ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                        Tassuddānaṃ
     [336] Vihāraṃ buddhaseṭṭhena       apaññattaṃ tadā ahu.
           Tahaṃ tahaṃ nikkhamanti              vāsā te jinasāvakā 1-.
           Te 2- seṭṭhī gahapati disvā   bhikkhūnaṃ idamabravi
           kārāpeyyaṃ vaseyyātha          paṭipucchiṃsu nāyakaṃ.
           Vihāraṃ aḍḍhayogañca           pāsādaṃ hammiyaṃ guhaṃ
           pañcaleṇaṃ anuññāsi         vihāre seṭṭhi kārayi.
           Jano vihāraṃ kāreti               akavāṭaṃ asaṃvutaṃ.
           Kavāṭaṃ piṭṭhasaṅghāṭaṃ             udukkhalañca uttari
@Footnote: 1 Yu. āvāsā tamhā te jinasāvakā. 2 ayaṃ saddo natuthi.
           Āviñchanachiddaṃ rajjuṃ            vaṭṭiñca kapisīsakaṃ
           sūci ghaṭi tālachiddaṃ               lohakaṭṭhavisāṇakaṃ.
           Yantakaṃ sūcikañceva               chadanaṃ ullittena 1- ca
           vedikaṃ jālasalākañca           cakkali santharena ca
           miḍhi vidalamañcañca 2-         sosānikamasārako
           bundi kuḷirapādañca            āhaccāsandi uccako 3-
           sattaṅgā 4- ca bhaddapīṭhaṃ       pīṭhikeḷakapādakaṃ
           āmalā phalakā kocchā 5-    palālapīṭhameva ca
           ucce ca ahi pādāni            aṭṭhaṅgulakapādakā 6-
           suttaṃ aṭṭhapadaṃ coḷaṃ             tūlikaṃ aḍḍhakāyikaṃ
           giraggo bhisiyo cāpi             dussaṃ senāsane ca yaṃ 7-
           onaddhaṃ heṭṭhā patati          uppāṭetvā haranti ca
           bhittiṃ ca hatthabhittiṃ ca           anuññāsi ca titthiyā 8-
           setakāḷavihāre cāpi 9-      thusaṃ saṇhañca mattikaṃ
           ikkāsaṃ pāṇikaṃ kuṇḍaṃ 10-  sāsapaṃ sitthatelakaṃ
           ussanne paccuddharituṃ           pharusaṃ laṇḍumattikaṃ 11-
@Footnote: 1 Ma. Yu. ullittāvalittaṃ. 2 Yu. miḍḍhi pidalamañcañca. 3 Ma. Yu. uccake.
@4 Ma. sattaṅgo. 5 Yu. āmaṭā malakakocchā. 6 Ma. Yu. uccāhi atipādakā
@aṭṭhaṅguli ca pādakā. 7 Ma. Yu. senāsanañcāpi. 8 Yu. bhattiṃ ca hatthabhittiṃ
@ca anuññāsi tathāgato. 9 Ma. Yu. titthiyā vihāre cāpi. 10 Yu. kuḍḍaṃ.
@11 Ma. Yu. gaṇḍumattikaṃ.
           Ikkāsaṃ paṭibhāṇañca          nīcā cayo ca āruhaṃ
           paripatanti āḷakā              aḍḍhakuḍḍaṃ tayo puna
           khuddake kuḍḍapādo ca         ovassati ca vissaraṃ 1-
           khīlaṃ cīvaravaṃsā ca 2-               ālindaṃ kiṭikena 3- ca
           ālambanaṃ tiṇacuṇṇaṃ           heṭṭhāmagge nayaṃ kare
           ajjhokāse otappati         sālaṃ heṭṭhā ca bhājanaṃ
           vihāro koṭṭhako ceva           pariveṇaggisālakaṃ
           ārāme ca puna koṭṭhe          heṭṭhā ceva 4- nayaṃ kare
           sudhaṃ 5- anāthapiṇḍi ca         saddho sītavanaṃ agā
           diṭṭhadhammo nimantesi          saha saṅghena nāyakaṃ
           āṇāpesantarāmagge         ārāmaṃ kārayi gaṇo
           vesāliyaṃ navakammaṃ                purato ca pariggahuṃ 6-
           ko arahati bhattaggaṃ 7-         tittirañca avandiyā
           pariggahitantaraghare 8-          tūlo sāvatthi osari
           patiṭṭhāpesi 9- ārāmaṃ       bhattagge ca kolāhalaṃ
           gilānā varaseyyā ca            lesā sattarasā tahiṃ
           kena nu kho kathaṃ nu kho            vihāraggena bhājayi 10-
@Footnote: 1 Ma. Yu. ovassati saraṃ khilaṃ. 2 Ma. Yu. cīvaravaṃsaṃ rajjuñca. 3 Yu. kiṭkena.
@4 Ma. Yu. heṭṭhaññeva. 5 Ma. Yu. suddhaṃ. 6 Yu. paṭiggahaṃ. Ma. pariggahi.
@7 Ma. Yu. bhattagge. 8 Ma. Yu. pariggahitantaragharā. 9 Yu. patiṭṭhapesi.
@10 Yu. bhājasi.
           Pariveṇānubhāgañca             akāmā bhāga no dade
           nissīmaṃ sabbakālañca          gāhā senāsane tayo
           upanando ca vaṇṇesi          ṭhitakā samaāsanā
           samānāsanikā bhindiṃsu         tivaggā ca duvaggikā 1-
           asamānāsanikā 2- dīghaṃ       sālindaṃ 3- paribhuñjituṃ
           ayyikā 4- ca avidūre           bhājitañca kiṭāgiri
           vāḷavī 5- piṇḍakakuḍḍehi   dvāraaggaḷavaṭṭikā
           ālokasetakāḷañca            gerucchādanabandhanā
           bhaṇḍikhaṇḍaparibhaṇḍaṃ          vīsa tiṃsā ca kālikā
           osite akataṃ vippaṃ 6-          khudde chappañcavassikaṃ
           aḍḍhayoge ca sattaṭṭha         mahallake 7- dasa dvādasa
           sabbaṃ vihāraṃ ekassa             aññaṃ vāsenti saṅghikaṃ
           nissīmaṃ sabbakālañca          pakkama 8- vibbhamanti ca
           kālañca sāmaṇerañca         sikkhāpaccakkhaantimaṃ
           ummattakā khittacittā        vedanāpattidassanā
           appaṭikammaṃ diṭṭhiyā 9-      paṇḍakā theyyatitthiyā
           tiracchānamātupitu                arahantā ca dūsakā
           bhedakā lohituppādā         ubhato cāpi byañjanā
           mā saṅghassa parihāyi            kammaṃ aññassa dātave
           vippakate ca aññassa          kate tasseva pakkame
@Footnote: 1 Ma. ... vaggikaṃ. Yu. catuvaggikā. 2 Yu. ... sanikaṃ. 3 Yu. taṃ dvinanaṃ.
@4 Yu. ayyā. 5 Ma. Yu. āḷavī. 6 Yu. sabbaṃ. 7 Ma. mahalle. Yu. mahallena.
@8 Ma. Yu. pakkami. 9 Ma. Yu. appaṭikammadiṭṭhiyā.
           Vibbhamati kālakato               sāmaṇero ca jāyati
           paccakkhāto ca sikkhāya         antimajjhāpanno yadi
           saṅgho va sāmiko hoti          ummattakhittavedanā
           adassanāppaṭikamme          diṭṭhi tasseva hoti taṃ
           paṇḍako theyyatitthī ca         tiracchānamātupetikaṃ
           ghātako dūsako cāpi            bhedalohitabyañjanā
           paṭijānāti yadi so              saṅgho va hoti sāmiko
           harantaññatra kukkuccaṃ         udriyati ca kambalaṃ
           dussā ca cammacakkali            coḷakaṃ akkamanti ca
           allā upāhanā nuṭṭha 1-    likhanti 2- apassenti ca.
           Apassenaṃ likhateva 3-            dhotaṃ paccattharena ca
           rājagahe na sakkonti           lāmakaṃ bhattuddesakaṃ
           kathaṃ nu kho paññāpakaṃ           bhaṇḍāgārikasammati
           paṭiggāhabhājako cāpi         yāgu ca phalabhājako
           khajjakabhājako ceva               appamattakavissaje
           sāṭiyagāhāpako ceva          tathā pattagāhāpako 4-
           ārāmikasāmaṇerapesakassa   ca sammati
           sabbābhibhū lokavidū              hitacitto vināyako
           leṇatthañca sukhatthañca         jhāyituñca vipassitunti.
@Footnote: 1 Ma. niṭṭhuṃ. Yu. nuṭṭhu. 2 Yu. khīlanti. 3 Yu. khaliteva.
@4 Ma. Yu. tatheva pattagāhāko.



             The Pali Tipitaka in Roman Character Volume 7 page 150-154. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=336&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=336&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=336&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=336&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=336              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :