ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [341]   Athakho  bhaddiyo  ca  sakyarājā  anuruddho  ca  ānando
ca   bhaggu   ca  kimilo  ca  2-  devadatto  ca  upālikappakena  sattamā
yathā  pure  ca  3-  caturaṅginiyā  senāya  uyyānabhūmiṃ  niyyanti evameva
caturaṅginiyā  senāya  niyyiṃsu  .  te  dūraṃ  gantvā  senaṃ nivattāpetvā
paravisayaṃ   okkamitvā  ābharaṇaṃ  omuñcitvā  uttarāsaṅgena  4-  bhaṇḍikaṃ
bandhitvā   upāliṃ   kappakaṃ   etadavocuṃ   handa  bhaṇe  upāli  nivattassu
alante ettakaṃ jīvikāyāti.
     [342]   Athakho   upālissa   kappakassa   nivattantassa  etadahosi
@Footnote: 1 Ma. Yu. niyyādemīti. 2 Yu. bhagu ca kimbilo ca. 3 Ma. casaddo
@natthi. Yu. āmeḍitaṃ. 4 Yu. uttarāsaṅge.
Caṇḍā   kho   sākiyā   iminā   kumārā   nippātitāti   ghātāpeyyuṃpi
maṃ   ime   hi   nāma   sakyakumārā  agārasmā  anagāriyaṃ  pabbajissanti
kimaṅgaṃ   panāhanti   .   so   bhaṇḍikaṃ   muñcitvā   taṃ   bhaṇḍaṃ   rukkhe
ālaggetvā  yo  passati  dinnaṃyeva  haratūti  vatvā yena te sakyakumārā
tenupasaṅkami   .  addasaṃsu  kho  te  sakyakumārā  upāliṃ  kappakaṃ  dūrato
va   āgacchantaṃ  disvāna  upāliṃ  kappakaṃ  etadavocuṃ  kissa  bhaṇe  upāli
nivattosīti   .   idha   me  ayyaputtā  nivattantassa  etadahosi  caṇḍā
kho   sākiyā  iminā  kumārā  nippātitāti  ghātāpeyyuṃpi  maṃ  ime  hi
nāma    sakyakumārā    agārasmā    anagāriyaṃ    pabbajissanti   kimaṅgaṃ
panāhanti   so   kho   ahaṃ   ayyaputtā   bhaṇḍikaṃ   muñcitvā  taṃ  bhaṇḍaṃ
rukkhe   ālaggetvā   yo   passati  dinnaṃyeva  haratūti  vatvā  tatomhi
paṭinivattoti  .  suṭṭhu  bhaṇe  upāli  akāsi  yaṃ  pana nivatto 1-  caṇḍā
kho 2- sākiyā iminā kumārā nippātitāti ghātāpeyyuṃpi tanti.
     [343]   Athakho  te  sakyakumārā  upāliṃ  kappakaṃ  ādāya  yena
bhagavā     tenupasaṅkamiṃsu     upasaṅkamitvā     bhagavantaṃ    abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho   te   sakyakumārā
bhagavantaṃ    etadavocuṃ    mayaṃ    bhante    sākiyā   nāma   mānassino
@Footnote: 1 Ma. Yu. yaṃpi na nivatto. 2 Yu. khosaddo na dissati.
Ayaṃ   bhante   upāli   kappako   amhākaṃ   dīgharattaṃ   paricārako   imaṃ
bhagavā    paṭhamaṃ    pabbājetu    imassa    mayaṃ   abhivādanaṃ   paccuṭṭhānaṃ
añjalikammaṃ     sāmīcikammaṃ    karissāma    evaṃ    amhākaṃ    sākiyānaṃ
sākiyamāno    nimmādayissatīti    1-    .    athakho   bhagavā   upāliṃ
kappakaṃ paṭhamaṃ pabbājesi pacchā te sakyakumāre.
     [344]  Athakho  āyasmā  bhaddiyo  teneva  antaravassena  tisso
vijjā   sacchākāsi   .   āyasmā  anuruddho  dibbacakkhuṃ  uppādesi .
Āyasmā    ānando    sotāpattiphalaṃ    sacchākāsi    .   devadatto
pothujjanikaṃ iddhiṃ abhinipphādeti 2-.



             The Pali Tipitaka in Roman Character Volume 7 page 159-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=341&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=341&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=341&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=341&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=341              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8764              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8764              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :