ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [404]   Athakho   āyasmā   upāli   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   upāli   bhagavantaṃ   etadavoca   saṅgharāji
saṅgharājīti   bhante   vuccati   kittāvatā   nu   kho   bhante  saṅgharāji
hoti   no   ca   saṅghabhedo   kittāvatā   ca   pana   saṅgharāji  ceva
@Footnote: 1 Yu. dubbho. 2 Yu. bhasmā. 3 Ma. samaggataṃ. Yu. sammāgataṃ.
@4 Ma. Yu. sevetha.
Hoti   saṅghabhedo   cāti   .   ekato  upāli  eko  hoti  ekato
dve    catuttho   anussāveti   salākaṃ   gāheti   ayaṃ   dhammo   ayaṃ
vinayo    idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ   rocethāti   evampi
kho   upāli   saṅgharāji  hoti  no  ca  saṅghabhedo  .  ekato  upāli
dve   honti   ekato   dve   pañcamo  anussāveti  salākaṃ  gāheti
ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ
rocethāti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo.
     {404.1}  Ekato  upāli  dve  honti  ekato  tayo   chaṭṭho
anussāveti   salākaṃ  gāheti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ  satthusāsanaṃ
imaṃ    gaṇhatha    imaṃ   rocethāti   evampi   kho   upāli   saṅgharāji
hoti   no   ca  saṅghabhedo  .  ekato  upāli  tayo  honti  ekato
tayo    sattamo    anussāveti    salākaṃ    gāheti    ayaṃ    dhammo
ayaṃ    vinayo    idaṃ    satthusāsanaṃ    imaṃ   gaṇhatha   imaṃ   rocethāti
evampi kho upāli saṅgharāji hoti no ca saṅghabhedo.
     {404.2}   Ekato   upāli   tayo   honti  ekato  cattāro
aṭṭhamo   anussāveti   salākaṃ   gāheti  ayaṃ  dhammo  ayaṃ  vinayo  idaṃ
satthusāsanaṃ    imaṃ   gaṇhatha   imaṃ   rocethāti   evampi   kho   upāli
saṅgharāji   hoti   no   ca   saṅghabhedo  .  ekato  upāli  cattāro
honti    ekato   cattāro   navamo   anussāveti   salākaṃ   gāheti
ayaṃ    dhammo    ayaṃ   vinayo   idaṃ   satthusāsanaṃ   imaṃ   gaṇhatha   imaṃ
Rocethāti  evampi  1-  kho  upāli  saṅgharāji  ceva  hoti  saṅghabhedo
ca   .   navannaṃ  vā  upāli  atirekanavannaṃ  vā  saṅgharāji  ceva  hoti
saṅghabhedo   ca   .   na   kho   upāli   bhikkhunī   saṅghaṃ  bhindati  apica
bhedāya   parakkamati   .   na   sikkhamānā  saṅghaṃ  bhindati  na  sāmaṇero
saṅghaṃ   bhindati   na   sāmaṇerī   saṅghaṃ   bhindati   na   upāsako   saṅghaṃ
bhindati   na   upāsikā   saṅghaṃ   bhindati   apica   bhedāya  parakkamati .
Bhikkhu   kho   2-   upāli  pakatatto  samānasaṃvāsako  samānasīmāyaṃ  ṭhito
saṅghaṃ bhindatīti.
     [405]   Saṅghabhedo   saṅghabhedoti   bhante   vuccati   kittāvatā
nu   kho  bhante  saṅgho  bhinno  hotīti  .  idhupāli  3-  bhikkhū  adhammaṃ
dhammoti    dīpenti    dhammaṃ    adhammoti    dīpenti   avinayaṃ   vinayoti
dīpenti    vinayaṃ    avinayoti   dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena
bhāsitaṃ    lapitaṃ    tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena
abhāsitaṃ    alapitaṃ    tathāgatenāti    dīpenti    anāciṇṇaṃ   tathāgatena
āciṇṇaṃ    tathāgatenāti    dīpenti    āciṇṇaṃ   tathāgatena   anāciṇṇaṃ
tathāgatenāti    dīpenti    appaññattaṃ    4-    tathāgatena    paññattaṃ
tathāgatenāti    dīpenti    paññattaṃ    tathāgatena    appaññattaṃ    4-
tathāgatenāti    dīpenti    anāpattiṃ    āpattīti    dīpenti   āpattiṃ
anāpattīti    dīpenti    lahukaṃ   āpattiṃ   garukā   āpattīti   dīpenti
garukaṃ    āpattiṃ    lahukā    āpattīti   dīpenti   sāvasesaṃ   āpattiṃ
@Footnote: 1 Yu. evaṃ kho. 2 Ma. khosaddo natthi. 3 Yu. idhūpāli. 4 Ma. Yu. apaññattaṃ.
Anavasesā    āpattīti    dīpenti    anavasesaṃ    āpattiṃ   sāvasesā
āpattīti     dīpenti    duṭṭhullaṃ    āpattiṃ    aduṭṭhullā    āpattīti
dīpenti    aduṭṭhullaṃ    āpattiṃ   duṭṭhullā   āpattīti   dīpenti   te
imehi   aṭṭhārasahi   vatthūhi   apakassanti   1-   avapakāsanti  āveṇikaṃ
uposathaṃ    2-    karonti    āveṇikaṃ   pavāraṇaṃ   karonti   āveṇikaṃ
saṅghakammaṃ karonti ettāvatā kho upāli saṅgho bhinno hotīti.
     [406]   Saṅghasāmaggī   saṅghasāmaggīti   bhante  vuccati  kittāvatā
nu   kho   bhante   saṅgho   samaggo  hotīti  .  idhupāli  bhikkhū  adhammaṃ
adhammoti    dīpenti    dhammaṃ    dhammoti   dīpenti   avinayaṃ   avinayoti
dīpenti    vinayaṃ    vinayoti    dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena
abhāsitaṃ   alapitaṃ   tathāgatenāti   dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena
bhāsitaṃ   lapitaṃ   tathāgatenāti   dīpenti  anāciṇṇaṃ  tathāgatena  anāciṇṇaṃ
tathāgatenāti      dīpenti      āciṇṇaṃ      tathāgatena      āciṇṇaṃ
tathāgatenāti     dīpenti     appaññattaṃ     tathāgatena     appaññattaṃ
tathāgatenāti   dīpenti   paññattaṃ   tathāgatena   paññattaṃ   tathāgatenāti
dīpenti     anāpattiṃ    anāpattīti    dīpenti    āpattiṃ    āpattīti
dīpenti    lahukaṃ    āpattiṃ    lahukā    āpattīti    dīpenti    garukaṃ
āpattiṃ   garukā   āpattīti   dīpenti   sāvasesaṃ   āpattiṃ  sāvasesā
āpattīti    dīpenti    anavasesaṃ    āpattiṃ    anavasesā    āpattīti
@Footnote: 1 Yu. apakāsanti. 2 Yu. āveṇiuposathaṃ. Ma. āveṇiṃ uposathaṃ.
Dīpenti   duṭṭhullaṃ   āpattiṃ   duṭṭhullā   āpattīti  dīpenti  aduṭṭhullaṃ
āpattiṃ    aduṭṭhullā   āpattīti   dīpenti   te   imehi   aṭṭhārasahi
vatthūhi    na   apakassanti   na   avapakāsanti   na   āveṇikaṃ   uposathaṃ
karonti   na   āveṇikaṃ   pavāraṇaṃ   karonti   na   āveṇikaṃ  saṅghakammaṃ
karonti ettāvatā kho upāli saṅgho samaggo hotīti.
     [407]  Samaggaṃ  pana  bhante  saṅghaṃ  bhinditvā  kiṃ  so  pasavatīti.
Samaggaṃ   kho   upāli   saṅghaṃ   bhinditvā   kappaṭṭhitikaṃ   kibbisaṃ   pasavati
kappaṃ nirayamhi paccatīti.
     [408] Āpāyiko nerayako        kappaṭṭho saṅghabhedako
           vaggarato adhammaṭṭho            yogakkhemā padhaṃsati.
           Saṅghaṃ samaggaṃ bhinditvā         kappaṃ nirayamhi paccatīti.
     [409]  Bhinnaṃ  pana  bhante  saṅghaṃ  samaggaṃ  katvā kiṃ so pasavatīti.
Bhinnaṃ   kho   upāli   saṅghaṃ   samaggaṃ   katvā  brahmapuññaṃ  pasavati  kappaṃ
saggamhi modatīti.
     [410] Sukhā saṅghassa sāmaggī      samaggānañcanuggaho
           samaggarato dhammaṭṭho             yogakkhemā na dhaṃsati.
           Saṅghaṃ samaggaṃ katvāna             kappaṃ saggamhi modatīti.



             The Pali Tipitaka in Roman Character Volume 7 page 204-208. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=404&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=404&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=404&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=404&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=404              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :