ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                     Pātimokkhaṭṭhapanakkhandhakaṃ
     [447]  Tena  samayena  buddho  bhagavā sāvatthiyaṃ viharati pubbārāme
migāramātu   pāsāde  .  tena  kho  pana  samayena  bhagavā  tadahuposathe
paṇṇarase   1-   bhikkhusaṅghaparivuto   nisinno  hoti  .  athakho  āyasmā
ānando   abhikkantāya  rattiyā  nikkhante  paṭhame  yāme  uṭṭhāyāsanā
ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   yena   bhagavā   tenañjalimpaṇāmetvā
bhagavantaṃ    etadavoca   abhikkantā   bhante   ratti   nikkhanto   paṭhamo
yāmo    ciranisinno    bhikkhusaṅgho   uddisatu   bhante   bhagavā   bhikkhūnaṃ
pātimokkhanti.
     {447.1}   Evaṃ  vutte  bhagavā  tuṇhī  ahosi  .  dutiyampi  kho
āyasmā    ānando    abhikkantāya    rattiyā    nikkhante   majjhime
yāme   uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yena   bhagavā
tenañjalimpaṇāmetvā     bhagavantaṃ    etadavoca    abhikkantā    bhante
ratti   nikkhanto   majjhimo   yāmo   ciranisinno   bhikkhusaṅgho   uddisatu
bhante    bhagavā   bhikkhūnaṃ   pātimokkhanti   .   dutiyampi   kho   bhagavā
tuṇhī   ahosi   .   tatiyampi   kho   āyasmā   ānando  abhikkantāya
rattiyā   nikkhante   pacchime  yāme  uddhaste  2-  aruṇe  nandimukhiyā
rattiyā     uṭṭhāyāsanā    ekaṃsaṃ    uttarāsaṅgaṃ    karitvā    yena
bhagavā        tenañjalimpaṇāmetvā        bhagavantaṃ        etadavoca
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. uddhate.
Abhikkantā   bhante   ratti   nikkhanto   pacchimo   yāmo  uddhastaṃ  1-
aruṇaṃ    nandimukhī    ratti    ciranisinno   bhikkhusaṅgho   uddisatu   bhante
bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti.
     [448]   Athakho   āyasmato   mahāmoggallānassa  etadahosi  kaṃ
nu  kho  bhagavā  puggalaṃ  sandhāya  evamāha  aparisuddhā ānanda parisāti.
Athakho   āyasmā   mahāmoggallāno   sabbāvantaṃ   bhikkhusaṅghaṃ   cetasā
ceto  paricca  manasākāsi  .  addasā  kho  āyasmā  mahāmoggallāno
taṃ   puggalaṃ   dussīlaṃ   pāpadhammaṃ   asucisaṅkassarasamācāraṃ  paṭicchannakammantaṃ
assamaṇaṃ     samaṇapaṭiññaṃ     abrahmacāriṃ    brahmacāripaṭiññaṃ    antopūtiṃ
avassutaṃ   kasambukajātaṃ   majjhe  bhikkhusaṅghassa  nisinnaṃ  disvāna  yena  so
puggalo   tenupasaṅkami   upasaṅkamitvā   taṃ   puggalaṃ  etadavoca  uṭṭhehi
āvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti.
     {448.1}  Evaṃ  vuttepi  so  puggalo tuṇhī ahosi. Dutiyampi kho
āyasmā   mahāmoggallāno   taṃ   puggalaṃ  etadavoca  uṭṭhehi  āvuso
diṭṭhosi  bhagavatā  natthi  te  bhikkhūhi  saddhiṃ  saṃvāsoti . Dutiyampi kho so
puggalo   tuṇhī   ahosi   .  tatiyampi  kho  āyasmā  mahāmoggallāno
taṃ   puggalaṃ   etadavoca   uṭṭhehi   āvuso   diṭṭhosi   bhagavatā  natthi
te   bhikkhūhi   saddhiṃ   saṃvāsoti   .  tatiyampi  kho  so  puggalo  tuṇhī
ahosi   .   athakho   āyasmā   mahāmoggallāno  taṃ  puggalaṃ  bāhāyaṃ
@Footnote: 1 Yu. uddhataṃ.
Gahetvā    bahidvārakoṭṭhakā   nikkhāmetvā   sūcighaṭikaṃ   datvā   yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   etadavoca   nikkhāmito
so   bhante   puggalo  mayā  parisuddhā  parisā  uddisatu  bhante  bhagavā
bhikkhūnaṃ   pātimokkhanti   .   acchariyaṃ   moggallāna  abbhutaṃ  moggallāna
yāva bāhāgahaṇāpi nāma so moghapuriso āgamissatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 283-285. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=447&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=447&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=447&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=447&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=447              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=9085              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=9085              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :