ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [341]   Athakho  bhaddiyo  ca  sakyarājā  anuruddho  ca  ānando
ca   bhaggu   ca  kimilo  ca  2-  devadatto  ca  upālikappakena  sattamā
yathā  pure  ca  3-  caturaṅginiyā  senāya  uyyānabhūmiṃ  niyyanti evameva
caturaṅginiyā  senāya  niyyiṃsu  .  te  dūraṃ  gantvā  senaṃ nivattāpetvā
paravisayaṃ   okkamitvā  ābharaṇaṃ  omuñcitvā  uttarāsaṅgena  4-  bhaṇḍikaṃ
bandhitvā   upāliṃ   kappakaṃ   etadavocuṃ   handa  bhaṇe  upāli  nivattassu
alante ettakaṃ jīvikāyāti.
     [342]   Athakho   upālissa   kappakassa   nivattantassa  etadahosi
@Footnote: 1 Ma. Yu. niyyādemīti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo
@natthi. Yu. āmeḍitaṃ. 4 Yu. uttarāsaṅge.

--------------------------------------------------------------------------------------------- page160.

Caṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi maṃ ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgaṃ panāhanti . so bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃyeva haratūti vatvā yena te sakyakumārā tenupasaṅkami . addasaṃsu kho te sakyakumārā upāliṃ kappakaṃ dūrato va āgacchantaṃ disvāna upāliṃ kappakaṃ etadavocuṃ kissa bhaṇe upāli nivattosīti . idha me ayyaputtā nivattantassa etadahosi caṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi maṃ ime hi nāma sakyakumārā agārasmā anagāriyaṃ pabbajissanti kimaṅgaṃ panāhanti so kho ahaṃ ayyaputtā bhaṇḍikaṃ muñcitvā taṃ bhaṇḍaṃ rukkhe ālaggetvā yo passati dinnaṃyeva haratūti vatvā tatomhi paṭinivattoti . suṭṭhu bhaṇe upāli akāsi yaṃ pana nivatto 1- caṇḍā kho 2- sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi tanti. [343] Athakho te sakyakumārā upāliṃ kappakaṃ ādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te sakyakumārā bhagavantaṃ etadavocuṃ mayaṃ bhante sākiyā nāma mānassino @Footnote: 1 Ma. Yu. yaṃpi na nivatto. 2 Yu. khosaddo na dissati.

--------------------------------------------------------------------------------------------- page161.

Ayaṃ bhante upāli kappako amhākaṃ dīgharattaṃ paricārako imaṃ bhagavā paṭhamaṃ pabbājetu imassa mayaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissāma evaṃ amhākaṃ sākiyānaṃ sākiyamāno nimmādayissatīti 1- . athakho bhagavā upāliṃ kappakaṃ paṭhamaṃ pabbājesi pacchā te sakyakumāre. [344] Athakho āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi . āyasmā anuruddho dibbacakkhuṃ uppādesi . Āyasmā ānando sotāpattiphalaṃ sacchākāsi . devadatto pothujjanikaṃ iddhiṃ abhinipphādeti 2-.


             The Pali Tipitaka in Roman Character Volume 7 page 159-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=341&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=341&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=341&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=341&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=341              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :