āroceti   ahaṃ  āvuso  dhammikaṃ  sāmaggiṃ
na   upemīti   ākaṅkhamāno   bhikkhave   bhikkhu   tena   diṭṭhena   tena
sutena   tāya   parisaṅkāya   tadahuposathe   cātuddase   vā   paṇṇarase
vā     tasmiṃ     puggale     sammukhībhūte    saṅghamajjhe    udāhareyya
suṇātu   me   bhante  saṅgho  itthannāmo  puggalo  dhammikaṃ  sāmaggiṃ  na
@Footnote: 1 Ma. bhikkhu. 2 Ma. Yu. nāpi.
Upeti   tassa   pātimokkhaṃ   ṭhapemi   na   tasmiṃ  sammukhībhūte  pātimokkhaṃ
uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [494]   Kathaṃ  dhammikaṃ  sāmaggiṃ  paccādiyati  .  idha  pana  bhikkhave
yehi   ākārehi  yehi  liṅgehi  yehi  nimittehi  dhammikāya  sāmaggiyā
paccādānaṃ   hoti   tehi   ākārehi   tehi  liṅgehi  tehi  nimittehi
bhikkhu   bhikkhuṃ   passati   dhammikaṃ   sāmaggiṃ   paccādiyantaṃ   na  heva  kho
bhikkhu   bhikkhuṃ   passati   dhammikaṃ   sāmaggiṃ   paccādiyantaṃ   apica   añño
bhikkhu    bhikkhussa    āroceti   itthannāmo   āvuso   bhikkhu   dhammikaṃ
sāmaggiṃ   paccādiyatīti   na   heva   kho   bhikkhu   bhikkhuṃ  passati  dhammikaṃ
sāmaggiṃ   paccādiyantaṃ   na   pi   añño   bhikkhu   bhikkhussa   āroceti
itthannāmo    āvuso   bhikkhu   dhammikaṃ   sāmaggiṃ   paccādiyatīti   apica
so   va   bhikkhu   bhikkhussa   āroceti   ahaṃ  āvuso  dhammikaṃ  sāmaggiṃ
paccādiyāmīti   ākaṅkhamāno   bhikkhave   bhikkhu   tena   diṭṭhena   tena
sutena   tāya   parisaṅkāya   tadahuposathe   cātuddase   vā   paṇṇarase
vā    tasmiṃ   puggale   sammukhībhūte   saṅghamajjhe   udāhareyya   suṇātu
me    bhante    saṅgho    itthannāmo    puggalo    dhammikaṃ   sāmaggiṃ
paccādiyati    tassa    pātimokkhaṃ    ṭhapemi    na    tasmiṃ   sammukhībhūte
pātimokkhaṃ uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [495]   Bhikkhussa   pātimokkhe   ṭhapite  parisā  vuṭṭhāti  dasannaṃ
antarāyānaṃ    aññatarena   antarāyena   rājantarāyena   vā   .pe.
Brahmacariyantarāyena    vā    ākaṅkhamāno    bhikkhave    bhikkhu   tasmiṃ
āvāse    aññatarasmiṃ   vā   āvāse   tasmiṃ   puggale   sammukhībhūte
saṅghamajjhe   udāhareyya   suṇātu   me   bhante   saṅgho  itthannāmassa
puggalassa    dhammikāya    sāmaggiyā    paccādānakathā    vippakatā   taṃ
vatthuṃ    avinicchitaṃ    yadi    saṅghassa    pattakallaṃ   saṅgho   taṃ   vatthuṃ
vinicchineyyāti   .   evañce   taṃ   labhetha   iccetaṃ  kusalaṃ  no  ce
labhetha   tadahuposathe   cātuddase   vā   paṇṇarase  vā  tasmiṃ  puggale
sammukhībhūte saṅghamajjhe udāharitabbaṃ
     {495.1}   suṇātu   me  bhante  saṅgho  itthannāmassa  puggalassa
dhammikāya   sāmaggiyā   paccādānakathā   vippakatā   taṃ  vatthuṃ  avinicchitaṃ
tassa  pātimokkhaṃ  ṭhapemi  na  tasmiṃ  sammukhībhūte pātimokkhaṃ uddisitabbanti.
Dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [496]   Kathaṃ  sīlavipattiyā  diṭṭhasutaparisaṅkito  hoti  .  idha  pana
bhikkhave   bhikkhu   yehi   ākārehi   yehi   liṅgehi   yehi  nimittehi
sīlavipattiyā    diṭṭhasutaparisaṅkito    hoti    tehi    ākārehi   tehi
liṅgehi    tehi    nimittehi    bhikkhu    bhikkhuṃ    passati   sīlavipattiyā
diṭṭhasutaparisaṅkitaṃ   na   heva   kho   bhikkhu   bhikkhuṃ   passati  sīlavipattiyā
diṭṭhasutaparisaṅkitaṃ     apica     añño    bhikkhu    bhikkhussa    āroceti
itthannāmo    āvuso    bhikkhu   sīlavipattiyā   diṭṭhasutaparisaṅkitoti   na
heva    kho    bhikkhu    bhikkhuṃ   passati   sīlavipattiyā   diṭṭhasutaparisaṅkitaṃ
na   pi   añño   bhikkhu   bhikkhussa   āroceti   itthannāmo   āvuso
Bhikkhu    sīlavipattiyā    diṭṭhasutaparisaṅkitoti    apica    so   va   bhikkhu
bhikkhussa   āroceti  ahaṃ  āvuso  sīlavipattiyā  diṭṭhasutaparisaṅkitoti  1-
ākaṅkhamāno   bhikkhave   bhikkhu   tena   diṭṭhena   tena   sutena  tāya
parisaṅkāya    tadahuposathe    cātuddase   vā   paṇṇarase   vā   tasmiṃ
puggale sammukhībhūte saṅghamajjhe udāhareyya
     {496.1}   suṇātu   me   bhante   saṅgho  itthannāmo  puggalo
sīlavipattiyā   diṭṭhasutaparisaṅkito   hoti   tassa   pātimokkhaṃ   ṭhapemi  na
tasmiṃ     sammukhībhūte     pātimokkhaṃ     uddisitabbanti     .    dhammikaṃ
pātimokkhaṭṭhapanaṃ.
     [497]   Kathaṃ   ācāravipattiyā  diṭṭhasutaparisaṅkito  hoti  .  idha
pana   bhikkhave   bhikkhu  yehi  ākārehi  yehi  liṅgehi  yehi  nimittehi
ācāravipattiyā    diṭṭhasutaparisaṅkito   hoti   tehi   ākārehi   tehi
liṅgehi    tehi    nimittehi   bhikkhu   bhikkhuṃ   passati   ācāravipattiyā
diṭṭhasutaparisaṅkitaṃ   na   heva   kho  bhikkhu  bhikkhuṃ  passati  ācāravipattiyā
diṭṭhasutaparisaṅkitaṃ     apica     añño    bhikkhu    bhikkhussa    āroceti
itthannāmo    āvuso    bhikkhu    ācāravipattiyā   diṭṭhasutaparisaṅkitoti
na   heva   kho   bhikkhu  bhikkhuṃ  passati  ācāravipattiyā  diṭṭhasutaparisaṅkitaṃ
na   pi   añño   bhikkhu   bhikkhussa   āroceti   itthannāmo   āvuso
bhikkhu    ācāravipattiyā   diṭṭhasutaparisaṅkitoti   apica   so   va   bhikkhu
bhikkhussa   āroceti   ahaṃ  āvuso  ācāravipattiyā  diṭṭhasutaparisaṅkitoti
ākaṅkhamāno    bhikkhave    bhikkhu    tena    diṭṭhena    tena   sutena
@Footnote: 1 Ma. Yu. ... parisaṅkitomahīti.
Tāya   parisaṅkāya   tadahuposathe   cātuddase  vā  paṇṇarase  vā  tasmiṃ
puggale   sammukhībhūte   saṅghamajjhe   udāhareyya   suṇātu   me   bhante
saṅgho    itthannāmo    puggalo    ācāravipattiyā   diṭṭhasutaparisaṅkito
tassa    pātimokkhaṃ    ṭhapemi    na    tasmiṃ    sammukhībhūte   pātimokkhaṃ
uddisitabbanti. Dhammikaṃ pātimokkhaṭṭhapanaṃ.
     [498]   Kathaṃ   diṭṭhivipattiyā   diṭṭhasutaparisaṅkito   hoti  .  idha
pana   bhikkhave   bhikkhu  yehi  ākārehi  yehi  liṅgehi  yehi  nimittehi
diṭṭhivipattiyā    diṭṭhasutaparisaṅkito    hoti    tehi   ākārehi   tehi
liṅgehi    tehi    nimittehi    bhikkhu    bhikkhuṃ   passati   diṭṭhivipattiyā
diṭṭhasutaparisaṅkitaṃ   na   heva   kho   bhikkhu   bhikkhuṃ  passati  diṭṭhivipattiyā
diṭṭhasutaparisaṅkitaṃ     apica     añño    bhikkhu    bhikkhussa    āroceti
itthannāmo     āvuso    bhikkhu    diṭṭhivipattiyā    diṭṭhasutaparisaṅkitoti
na   heva   kho   bhikkhu   bhikkhuṃ   passati  diṭṭhivipattiyā  diṭṭhasutaparisaṅkitaṃ
na   pi   añño   bhikkhu   bhikkhussa   āroceti   itthannāmo   āvuso
bhikkhu    diṭṭhivipattiyā    diṭṭhasutaparisaṅkitoti    apica   so   va   bhikkhu
bhikkhussa   āroceti   ahaṃ   āvuso   diṭṭhivipattiyā  diṭṭhasutaparisaṅkitoti
ākaṅkhamāno   bhikkhave   bhikkhu   tena   diṭṭhena   tena   sutena  tāya
parisaṅkāya    tadahuposathe    cātuddase   vā   paṇṇarase   vā   tasmiṃ
puggale   sammukhībhūte   saṅghamajjhe   udāhareyya   suṇātu   me   bhante
saṅgho     itthannāmo    puggalo    diṭṭhivipattiyā    diṭṭhasutaparisaṅkito
Tassa    pātimokkhaṃ    ṭhapemi    na    tasmiṃ    sammukhībhūte   pātimokkhaṃ
uddisitabbanti    .    dhammikaṃ    pātimokkhaṭṭhapanaṃ    .    imāni   dasa
dhammikāni pātimokkhaṭṭhapanānīti.
                    Paṭhamo bhāṇavāro.



             The Pali Tipitaka in Roman Character Volume 7 page 294-309. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=468&items=31              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=468&items=31&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=468&items=31              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=468&items=31              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=468              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :