ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [401]   Aṭṭhahi   bhikkhave  asaddhammehi  abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  .  katamehi
@Footnote: 1 Ma. byadhati. Yu. vyādhati. 2 Ma. Yu. pucchito ca na kuppati.

--------------------------------------------------------------------------------------------- page202.

Aṭṭhahi . lābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho alābhena bhikkhave .pe. yasena bhikkhave .pe. ayasena bhikkhave .pe. sakkārena bhikkhave .pe. asakkārena bhikkhave .pe. pāpicchatāya bhikkhave .pe. pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. {401.1} Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ .pe. uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya kañca 1- bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ .pe. Uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya yaṃ hissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti yaṃ hissa bhikkhave uppannaṃ alābhaṃ .pe. uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ @Footnote: 1 Ma. kathañca. yu kiñca.

--------------------------------------------------------------------------------------------- page203.

.pe. Uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti imaṃ 1- kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ .pe. Uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya . tasmātiha bhikkhave uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma . uppannaṃ alābhaṃ .pe. uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ .pe. Uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti evañhi vo bhikkhave sikkhitabbanti. [402] Tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . katamehi tīhi . pāpicchatā pāpamittatā oramattakena visesādhigamena antarā vosānaṃ āpādi imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭhoti 2-. [403] Mā jātu koci lokasmiṃ pāpiccho upapajjatha 3- @Footnote: 1 Ma. idaṃ kho. 2 Ma. Yu. kappaṭṭho atekicchoti. 3 Ma. Yu. udapajjatha.

--------------------------------------------------------------------------------------------- page204.

Tadimināpi jānātha pāpicchānaṃ yathā gati. Paṇḍitoti samaññāto bhāvitattoti sammato jalaṃ va yasasā aṭṭhā devadattoti me sutaṃ. So pamādaṃ anuciṇṇo āsajja naṃ tathāgataṃ avīcinirayaṃ patto catudvāraṃ bhayānakaṃ. Aduṭṭhassa hi yo dubbhe 1- pāpakammaṃ akubbato tameva pāpaṃ phusati duṭṭhacittaṃ anādaraṃ. Samuddaṃ visakumbhena yo maññeyya padūsituṃ na so tena padūseyya bhesmā 2- hi udadhī mahā evameva tathāgataṃ yo vādenūpahiṃsati samagataṃ 3- santacittaṃ vādo tamhi na rūhati. Tādisaṃ mittaṃ kubbetha tañca seveyya 4- paṇḍito yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇeti.


             The Pali Tipitaka in Roman Character Volume 7 page 201-204. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=401&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=401&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=401&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=401&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=401              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :