ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [431]  Yasmiṃ  vihāre viharati sace so vihāro uklāpo hoti sace
ussahati   sodhetabbo   vihāraṃ   sodhentena  paṭhamaṃ  pattacīvaraṃ  nīharitvā
ekamantaṃ     nikkhipitabbaṃ     nisīdanapaccattharaṇaṃ     nīharitvā    ekamantaṃ
nikkhipitabbaṃ      bhisibimbohanaṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ
mañco     nīcaṃ     katvā    sādhukaṃ    aparighaṃsantena    asaṅghaṭṭantena
kavāṭapiṭṭhaṃ     nīharitvā     ekamantaṃ     nikkhipitabbo     pīṭhaṃ    nīcaṃ
katvā   sādhukaṃ   aparighaṃsantena   asaṅghaṭṭantena   kavāṭapiṭṭhaṃ   nīharitvā
ekamantaṃ     nikkhipitabbaṃ     mañcapaṭipādakā     nīharitvā     ekamantaṃ
nikkhipitabbā     kheḷamallako     nīharitvā     ekamantaṃ    nikkhipitabbo
apassenaphalakaṃ     nīharitvā     ekamantaṃ     nikkhipitabbaṃ     bhummattharaṇaṃ
yathāpaññattaṃ     sallakkhetvā     nīharitvā     ekamantaṃ    nikkhipitabbaṃ
@Footnote: 1 Ma. Yu. okiriṃsūti.

--------------------------------------------------------------------------------------------- page237.

Sace vihāre santānakaṃ hoti ullokā paṭhamaṃ ohāretabbaṃ ālokasandhikaṇṇabhāgā pamajjitabbā sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṃ temetvā piḷetvā pamajjitabbā sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṃ temetvā pīḷetvā pamajjitabbā sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā mā vihāro rajena ūhaññīti saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ {431.1} na bhikkhusāmantā senāsanaṃ pappoṭetabbaṃ na vihārasāmantā senāsanaṃ pappoṭetabbaṃ na pānīyasāmantā senāsanaṃ pappoṭetabbaṃ na paribhojanīyasāmantā senāsanaṃ pappoṭetabbaṃ na paṭivāte paṅgaṇe senāsanaṃ pappoṭetabbaṃ adhovāte senāsanaṃ pappoṭetabbaṃ {431.2} bhummattharaṇaṃ ekamantaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ mañcapaṭipādakā ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā mañco ekamantaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo pīṭhaṃ ekamantaṃ otāpetvā sodhetvā pappoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṅghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ bhisibimbohanaṃ ekamantaṃ otāpetvā sodhetvā

--------------------------------------------------------------------------------------------- page238.

Pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ nisīdanapaccattharaṇaṃ ekamantaṃ otāpetvā sodhetvā pappoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ kheḷamallako ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo apassenaphalakaṃ ekamantaṃ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṃ pattacīvaraṃ nikkhipitabbaṃ pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhāmañcaṃ vā heṭṭhāpīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anantarahitāya bhūmiyā patto nikkhipitabbo cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ {431.3} sace puratthimā sarakhā vātā vāyanti puratthimā vātapānā thaketabbā sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā sace sītakālo hoti divā vātapānā vivaritabbā rattiṃ thaketabbā sace uṇhakālo hoti divā vātapānā thaketabbā rattiṃ vivaritabbā {431.4} sace pariveṇaṃ uklāpaṃ hoti pariveṇaṃ sammajjitabbaṃ sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo sace

--------------------------------------------------------------------------------------------- page239.

Upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā sace aggisālā uklāpā hoti aggisālā sammajjitabbā sace vaccakuṭī 1- uklāpā hoti vaccakuṭī sammajjitabbā sace pānīyaṃ na hoti pānīyaṃ upaṭṭhāpetabbaṃ sace paribhojanīyaṃ na hoti paribhojanīyaṃ upaṭṭhāpetabbaṃ sace ācamanakumbhiyā udakaṃ na hoti ācamanakumbhiyā udakaṃ āsiñcitabbaṃ {431.5} sace vuḍḍhena saddhiṃ ekavihāre viharati na vuḍḍhaṃ anāpucchā uddeso dātabbo na paripucchā dātabbā na sajjhāyo kātabbo na dhammo bhāsitabbo na padīpo kātabbo na padīpo vijjhāpetabbo na vātapānā vivaritabbā na vātapānā thaketabbā sace vuḍḍhena saddhiṃ ekacaṅkame caṅkamati yena vuḍḍho tena parivattitabbaṃ na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo {431.6} idaṃ kho bhikkhave bhikkhūnaṃ senāsanavattaṃ yathā bhikkhūhi senāsane sammā vattitabbanti.


             The Pali Tipitaka in Roman Character Volume 7 page 236-239. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=431&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=431&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=431&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=431&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=431              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :