ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [358]   Athakho   bhagavā   kosambiyaṃ  yathābhirantaṃ  viharitvā  yena
rājagahaṃ    tena    cārikaṃ    pakkāmi    anupubbena    cārikañcaramāno
yena   rājagahaṃ   tadavasari   .   tatra   sudaṃ   bhagavā  rājagahe  viharati
veḷuvane kalandakanivāpe.
     [359]   Athakho   sambahulā   bhikkhū   yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  devadattassa  bhante
ajātasattu    kumāro    pañcahi    rathasatehi   sāyaṃ   pātaṃ   upaṭṭhānaṃ
gacchati    pañca   ca   thālipākasatāni   bhattābhihāro   abhihariyyatīti  .
Mā    bhikkhave   devadattassa   lābhasakkārasilokaṃ   pihayittha   yāvakīvañca
@Footnote: 1 Yu. casaddo natthi.
Bhikkhave   devadattassa   ajātasattu   kumāro   pañcahi   rathasatehi  sāyaṃ
pātaṃ   upaṭṭhānaṃ   gamissati   pañca   ca   thālipākasatāni   bhattābhihāro
abhihariyyissati   hāniyeva   bhikkhave   devadattassa   pāṭikaṅkhā   kusalesu
dhammesu    no    vuḍḍhi    seyyathāpi    bhikkhave   caṇḍassa   kukkurassa
nāsāya   pittaṃ   bhindeyyuṃ   evaṃ  hi  so  bhikkhave  kukkuro  bhiyyoso
mattāya    caṇḍataro    assa    evameva   kho   bhikkhave   yāvakīvañca
devadattassa    ajātasattu   kumāro   pañcahi   rathasatehi   sāyaṃ   pātaṃ
upaṭṭhānaṃ     gamissati    pañca    ca    thālipākasatāni    bhattābhihāro
abhihariyyissati   hāniyeva   bhikkhave   devadattassa   pāṭikaṅkhā   kusalesu
dhammesu no vuḍḍhi.
     {359.1}   Attavadhāya   bhikkhave  devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  kadalī  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  veḷu  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi     parābhavāya    devadattassa    lābhasakkārasiloko    udapādi
seyyathāpi  bhikkhave  naḷo  attavadhāya  phalaṃ  deti  parābhavāya  phalaṃ  deti
evameva   kho   bhikkhave   attavadhāya   devadattassa  lābhasakkārasiloko
udapādi        parābhavāya       devadattassa       lābhasakkārasiloko
Udapādi   seyyathāpi   bhikkhave   assatarī   attavadhāya   gabbhaṃ   gaṇhāti
parābhavāya    gabbhaṃ    gaṇhāti   evameva   kho   bhikkhave   attavadhāya
devadattassa    lābhasakkārasiloko    udapādi   parābhavāya   devadattassa
lābhasakkārasiloko udapādīti.
     [360] Phalaṃ ve kadaliṃ hanti       phalaṃ veḷuṃ phalaṃ naḷaṃ
           sakkāro kāpurisaṃ hanti      gabbho assatariṃ yathāti.
                   Paṭhamabhāṇavāraṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 170-172. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=358&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=358&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=358&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=358&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=358              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :