ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [414]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  āgantukā
bhikkhū    saupāhanāpi    ārāmaṃ    pavisanti    chattapaggahitāpi   ārāmaṃ
pavisanti    oguṇṭhitāpi    ārāmaṃ   pavisanti   sīsepi   cīvaraṃ   karitvā
ārāmaṃ     pavisanti     pānīyenapi    pāde    dhovanti    vuḍḍhatarepi
āvāsike   bhikkhū   na   abhivādenti   napi  1-  senāsanaṃ  pucchanti .
Aññataropi   āgantuko   bhikkhu  anajjhāvutthaṃ  vihāraṃ  ghaṭikaṃ  ugghāṭetvā
kavāṭaṃ   paṇāmetvā   sahasā   pāvisi   .   tassa   uparipiṭṭhito   ahi
khandhe   papati   .   so   bhīto   vissaramakāsi   .  bhikkhū  upadhāvitvā
taṃ    bhikkhuṃ    etadavocuṃ    kissa   tvaṃ   āvuso   vissaramakāsīti  .
Athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi.
     {414.1}  Ye  te  bhikkhū  appicchā  .pe. Te ujjhāyanti khīyanti
vipācenti  kathaṃ  hi  nāma  āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti
chattapaggahitāpi   ārāmaṃ   pavisissanti  oguṇṭhitāpi  ārāmaṃ   pavisissanti
sīsepi  cīvaraṃ  karitvā  ārāmaṃ  pavisissanti  pānīyenapi  pāde dhovissanti
vuḍḍhatarepi    āvāsike   bhikkhū   na   abhivādissanti    napi   senāsanaṃ
pucchissantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .pe.
@Footnote: 1 Yu. Rā. pisaddo na paññāyati.

--------------------------------------------------------------------------------------------- page214.

Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti chattapaggahitāpi ārāmaṃ pavisanti oguṇṭhitāpi ārāmaṃ pavisanti sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti pānīyenapi pāde dhovanti vuḍḍhatarepi āvāsike bhikkhū na abhivādenti napi senāsanaṃ pucchantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti chattapaggahitāpi ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavisissanti sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti pānīyenapi pāde dhovissanti vuḍḍhatarepi āvāsike bhikkhū na abhivādessanti napi senāsanaṃ pucchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āgantukehi bhikkhūhi sammā 1- vattitabbaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 213-214. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=414&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=414&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=414&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=414&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=414              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8927              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8927              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :