ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [401]   Aṭṭhahi   bhikkhave  asaddhammehi  abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  .  katamehi
@Footnote: 1 Ma. byadhati. Yu. vyādhati. 2 Ma. Yu. pucchito ca na kuppati.
Aṭṭhahi   .   lābhena   bhikkhave   abhibhūto   pariyādinnacitto  devadatto
āpāyiko    nerayiko    kappaṭṭho    atekiccho   alābhena   bhikkhave
.pe.   yasena   bhikkhave   .pe.  ayasena  bhikkhave  .pe.  sakkārena
bhikkhave   .pe.   asakkārena   bhikkhave   .pe.  pāpicchatāya  bhikkhave
.pe.   pāpamittatāya   bhikkhave   abhibhūto   pariyādinnacitto  devadatto
āpāyiko   nerayiko   kappaṭṭho   atekiccho   imehi   kho   bhikkhave
aṭṭhahi   asaddhammehi   abhibhūto   pariyādinnacitto  devadatto  āpāyiko
nerayiko kappaṭṭho atekiccho.
     {401.1}  Sādhu  bhikkhave  bhikkhu  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya
vihareyya  uppannaṃ  alābhaṃ  .pe.  uppannaṃ  yasaṃ  uppannaṃ  ayasaṃ  uppannaṃ
sakkāraṃ    uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   .pe.   uppannaṃ
pāpamittataṃ  abhibhuyya  abhibhuyya  vihareyya  kañca  1-  bhikkhave bhikkhu atthavasaṃ
paṭicca  uppannaṃ  lābhaṃ  abhibhuyya  abhibhuyya  vihareyya  uppannaṃ alābhaṃ .pe.
Uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ  uppannaṃ  asakkāraṃ
uppannaṃ   pāpicchataṃ   .pe.   uppannaṃ   pāpamittataṃ   abhibhuyya   abhibhuyya
vihareyya   yaṃ   hissa   bhikkhave   uppannaṃ   lābhaṃ   anabhibhuyya   viharato
uppajjeyyuṃ    āsavā    vighātapariḷāhā    uppannaṃ    lābhaṃ   abhibhuyya
abhibhuyya   viharato   evaṃsa   te   āsavā   vighātapariḷāhā  na  honti
yaṃ   hissa   bhikkhave   uppannaṃ   alābhaṃ   .pe.  uppannaṃ  yasaṃ  uppannaṃ
ayasaṃ    uppannaṃ    sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ
@Footnote: 1 Ma. kathañca. yu kiñca.
.pe.    Uppannaṃ    pāpamittataṃ    anabhibhuyya    viharato    uppajjeyyuṃ
āsavā    vighātapariḷāhā    .pe.    uppannaṃ    pāpamittataṃ   abhibhuyya
abhibhuyya    viharato    evaṃsa    te    āsavā    vighātapariḷāhā   na
honti   imaṃ   1-   kho   bhikkhave   bhikkhu   atthavasaṃ   paṭicca  uppannaṃ
lābhaṃ    abhibhuyya    abhibhuyya    vihareyya    uppannaṃ    alābhaṃ   .pe.
Uppannaṃ   yasaṃ   uppannaṃ   ayasaṃ   uppannaṃ   sakkāraṃ  uppannaṃ  asakkāraṃ
uppannaṃ   pāpicchataṃ   .pe.   uppannaṃ   pāpamittataṃ   abhibhuyya   abhibhuyya
vihareyya   .   tasmātiha   bhikkhave   uppannaṃ   lābhaṃ  abhibhuyya  abhibhuyya
viharissāma   .   uppannaṃ   alābhaṃ  .pe.  uppannaṃ  yasaṃ  uppannaṃ  ayasaṃ
uppannaṃ    sakkāraṃ   uppannaṃ   asakkāraṃ   uppannaṃ   pāpicchataṃ   .pe.
Uppannaṃ    pāpamittataṃ    abhibhuyya    abhibhuyya    viharissāmāti   evañhi
vo bhikkhave sikkhitabbanti.
     [402]   Tīhi   bhikkhave   asaddhammehi   abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  .  katamehi
tīhi    .    pāpicchatā    pāpamittatā   oramattakena   visesādhigamena
antarā   vosānaṃ   āpādi   imehi   kho   bhikkhave  tīhi  asaddhammehi
abhibhūto     pariyādinnacitto     devadatto     āpāyiko    nerayiko
kappaṭṭhoti 2-.
     [403] Mā jātu koci lokasmiṃ      pāpiccho upapajjatha 3-
@Footnote: 1 Ma. idaṃ kho. 2 Ma. Yu. kappaṭṭho atekicchoti. 3 Ma. Yu. udapajjatha.
           Tadimināpi jānātha                pāpicchānaṃ yathā gati.
           Paṇḍitoti samaññāto          bhāvitattoti sammato
           jalaṃ va yasasā aṭṭhā               devadattoti me sutaṃ.
           So pamādaṃ anuciṇṇo            āsajja naṃ tathāgataṃ
           avīcinirayaṃ patto                    catudvāraṃ bhayānakaṃ.
           Aduṭṭhassa hi yo dubbhe 1-      pāpakammaṃ akubbato
           tameva pāpaṃ phusati                  duṭṭhacittaṃ anādaraṃ.
           Samuddaṃ visakumbhena                yo maññeyya padūsituṃ
           na so tena padūseyya              bhesmā 2- hi udadhī mahā
           evameva tathāgataṃ                   yo vādenūpahiṃsati
           samagataṃ 3- santacittaṃ             vādo tamhi na rūhati.
           Tādisaṃ mittaṃ kubbetha             tañca seveyya 4- paṇḍito
           yassa maggānugo bhikkhu           khayaṃ dukkhassa pāpuṇeti.



             The Pali Tipitaka in Roman Character Volume 7 page 201-204. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=401&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=401&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=401&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=401&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=401              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :