ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [296]  Tena  kho  pana  samayena  bhikkhū  sabbaṃ  vihāraṃ 1- navakammaṃ
denti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  na  bhikkhave  sabbe
vihāre navakammaṃ dātabbaṃ 2- yo dadeyya āpatti dukkaṭassāti.
     [297]  Tena  kho  pana  samayena  bhikkhū ekassa dve navakamme 3-
denti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  ekassa
dve dātabbā yo dadeyya āpatti dukkaṭassāti.
     [298]  Tena  kho  pana  samayena  bhikkhū  navakammaṃ  gahetvā  aññaṃ
vāsenti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave  navakammaṃ
gahetvā añño vāsetabbo yo vāseyya āpatti dukkaṭassāti.
     [299]   Tena   kho   pana   samayena   bhikkhū  navakammaṃ  gahetvā
@Footnote: 1 Ma. sabbe vihāre. 2 Yu. na bhikkhave sabbo vihāro navakammaṃ dātabbo.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
Saṅghikaṃ   paṭibāhanti   .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
navakammaṃ   gahetvā   saṅghikaṃ   paṭibāhitabbaṃ   yo   paṭibāheyya  āpatti
dukkaṭassa anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetunti.
     [300]  Tena  kho  pana  samayena  bhikkhū  nissīme  ṭhitassa  navakammaṃ
denti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave  nissīme
ṭhitassa navakammaṃ dātabbaṃ yo dadeyya āpatti dukkaṭassāti.
     [301]   Tena   kho   pana   samayena   bhikkhū  navakammaṃ  gahetvā
sabbakālaṃ  paṭibāhanti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  na  bhikkhave
navakammaṃ    gahetvā    sabbakālaṃ    paṭibāhitabbaṃ    yo    paṭibāheyya
āpatti   dukkaṭassa   anujānāmi   bhikkhave   vassānaṃ  temāsaṃ  paṭibāhituṃ
utukālaṃ na paṭibāhitunti.
     [302]  Tena  kho  pana  samayena bhikkhū navakammaṃ gahetvā pakkamantipi
vibbhamantipi     kālaṃpi    karonti    sāmaṇerāpi    paṭijānanti    sikkhaṃ
paccakkhātakāpi       paṭijānanti       antimavatthuṃ       ajjhāpannakāpi
paṭijānanti     ummattakāpi     paṭijānanti    khittacittāpi    paṭijānanti
vedanaṭṭāpi   paṭijānanti   āpattiyā  adassane  ukkhittakāpi  paṭijānanti
āpattiyā   appaṭikamme   ukkhittakāpi   paṭijānanti   pāpikāya  diṭṭhiyā
appaṭinissagge     ukkhittakāpi    paṭijānanti    paṇḍakāpi    paṭijānanti
theyyasaṃvāsakāpi      paṭijānanti      titthiyapakkantakāpi      paṭijānanti
tiracchānagatāpi    paṭijānanti    mātughātakāpi   paṭijānanti   pitughātakāpi
Paṭijānanti    arahantaghātakāpi    paṭijānanti   bhikkhunīdūsakāpi   paṭijānanti
saṅghabhedakāpi       paṭijānanti       lohituppādakāpi       paṭijānanti
ubhatobyañjanakāpi paṭijānanti. Bhagavato etamatthaṃ ārocesuṃ.
     [303]  Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pakkamati .
Mā   saṅghassa   hāyīti   aññassa  dātabbaṃ  .  idha  pana  bhikkhave  bhikkhu
navakammaṃ   gahetvā   vibbhamati   kālaṃ   karoti   sāmaṇero   paṭijānāti
sikkhaṃ   paccakkhātako   paṭijānāti   antimavatthuṃ  ajjhāpannako  paṭijānāti
ummattako     paṭijānāti     khittacitto     paṭijānāti     vedanaṭṭo
paṭijānāti   āpattiyā   adassane   ukkhittako   paṭijānāti  āpattiyā
appaṭikamme   ukkhittako   paṭijānāti  pāpikāya  diṭṭhiyā  appaṭinissagge
ukkhittako     paṭijānāti     paṇḍako     paṭijānāti    theyyasaṃvāsako
paṭijānāti    titthiyapakkantako    paṭijānāti   tiracchānagato   paṭijānāti
mātughātako    paṭijānāti    pitughātako    paṭijānāti    arahantaghātako
paṭijānāti     bhikkhunīdūsako     paṭijānāti    saṅghabhedako    paṭijānāti
lohituppādako    paṭijānāti    ubhatobyañjanako   paṭijānāti   .   mā
saṅghassa hāyīti aññassa dātabbaṃ.
     [304]   Idha   pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  vippakate
pakkamati   .   mā   saṅghassa   hāyīti   aññassa  dātabbaṃ  .  idha  pana
bhikkhave   bhikkhu   navakammaṃ   gahetvā   vippakate   vibbhamati   .   kālaṃ
karoti    .pe.    ubhatobyañjanako    paṭijānāti   .   mā   saṅghassa
Hāyīti aññassa dātabbaṃ.
     [305]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
pakkamati tassevetaṃ.
     [306]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
vibbhamati   kālaṃ   karoti   sāmaṇero   paṭijānāti   sikkhaṃ  paccakkhātako
paṭijānāti antimavatthuṃ ajjhāpannako paṭijānāti. Saṅgho sāmī.
     [307]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
ummattako   paṭijānāti   khittacitto   paṭijānāti  vedanaṭṭo  paṭijānāti
āpattiyā   adassane   ukkhittako   paṭijānāti  āpattiyā  appaṭikamme
ukkhittako   paṭijānāti   pāpikāya   diṭṭhiyā  appaṭinissagge  ukkhittako
paṭijānāti tassevetaṃ.
     [308]   Idha  pana  bhikkhave  bhikkhu  navakammaṃ  gahetvā  pariyosite
paṇḍako    paṭijānāti    theyyasaṃvāsako    paṭijānāti   titthiyapakkantako
paṭijānāti     tiracchānagato    paṭijānāti    mātughātako    paṭijānāti
pitughātako    paṭijānāti    arahantaghātako    paṭijānāti    bhikkhunīdūsako
paṭijānāti    saṅghabhedako    paṭijānāti    lohituppādako    paṭijānāti
ubhatobyañjanako paṭijānāti. Saṅgho sāmīti.
     [309]   Tena   kho  pana  samayena  bhikkhū  aññatarassa  upāsakassa
vihāraparibhogaṃ    senāsanaṃ    aññatra    paribhuñjanti   .   athakho   so
upāsako    ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma   bhaddantā
Aññatra   paribhogaṃ   aññatra   paribhuñjissantīti   .   bhagavato   etamatthaṃ
ārocesuṃ   .   na  bhikkhave  aññatra  paribhogo  aññatra  paribhuñjitabbo
yo paribhuñjeyya āpatti dukkaṭassāti.
     [310]   Tena  kho  pana  samayena  bhikkhū  uposathaggaṃpi  sannisajjaṃpi
pariharituṃ   1-   kukkuccāyantā  chamāyaṃ  nisīdanti  .  gattānipi  cīvarānipi
paṃsukitāni   honti   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave tāvakālikaṃ haritunti.
     [311]  Tena  kho  pana samayena saṅghassa mahāvihāro udriyati 2-.
Bhikkhū   kukkuccāyantā  senāsanaṃ  nābhiharanti  3-  .  bhagavato  etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave guttatthāya haritunti.
     [312]   Tena   kho  pana  samayena  saṅghassa  senāsanaparikkhāriko
mahaggho  kambalo  uppanno  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave phātikammatthāya parivattetunti.
     [313]   Tena   kho   pana  samayena  saṅghassa  senāsanaparikkhārikaṃ
mahagghaṃ   dussaṃ   uppannaṃ   hoti   .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave phātikammatthāya parivattetunti.
     [314]  Tena  kho  samayena  saṅghassa  acchacammaṃ  uppannaṃ  hoti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  pādapuñchaniṃ
kātunti.
     [315]   Tena   kho   samayena   saṅghassa  cakkalī  uppannā  4-
@Footnote: 1 Ma. Yu. harituṃ. 2 Ma. undriyati. 3 Ma. Yu. nātiharanti.
@4 Ma. cakkalikaṃ uppannaṃ.
Hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
pādapuñchaniṃ kātunti.
     [316]  Tena  kho  pana  samayena  saṅghassa  coḷakaṃ uppannaṃ hoti.
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi   bhikkhave  pādapuñchaniṃ
kātunti.



             The Pali Tipitaka in Roman Character Volume 7 page 139-144. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=296&items=21              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=296&items=21&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=296&items=21              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=296&items=21              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=296              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8079              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8079              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :